समाचारं

अमेरिकीमाध्यमाः : अमेरिकादेशे हेलेन-तूफानेन शताधिकाः जनाः मृताः, तस्य क्षतिं बाइडेन् च "आश्चर्यजनकम्" इति उक्तवान् ।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] एसोसिएटेड् प्रेस, सीबीएस इत्यादीनां अमेरिकीमाध्यमानां समाचारानुसारं २९ सितम्बर् दिनाङ्के स्थानीयसमये हेलेन-तूफानेन अमेरिकादेशे अवतरितस्य अनन्तरं भयंकरः जलप्लावनम् अभवत्, सम्प्रति न्यूनातिन्यूनं १०५ जनाः मृताः अमेरिकीराष्ट्रपतिः जो बाइडेन् पत्रकारैः सह साक्षात्कारे उक्तवान् यत् चक्रवातेन कृतं क्षतिः "आश्चर्यजनकम्" अस्ति तथा च उक्तवान् यत् सर्वकारः राज्येभ्यः "अस्माकं सर्वं" प्रदाति यत् तेभ्यः तूफानस्य निवारणे सहायतां कर्तुं शक्नुवन्ति।

उत्तरकैरोलिनादेशे हेलेन-तूफानस्य कारणेन क्षतिः, २८ तमे स्थानीयसमये गृहीतः । अमेरिकीमाध्यमेभ्यः चित्रम्

समाचारानुसारं बाइडेन् इत्यनेन अपि उक्तं यत् सः अस्मिन् सप्ताहे हेलेन-तूफानेन प्रभावितानां क्षेत्राणां भ्रमणं करिष्यति यावत् तस्य प्रभावः राहत-पुनर्निर्माण-प्रयत्नाः न भवति। समाचारानुसारं रविवासरे रात्रौ दक्षिणपूर्वदिशि अमेरिकादेशे अस्य विनाशकारीतूफानस्य प्रभावस्य विषये पुनः बाइडेन् इत्यस्मै अवगतं कृतम्। सः तूफानेन प्रभावितेषु क्षेत्रेषु बहुभिः स्थानीयसर्वकाराधिकारिभिः सह अपि भाषितवान् ।

तदतिरिक्तं एसोसिएटेड् प्रेस इत्यनेन उल्लेखितम् यत् ट्रम्पस्य अभियानेन २९ सितम्बर् दिनाङ्के स्थानीयसमये घोषितं यत् ट्रम्पः ३० तमे स्थानीयसमये जॉर्जियादेशं गत्वा राज्ये "हेलेनी" इत्यस्य प्रभावं ज्ञातुं शक्नोति। ट्रम्प-अभियानेन उक्तं यत् ट्रम्पः भ्रमणकाले एकं ब्रीफिंगं प्राप्स्यति, राहतसामग्रीवितरणे सहायतां करिष्यति, भाषणं च दास्यति इति अपेक्षा अस्ति।

एसोसिएटेड् प्रेस-पत्रिकायाः ​​अनुसारं हेलेन-तूफानः दक्षिण-अमेरिका-देशे २६ तमे वर्षे विलम्बेन रात्रौ स्थगित-प्रवेशं कृत्वा शीघ्रमेव उत्तरदिशि गतवान् । उत्तरकैरोलिनादेशस्य बन्कोम्ब-मण्डले त्रिंशत् जनाः मृताः, यत् अत्यन्तं प्रभावितक्षेत्रेषु अन्यतमम् अस्ति, स्थानीयाधिकारिणः अवदन् यत् अस्मिन् क्षेत्रे जलस्य, भोजनस्य, अन्यस्य च आपूर्तिस्य तत्काल आवश्यकता वर्तते। उत्तरकैरोलिनादेशस्य गवर्नर् रॉय कूपरः अवदत् यत् उद्धारकाः पतितमार्गैः, व्यापकजलप्रलयेन, अन्यकारणैः च पृथक्कृतेषु क्षेत्रेषु गच्छन्ति इति कारणेन मृतानां संख्या निरन्तरं वर्धते।