2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] २९ सितम्बर् दिनाङ्के स्थानीयसमये आस्ट्रियादेशे राष्ट्रियसभायाः निर्वाचनं कृतम् । एसोसिएटेड् प्रेस इत्यस्य अनुसारं प्रारम्भिकपरिणामेषु ज्ञायते यत् आस्ट्रियादेशस्य सुदूरदक्षिणपक्षीयः फ्रीडम पार्टी मतदानस्य प्रथमस्थानं प्राप्तवान्, प्रथमवारं राष्ट्रियनिर्वाचने विजयं प्राप्स्यति। परन्तु अद्यापि फ्रीडम-पक्षेण अन्येषां दलानाम् आस्ट्रियादेशे शासनं कर्तुं शक्नुवन् संसदे बहुमतेन गठबन्धनं निर्मातुं प्रत्यभिज्ञातुं प्रयत्नः करणीयः
प्रतिवेदनानुसारं प्रथमस्थाने स्थितः लिबरल्-पक्षः २९.२% मतं प्राप्तवान्, सत्ताधारी आस्ट्रिया-देशस्य जनपक्षः २६.५% मतैः द्वितीयस्थानं प्राप्तवान्, सोशल-डेमोक्रेटिक-दलः २१% मतैः तृतीयस्थानं प्राप्तवान् आस्ट्रियादेशः आधिकारिकतया अन्तिमपरिणामस्य घोषणां करिष्यति, अवशिष्टानां कतिपयानां डाकमतानाम् गणनां कृत्वा, येषां परिणामे महत्त्वपूर्णः प्रभावः न भविष्यति इति अपेक्षा अस्ति।
आस्ट्रिया-प्रधानमन्त्री कार्लनेहैमरस्य नेतृत्वे जनपक्षस्य समर्थनदरः २०१९ तमस्य वर्षस्य तुलने महतीं न्यूनीभूता अस्ति, तस्य मित्रपक्षस्य ग्रीनपार्टी इत्यस्य समर्थनदरः अपि ८% यावत् न्यूनीकृतः, यस्य अर्थः अस्ति यत् सत्ताधारी गठबन्धनं जनपक्षेण निर्मितं तथा च... ग्रीनपार्टी संसदे स्वस्य नागरिकानां बहुमतं नष्टं करिष्यति।
सुदूरदक्षिणपक्षीयः आस्ट्रियादेशस्य स्वतन्त्रतादलः अस्य दलस्य स्थापनायाः अनन्तरं सर्वोत्तमफलं प्राप्तवान्, प्रथमवारं राष्ट्रियनिर्वाचने विजयं प्राप्तवान् । फ्रीडम-पक्षस्य नेता आस्ट्रिया-देशस्य पूर्व-आन्तरिक-मन्त्री च हर्बर्ट् किकेल् इत्ययं कथयति यत् - "वयं आस्ट्रिया-देशस्य इतिहासं रचयामः । एतत् प्रथमवारं यत् संसद-निर्वाचने फ्रीडम्-पक्षः प्रथमः अभवत् । वयं कियत् दूरं आगताः इति भवन्तः चिन्तयितुं शक्नुवन्ति " " .
आस्ट्रिया-देशस्य स्वतन्त्रता-दलस्य स्थापना १९५६ तमे वर्षे अभवत् ।तस्य प्रथमः नेता एण्टोन् लेन्थालरः नाजीजर्मन-संसदः एस.एस.-अधिकारी च आसीत् । वाशिङ्गटन-पोस्ट्-पत्रिकायाः कथनमस्ति यत्, स्थापनायाः आरम्भे आस्ट्रिया-देशे प्रायः सुदूरदक्षिणपक्षस्य केन्द्रस्य च मध्ये लिबरल्-दलस्य दोलनं भवति स्म ।
यद्यपि आस्ट्रियादेशे स्वतन्त्रतादलः स्थापितः दलः अस्ति तथापि अयं दलः सर्वदा आस्ट्रियाराजनीतेः परिधिषु एव अस्ति । २०१७ तमे वर्षे निर्वाचने फ्रीडम-पक्षः २६% मतं प्राप्य शासकीय-गठबन्धने प्रवेशं कृतवान् परन्तु २०१९ तमे वर्षे तदानीन्तनः आस्ट्रिया-देशस्य उपप्रधानमन्त्री, फ्रीडम-पक्षस्य नेता च हाइन्ज्-क्रिस्टियन-स्ट्रेचे रूसी-अलिगार्क्-जनानाम् लाभं प्रदातुं शक्नोति इति उजागरः अभवत् लागे राजीनामा दातुं बाध्यः अभवत् ।
अन्तिमेषु वर्षेषु आस्ट्रिया-देशस्य स्वतन्त्रता-दलेन आस्ट्रिया-देशस्य जनानां कृते अधिकं आकर्षकं भवितुं स्वस्य प्रतिबिम्बस्य उन्नयनार्थं बहु परिश्रमः कृतः । नीतिदृष्ट्या उदारपक्षेण "दुर्ग आस्ट्रिया" इति अभियानमञ्चः आरब्धः, यत्र आप्रवासिनः निर्वासनं, सीमानां सख्यं नियन्त्रणं कृत्वा शरणाधिकारस्य निलम्बनार्थं आपत्कालीनकायदानानां उपयोगेन "अधिकएकात्मकस्य" देशस्य निर्माणस्य आह्वानं कृतम्
उदारपक्षः रूसदेशे प्रतिबन्धानां समाप्त्यर्थम् अपि आह्वानं कृतवान्, युक्रेनदेशे पाश्चात्त्यदेशानां सैन्यसहायतायाः आलोचनां कृतवान्, जर्मनीदेशेन आरब्धायाः "यूरोपीयस्काईशील्ड्" वायुरक्षाप्रणालीक्रयणयोजनायाः निवृत्तेः आशां च कृतवान् किकेल् यूरोपीयसङ्घस्य विषये अपि संशयितः अस्ति तथा च खण्डात् काश्चन शक्तिः पुनः आस्ट्रियादेशं प्रति स्थानान्तरणस्य वकालतम् करोति ।
यद्यपि लिबरल्-पक्षस्य केचन नीतिप्रस्तावाः विवादं जनयन्ति तथापि टीवी-कार्यक्रमे उपस्थितस्य समये किकेल् अवदत् यत् - "अस्माकं स्थितिं परिवर्तयितुं आवश्यकता नास्ति यतोहि वयं सर्वदा एव उक्तवन्तः यत् वयं सर्वकारस्य नेतृत्वाय सज्जाः स्मः, कार्यं कर्तुं च सज्जाः स्मः" इति आस्ट्रियादेशे परिवर्तनस्य प्रवर्धनार्थं जनानां सह अन्ये दलाः स्वयमेव पृच्छन्तु यत् ते लोकतन्त्रे कुत्र तिष्ठन्ति।"
परन्तु निर्वाचने विजयस्य अर्थः न भवति यत् उदारपक्षः निश्चितरूपेण आस्ट्रियादेशे शासनं कर्तुं समर्थः भविष्यति तथा च अन्येषां दलानाम् अपि तस्य सह मित्रतां कर्तुं प्रेरयितुं प्रयत्नः करणीयः भविष्यति, ततः पूर्वं संसदे बहुमतं आसनानि धारयति इति गठबन्धनं स्थापयितुं प्रयत्नः करणीयः भविष्यति सर्वकारस्य निर्माणं कुर्वन्तु। किकेल् २९ तमे दिनाङ्के अवदत् यत् सः सर्वैः पक्षैः सह गठबन्धनं कर्तुं वार्तालापं कर्तुं सज्जः अस्ति।
एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् अधिकांशः आस्ट्रिया-देशस्य राजनैतिकदलः लिबरल्-पक्षेण सह सहकार्यं कर्तुं न अस्वीकृतवान् । नेहॅमरः आस्ट्रिया-देशस्य जनदलस्य, स्वतन्त्रतादलस्य च सहकार्यस्य सम्भावनां न निराकरोत्, परन्तु किकेल् नूतनसर्वकारे स्वस्थानं त्यक्त्वा एव परन्तु इदानीं निर्वाचने प्रथमस्थाने उदारपक्षः अस्ति इति कारणतः एषा आग्रहः पूरयितुं न शक्यते, किकेल् इत्यनेन पूर्वं स्पष्टं कृतम् यत् सः प्रधानमन्त्री भवितुम् इच्छति इति।
अतः आस्ट्रियादेशे उदारपक्षः सत्ताधारी दलः भवितुम् अर्हति वा इति अद्यापि अज्ञातम् अस्ति । रायटर् इत्यनेन दर्शितं यत् यदि किकेल् शासकीयगठबन्धनस्य सफलतापूर्वकं स्थापनां कर्तुं असफलः भवति तर्हि आस्ट्रिया "अधिकमध्यम"सर्वकारस्य आरम्भं कर्तुं शक्नोति आस्ट्रिया-देशस्य जनदलः, सामाजिक-डेमोक्रेटिक-दलः च, ये द्वितीय-तृतीय-स्थाने सन्ति, ते अपि मिलित्वा शासकीय-सङ्घटनं कर्तुं शक्नुवन्ति गठबन्धनम् ।
अस्तिअपमूल्यनसंकटः, ऊर्जासंकटः, रूस-युक्रेन-सङ्घर्षः, अन्ये च विषयाः इत्यादीनां विषयाणां प्रभावेण फ्रान्स्, जर्मनी, नेदरलैण्ड् इत्यादिषु यूरोपीयदेशेषु दक्षिणपक्षीयदलानां समर्थनस्य दरः दिने दिने वर्धमानः अस्ति अस्मिन् वर्षे जूनमासे यूरोपीयसंसदनिर्वाचने आस्ट्रियादेशस्य स्वतन्त्रतापक्षः प्रायः १ प्रतिशताङ्कस्य कृशान्तरेण जनपक्षं पराजितवान् रायटर्-पत्रिकायाः टिप्पणी अस्ति यत् राष्ट्रियसभानिर्वाचने पुनः उदारपक्षस्य विजयः यूरोपीयदक्षिणपक्षस्य उदयं प्रवर्धयितुं शक्नोति।
३० जून दिनाङ्के किकेल् इत्यनेन हङ्गरीदेशस्य प्रधानमन्त्रिणा ओर्बन्, चेक् असन्तुष्टनागरिककार्यदलस्य नेता आन्द्रेइ च सह सहकार्यसम्झौते हस्ताक्षरं कृत्वा यूरोपीयसंसदे "यूरोपीयदेशभक्ताः" इति समूहस्य निर्माणस्य घोषणा कृता "यूरोपं पुनः महान् कुरुत" इति नारां प्रारब्धः ओर्बन् इत्यनेन उक्तं यत्, अस्य समूहस्य लक्ष्यं "यूरोपीयराजनीत्यां सशक्ततमः दक्षिणपक्षीयः गठबन्धनः" भवितुम् अस्ति ।
सम्प्रति यूरोपीयसङ्घस्य १२ देशेभ्यः यूरोपीयसंसदस्य ८४ सदस्याः "यूरोपीयदेशभक्ताः" इति समूहे सम्मिलिताः सन्ति, फ्रांसदेशस्य राष्ट्रियलीगस्य अध्यक्षः जोर्डन् बाल्डेरा च अस्य समूहस्य अध्यक्षत्वेन कार्यं करोति "यूरोपीयदेशभक्ताः" इति समूहः यूरोपीयजनदलसमूहस्य समाजवादीदलसमूहस्य च पश्चात् यूरोपीयसङ्घस्य तृतीयः बृहत्तमः समूहः अस्ति ।
अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।