2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वाण्डा, पुनः सम्पत्तिं विक्रयति!
जुलैमासस्य प्रथमसप्ताहे वाण्डा त्रयः वाण्डा प्लाजा विक्रीतवान् । यद्यपि वाण्डायाः बृहत् विक्रयः पूर्वमेव प्रसिद्धः अस्ति तथापि अस्य कदमस्य वेगः अद्यापि आश्चर्यजनकः अस्ति । अपूर्ण-आँकडानां अनुसारं २०२३ तमे वर्षात् वाण्डा-वाणिज्यिक-प्रबन्धनेन न्यूनातिन्यूनं २६ कम्पनीनां नियन्त्रणं स्थानान्तरितम् अस्ति, यत्र बीजिंग-शङ्घाई-ग्वाङ्गझौ-आदिषु बहवः वाण्डा-प्लाजा-स्थानानि सन्तिअधुना एव वाण्डा-नगरे विक्रयणार्थं सांस्कृतिकपर्यटनपरियोजनासु ध्यानं कृतम् अस्ति ।
01
४० अरब परियोजनायाः स्वामित्वं बीमाकम्पनीं परिवर्तयति
तियानंचा इत्यस्य अनुसारं नानजिंग वाण्डमाओ इन्वेस्टमेण्ट् कम्पनी लिमिटेड् इत्यनेन हालमेव औद्योगिकं व्यावसायिकं च परिवर्तनं कृतम् अस्ति डालियान् वाण्डा कमर्शियल मैनेजमेंट ग्रुप् कम्पनी लिमिटेड् इत्यनेन शेयरधारकाणां पङ्क्तौ निवृत्ता कृता अस्ति तथा च कुन्हुआ (तियानजिन्) इक्विटी इन्वेस्टमेण्ट् पार्टनरशिप (सीमित साझेदारी) इति योजितम् अस्ति। as a shareholder and wholly-owned , तस्मिन् एव काले, बहवः प्रमुखाः कर्मचारिणः अपि परिवर्तन्ते स्म ।अधुना यावत् नानजिंग् वाण्डा माओ इत्यस्य स्वामित्वे सिन्हुआ जीवनबीमाकम्पनी लिमिटेड् तथा सीआईसीसी कैपिटल ऑपरेशन्स् कम्पनी लिमिटेड् इत्येतयोः क्रमशः ९९.९९% तथा ०.०१% भागः अस्ति ।
अस्मिन् क्रेतुः प्रति अस्माकं ध्यानं प्रेषयन् - कुन्हुआ (तियानजिन्) इक्विटी इन्वेस्टमेण्ट् पार्टनरशिप्, यस्य स्वामित्वं यन्ताई ज़िफु वाण्डा प्लाजा कम्पनी लिमिटेड् इत्यस्य अपि अस्ति यस्य ९९.९९% भागाः सन्ति, तथा च बीजिंग वाण्डा प्लाजा औद्योगिक कम्पनी लिमिटेड् यस्य ९९.९९% भागः अस्ति the shares इति वक्तुं शक्यते यत् सः वाण्डायाः पुरातनः क्रेता इति मन्यते।
सूचना दर्शयति यत् नानजिङ्ग् वाण्डा मॉलः, यः मुख्यतया सम्पत्तिस्थापनस्य अस्मिन् कार्ये सम्बद्धः अस्ति, सः नान्जिङ्ग्-नगरे वाण्डा-संस्थायाः प्रथमा बृहत्-परिमाणस्य सांस्कृतिकपर्यटन-परियोजना अस्ति, यस्य कुलनिवेशः ४० अरब-युआन्-पर्यन्तं भवति "षट् राजवंशानां प्राचीनराजधानी" इति विषयेण अस्य क्षेत्रफलं ४०,००० वर्गमीटर् अस्ति, यत्र निर्माणक्षेत्रं ३०७,००० वर्गमीटर् अस्ति, १५ अरब युआन् निवेशः च अस्ति परियोजना सर्वमौसमस्य जिन्लिंग् सांस्कृतिकविषयपार्के स्थिता अस्ति तथा च चीनदेशस्य सर्वाधिकदीर्घे ५२० मीटर् व्यासस्य आन्तरिकपदयात्रीमार्गे आकृतिनिर्माणे नानजिंगस्य बेरस्य पुष्पस्य सांस्कृतिकतत्त्वद्वयं जिनलिंगस्य तहप्रशंसकस्य च समावेशं कृत्वा "बेरपुष्पस्य तहप्रशंसकस्य" निर्माणं कृतम् अस्ति । वास्तुरूपं "बृहत्तम तन्तुप्रशंसकभवनं" बृहत् विश्वगिनीज-अभिलेखस्य कृते अपि सफलतया आवेदनं कृतवान् अस्ति ।
नानजिंग वाण्डा मॉल इत्यनेन २०१६ तमे वर्षे परियोजनायाः निर्माणं आरब्धम्, २०१८ तमस्य वर्षस्य जूनमासस्य १ दिनाङ्के उद्घाटितम् अस्ति ।अस्मिन् २२८ व्यापारिणः सन्ति, येषु वाण्डा सिनेमा, वाण्डा बेबी किङ्ग्, योङ्गहुई सुपरमार्केट्, तथा च डेकाथलॉन् इत्यादीनि ९ मुख्यभण्डाराः सन्ति उद्घाटनस्य प्रथमदिने ग्राहकः प्रवाहः २६ सहस्राणि जनाः अतिक्रान्तवान् ।
ज्ञातव्यं यत् ज़ियान्लिन् वाण्डा मॉल अद्यत्वे अपि अतीव लोकप्रियम् अस्ति, २०२३ तमे वर्षे १.७७ अरब युआन् यावत् विक्रयः अभवत्, वर्षे वर्षे १२.३% वृद्धिः, समग्रयात्रिकाणां प्रवाहः २१ मिलियनस्य समीपे अस्तिअतः वाण्डा मॉलस्य विक्रयः स्वस्य वाणिज्यिकमूल्यस्य अभावात् न भवति, अपितु परियोजनाविक्रयेण वित्तीयदबावस्य निवारणस्य वाण्डायाः मार्गस्य कारणेन अधिकं भवति
02
सांस्कृतिकपर्यटनविन्यासः यः पुनः पुनः पराजयं प्राप्नोत्
वाण्डायाः सांस्कृतिकपर्यटनस्वप्नं पश्चाद् अवलोक्य तस्य बहवः विवर्ताः अभवन् इति वक्तुं शक्यते ।
२००९ तमे वर्षे वाण्डा सांस्कृतिकपर्यटनपरियोजनासु प्रवेशं कर्तुं आरब्धवान्, तस्य प्रथमा सांस्कृतिकपर्यटनपरियोजना चाङ्गबाईपर्वतपरियोजना आसीत् । तस्मिन् एव वर्षे अगस्तमासे वाण्डा इत्यनेन प्रथमसांस्कृतिकपर्यटनसङ्कुलस्य निर्माणार्थं चाङ्गबाईपर्वतपरियोजनायां २३ अरब युआन् निवेशः कृतः तथा च २१ वर्गकिलोमीटरक्षेत्रं व्याप्य चाङ्गबाईपर्वतस्य अन्तर्राष्ट्रीयपर्यटनरिसोर्टस्य निर्माणं कृतम् तस्मिन् समये देशः । परन्तु अवैधनिर्माणसुधारस्य, अविक्रयणीयस्य च स्थावरजङ्गमस्य कारणेन परिचालनसंकटस्य कारणात् वाण्डा इत्यनेन स्वस्य सर्वाणि इक्विटीं डालियान् यिफाङ्गसमूहे स्थानान्तरितम्
एतेन स्पष्टतया वाण्डा इत्यस्य सांस्कृतिकपर्यटनविन्यासः न स्थगितः तदनन्तरं वाङ्ग जियान्लिन् इत्यनेन अनेकस्थानेषु स्वस्य विन्यासस्य विस्तारः कृतः, विशेषतः वाण्डा सांस्कृतिकपर्यटननगरे प्रत्येकस्मिन् परियोजनायां निवेशस्य राशिः २० अरब युआन् इत्यस्मात् अधिका आसीत्, यत्र हार्बिन्, नान्चाङ्ग, किङ्ग्डाओ, हेफेई, वुक्सी, तथा च ग्वाङ्गझौ. तस्मिन् समये सः डिज्नी इत्यस्मै अपि आव्हानं दत्तवान् यत् "अत्र वाण्डा इत्यनेन सह शाङ्घाई डिज्नीलैण्ड् २० वर्षाणाम् अन्तः लाभं प्राप्तुं न शक्नोति" इति ।
परन्तु सुसमयः दीर्घकालं न गतवान् ।कठिनपूञ्जीशृङ्खलायाः कारणात् वाण्डा इत्यनेन स्वस्य १३ सांस्कृतिकपर्यटनपरियोजनानां ९१% भागं सुनाक् इत्यस्मै ४३.८४४ अरब युआन् इत्यस्मै विक्रीतम्, येन आर एण्ड एफ इत्ययं तत्कालीनः बृहत्तमः विलासिताहोटेल् स्वामिः अभवत्२०१८ तमस्य वर्षस्य अक्टोबर्-मासे सुनाक् इत्यनेन वाण्डा इत्यस्य मूलसांस्कृतिकपर्यटनसमूहस्य अधिग्रहणार्थं ६.२८१ अरब युआन् निवेशः कृतः तथा च तस्मिन् समये वाण्डा इत्यस्य मूलसांस्कृतिकपर्यटनव्यापारः मूलतः विनिवेशितः आसीत्
शताब्दस्य सौदान्तरं एकदा विपण्यं चिन्तितवान् यत् वाण्डा स्वस्य सांस्कृतिकपर्यटनव्यापारं त्यक्ष्यति इति । सः पुनः कार्यवाहीम् अकरोत्, लान्झौ वाण्डा-नगरे, नेइजियाङ्ग-वाण्डा-नगरे च बहुविध-परियोजनासु हस्ताक्षरं कृतवान् । तथा च २०२२ तमस्य वर्षस्य अन्ते उक्तं यत् सांस्कृतिकपर्यटन-उद्योगे वाण्डा-समूहस्य नूतना दिशा “भारं लघु च परित्यक्तुं” अस्ति, अर्थात् अतीत-सम्पत्त्याः-भारित-प्रतिरूपात् सम्पत्ति-लघु-सञ्चालनपर्यन्तं - भूमिः सरकार, बृहत्-परिमाणस्य पूंजीनिवेशः नास्ति, तथा च ब्राण्ड् ip , उद्यमप्रबन्धनस्य संचालनक्षमतायाः च उपरि निर्भरता दर्शनीयस्थानानां गन्तव्यस्थानानां च प्रभावं वर्धयितुं।
वाण्डा इत्यस्य अन्येषां पूर्वसांस्कृतिकपर्यटनपरियोजनानां तुलने वाण्डा मॉलस्य वाणिज्यिकगुणाः महत्त्वपूर्णतया न्यूनीकृताः, तथा च संस्कृतिमनोरञ्जनयोः विषये केन्द्रितं भवति, यत्र खुदराविक्रयः २५% तः न्यूनः भवति वाण्डा इत्यस्य विचारः पर्यटनस्थलानां उपभोग-अनुभवं वर्धयितुं सांस्कृतिक-पर्यटन-संसाधनानाम् व्यापक-उपयोगेन पर्यटन-उपभोगं वर्धयितुं च अस्ति, येन स्थानीय-पर्यटन-अर्थव्यवस्थायाः विकासः प्रवर्तते अतः वाण्डा मॉल प्रत्येकस्य वाण्डा मॉल परियोजनायाः विशिष्टतां सांस्कृतिकलक्षणं च प्राप्तुं प्रत्येकस्य नगरस्य भिन्नसांस्कृतिकपर्यटनसंसाधनानाम् आधारेण भिन्नविषयाणां डिजाइनं करिष्यति। यथा, पूर्वोत्तरचीनदेशे स्कीइंग्-विषयः अस्ति, किङ्ग्डाओ-नगरं च अनुभवात्मकं चलच्चित्रविषय-उद्यानम् अस्ति ।
परन्तु एतत् परिवर्तनं सुचारुरूपेण न अभवत् इति ज्ञायते यत् अन्तिमेषु वर्षेषु अन्यैः समूहैः सह वाण्डायाः सांस्कृतिकपर्यटनसहकार्यस्य बहवः निरर्थकाः
२०२३ तमस्य वर्षस्य अप्रैलमासे झाङ्गजियाजी-वाण्डा-योः मध्ये दयोङ्ग-प्राचीननगरे लघु-सम्पत्त्याः सहकार्यं कर्तुं रणनीतिक-सहकार-रूपरेखा-सम्झौते हस्ताक्षरं कृतम्, यत्र निर्मित-भागानाम् परिचालन-नियोजनं, निवेश-प्रवर्धनं, संचालनं च, तथैव रिक्त-भागानाम् प्रारम्भिक-नियोजनं च अस्ति परन्तु अस्मिन् वर्षे एप्रिलमासस्य अनन्तरं झाङ्गजियाजी इत्यनेन प्रतिक्रिया दत्ता यत् "यतो हि सारभूतः सहकार्यः नास्ति, अतः सामरिकः सम्झौता अमान्यः अस्ति तथापि, अद्यतनवार्तानुसारं दयोङ्ग् प्राचीननगरं उत्तमं समयं न यापयति, तथा च पूर्वमेव दिवालियापनस्य पुनर्गठनस्य च सामनां कुर्वन् अस्ति।
तदनन्तरं जूनमासे दातोङ्गनगरसर्वकारेण वाण्डा इत्यनेन सह दातोङ्गप्राचीननगरस्य सांस्कृतिकपर्यटनपरियोजना, वाणिज्यिकसङ्कुलः अन्ये च प्रमुखाः परियोजनाः इत्यादीनां प्रमुखपरियोजनानां कृते व्यापकं सामरिकसमझौते हस्ताक्षरं कृतम् परन्तु पश्चात् दातोङ्ग-प्राचीननगरस्य निर्माणस्य प्रचारार्थं आधिकारिकवक्तव्येषु वाण्डा-सांस्कृतिकपर्यटनं प्रतिभागीरूपेण न समाविष्टम् । तस्मिन् एव वर्षे अगस्तमासे वाण्डा यिचुन् नगरपालिकासर्वकारेण तत्सम्बद्धैः उद्यमैः च सह सांस्कृतिकपर्यटनउद्योगसहकार्यस्य विषये सम्झौतानां श्रृङ्खलां हस्ताक्षरितवान् परन्तु अस्मिन् वर्षे आधिकारिकसरकारीजालस्थले वाण्डा सांस्कृतिकपर्यटनेन सह सहकार्यस्य प्रगतिः नास्ति ।
अनेकानाम् सांस्कृतिकपर्यटनपरियोजनानां स्थगिततायाः अतिरिक्तं वाण्डायाः नवीनतमः सांस्कृतिकपर्यटनविन्यासः अपि कष्टे अस्ति ।गतमासस्य मध्यभागे एव राष्ट्रिय उद्यमऋणसूचनाप्रचारप्रणाल्या दर्शितं यत् डालियान् वाण्डासमूहकम्पनी लिमिटेड् इत्यस्याः इक्विटी फ्रीजसूचना अस्ति यस्याः कम्पनीयाः इक्विटी निष्पादिता आसीत् सा बीजिंग वाण्डा सांस्कृतिकपर्यटनउद्योगकम्पनी लिमिटेड् आसीत् and the frozen equity amount was 100 million yuan , जमने अवधिः 29 जुलाई, 2027 पर्यन्तं भविष्यति। बीजिंग वाण्डा सांस्कृतिकपर्यटनकम्पनी केवलं मासत्रयपूर्वं स्थापिता अस्य व्यापारव्याप्तेः पर्यटनव्यापारः, मनोरञ्जनक्रियाकलापाः, दर्शनीयस्थानप्रबन्धनम् इत्यादयः सन्ति ।
03
सांस्कृतिकपर्यटनं वा अचलसम्पत्
परिवर्तनस्य मार्गः दीर्घः अस्ति
वाण्डायाः परिवर्तनस्य विवर्ताः वस्तुतः अनेकेषां स्थावरजङ्गम-सांस्कृतिक-पर्यटन-कम्पनीनां वर्तमानस्थितिः एव सन्ति । एकतः सांस्कृतिकपर्यटनस्य, अचलसम्पत्-उद्योगानाम् गहनतया बन्धनस्य आन्तरिक-प्रथा अस्ति, अन्तिमेषु वर्षेषु अचल-सम्पत्-अर्थव्यवस्थायां कृतानां नाटकीय-परिवर्तनानां सन्दर्भे बहवः अचल-सम्पत्-कम्पनयः बहिः गन्तुं मार्गं अन्विषन्ति, शक्नुवन्ति च केवलं सांस्कृतिकपर्यटनपरियोजनानां परित्यागं कर्तुं चयनं कुर्वन्ति अन्यतरे "अचलसम्पत् + संस्कृतिः" "यात्रा"प्रतिरूपं स्वयं वर्तमानविकासप्रवृत्तेः अनुकूलतां न प्राप्नोति सांस्कृतिकपर्यटनपरियोजनानां निवेशव्ययस्य पुनर्प्राप्त्यर्थं स्वस्य परिचालनस्य उपरि अवलम्बनस्य आवश्यकता वर्तते; requires them to be lightweight, with small investments and quick recovery स्पष्टतया, अचलसम्पत् सांस्कृतिकपर्यटनम् एतत् बिन्दुं न पूरयति .
यथा, अधुना परिसमापनस्य सामनां कुर्वन्त्याः आर एण्ड एफ रियल एस्टेट् होटेल्स् इत्यस्य २०२२ तमे वर्षे ७१ होटेल्स् विक्रयणार्थं अलमार्यां स्थापिताः भविष्यन्ति, येषु ५३ होटेल्स् वाण्डा होटेल् एसेट् पैकेज् इत्यस्मात् अधिग्रहीताः आसन् होटेलस्य अतिरिक्तं आर एण्ड एफ २०२० तमे वर्षे एव हैनन् ओशन वर्ल्ड इत्यस्य विक्रयणं कर्तुं रुचिं लभते ।२०२१ तमे वर्षे आधिकारिकतया तस्य विक्रयणं कर्तुं घोषणां कृतवती, परन्तु अद्यापि उपयुक्तः क्रेता नास्ति
पूर्वं १०० अरब-डॉलर्-मूल्यकं रियल एस्टेट्-कम्पनी ब्लू-रे-विकासः अपि १ युआन्-रूप्यकेन प्रायः १.५ अरब-युआन्-सम्पत्त्या सह अनेकाः सांस्कृतिक-पर्यटन-परियोजनानि पैकेज् कृत्वा विक्रीतवती, यत्र तियानजिन्-स्थानक-परियोजना अपि अस्ति, यस्याः मूल्यं एकदा १.९६ अरब-युआन्-रूप्यकाणि आसीत् आशास्ति यत् ऋण-आधारित-अधिग्रहणस्य माध्यमेन सम्पत्तिविक्रयणं कुर्वन् कम्पनीयाः देयतासु प्रायः ९.१९१ अरब युआन् न्यूनीकर्तुं शक्यते अथवा एवरग्राण्डे अनेकानाम् असमाप्तपरियोजनानां दलदले अटत्, एवरग्राण्डे बालविश्वपरियोजनायाः अतिरिक्तं यत् अटति, अधिकांशः विविधाः सांस्कृतिकाः पर्यटनपरियोजनाः अद्यापि असमाप्तस्य, स्थगितकार्यस्य, अधिग्रहणस्य प्रतीक्षया च सन्ति
परन्तु नान्जिङ्ग् वाण्डा मॉलस्य विक्रयणस्य अर्थः वाण्डा-नगरस्य सांस्कृतिकपर्यटन-उद्योगस्य क्षयः न भवति । होटेलानां दृष्ट्या अस्मिन् वर्षे आरभ्य वाण्डा होटेल्स् इत्यनेन स्वस्य विपण्यक्षेत्रस्य विस्तारः निरन्तरं कृतः, वर्षस्य प्रथमार्धे १९ नवीनहोटेल्स् सफलतया उद्घाटिताः, ५३ न्यस्तप्रबन्धनहोटेलपरियोजनासु अपि हस्ताक्षरं कृतम् तदतिरिक्तं वाण्डा समूहेन वाण्डा माओ उत्पादपङ्क्तिः पूर्णतया न परित्यक्तः चाङ्गचुन् वाण्डा माओ इत्यनेन पुनः उत्पादनं आरब्धम्, शान्क्सी ताइयुआन् अपि जिन्याङ्ग-सरोवरे वाण्डा माओ-ब्राण्ड्-प्रवर्तनं कर्तुं योजनां करोति
अतः सम्पत्तिविक्रयणं केवलं शीघ्रं नकदप्रवाहं प्राप्तुं अल्पकालीनवित्तीयदबावस्य निवारणाय च भवितुम् अर्हति । एतत् तथ्यतः द्रष्टुं शक्यते यत् गतवर्षे वाण्डासंस्कृतेः नाम वाण्डा संस्कृतिपर्यटनं कृतम्, योजना च डिजाइनं, निवेशं निर्माणं च इत्यादीनां सेवानां प्रदातुं, वाण्डा होटेलानां उपयोगाय च वाण्डा संस्कृतिपर्यटननियोजनं डिजाइनं च संस्थानं स्थापितं रिसोर्ट्स् ब्राण्ड् स्वस्य १०० तः अधिकानां होटेलानां प्रबन्धनार्थं वाण्डा सांस्कृतिकपर्यटनव्यापारस्य महत्त्वं ददाति ।वाण्डा सांस्कृतिकपर्यटनम् अद्यापि आवासीय-अचल-सम्पत्त्याः वाणिज्यिक-अचल-सम्पत्-सांस्कृतिक-पर्यटन-उत्पादन-रेखासु परिवर्तनस्य मार्गस्य सक्रियरूपेण अन्वेषणं कुर्वन् अस्ति