2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना घरेलु-वाहन-विपण्ये सर्वाणि प्रमुखाणि कार-कम्पनयः नूतन-ऊर्जा-वाहनानां विषये उन्मत्ताः सन्ति । विशेषतः आन्तरिककारकम्पनीनां कृते एतत् सत्यम् अस्ति येषां अस्मिन् विषये लाभाः सन्ति ।
वर्तमानस्थितितः न्याय्यं चेत् पारम्परिक-इन्धन-वाहनानां निर्माणस्य धैर्यं धारयन्तः बहवः घरेलुकार-ब्राण्ड्-आदयः नास्ति । तथा च faw pentium इति तेषु अन्यतमम् अस्ति।
२६ सितम्बर् दिनाङ्के faw besturn इत्यस्य "gemini" मॉडल् besturn b70 longyao edition तथा besturn t90 longyao edition इत्येतयोः आधिकारिकतया प्रारम्भः अभवत् । तेषु बेस्टुन् बी ७० इत्यस्य मूल्यं ९८,८०० तः ११३,८०० युआन् यावत् भवति ।
पेन्टियम टी९० चतुर्णां मॉडल्-मध्ये प्रक्षेपणं कृतम् अस्ति, यस्य मूल्यं १०८,८०० युआन् तः १३८,८०० युआन् यावत् अस्ति ।
pentium b70 इत्यस्य विषये वदन् वस्तुतः एतत् घरेलुग्राहिणां कृते अपरिचितं नास्ति । १८ वर्षीयः पेन्टियम बी ७० इत्यनेन घरेलु उच्चगुणवत्तायुक्तानां पारिवारिकसेडान्-वाहनानां अग्रणीः इति वक्तुं अतिशयोक्तिः नास्ति ।
यदा १८ वर्षपूर्वं संयुक्त उद्यम-इन्धन-वाहनानि लोकप्रियाः अभवन्, तदा देशे कतिपयेषु स्वदेशीय-उत्पादित-मध्यम-आकार-सेडान्-वाहनेषु अन्यतमम् इति नाम्ना, बेस्टुन-बी-७०-इत्यनेन स्वस्य स्टाइलिश-रूपेण, तुल्यकालिक-उत्तम-गुणवत्तायाः च उत्तमं विक्रय-परिणामं प्राप्तम् अद्यपर्यन्तं बेस्टुन् बी ७० इत्येतत् घरेलु उच्चगुणवत्तायुक्तानां पारिवारिकसेडान्-वाहनानां प्रतिनिधि-प्रतिरूपम् अस्ति ।
चतुर्णां पीढीनां विकासस्य अनन्तरं बेस्टुन बी ७० न केवलं क्लासिक्स् इत्यस्य उत्तराधिकारं प्राप्नोति, अपितु डिजाइनस्य दृष्ट्या तत्कालीनप्रवृत्तीनां तालमेलं अपि प्राप्नोति, तथा च "चीनस्य सुन्दरतमः बी-वर्गस्य परिवारस्य सेडान्" इति नाम्ना प्रसिद्धः अस्ति
अस्मिन् समये प्रक्षेपितस्य bestune b70 longyao edition मॉडलस्य बाह्यविन्यासः अद्यापि वर्तमानस्य मॉडलस्य शैलीं निरन्तरं कुर्वन् अस्ति । डिजिटल वर्षाबिन्दुः कृष्णवर्णीयः अग्रे ग्रिलः, झान् गे हेडलाइट्स् च न केवलं नूतनं कारं बनावटेन परिपूर्णं दृश्यते, अपितु अतीव ज्ञातुं शक्यं अपि करोति।
पार्श्वतः दृष्ट्वा जीटी-शैल्याः हैचबैक् डिजाइनेन सह युग्मितं सुडौलं शरीरं पेन्टियम बी 70 इत्यस्य स्पोर्टी स्वभावं अधिकं प्रकाशयति । दीर्घता, विस्तारः, ऊर्ध्वता च क्रमशः ४८१०/१८४०/१४५५ मि.मी., चक्रस्य आधारः २८०० मि.मी.
अन्तःभागे pentium b70 इत्यस्मिन् अपि बहुसंख्यायां मृदुपैकेजिंगसामग्रीणां उपयोगः भवति तथा च वक्रद्वयपर्दे अपि सुसज्जितम् अस्ति । नूतनकारस्य बृहत्तमं उन्नयनं नूतनं d-life6.0 बुद्धिमान् अन्तरक्रियाशीलं प्रणाली अस्ति । न केवलं कारव्यवस्थां सुचारुतरं करोति, अपितु सामान्यतया प्रयुक्तानि एप्स् यथा amap navigation, netease cloud music, tencent video, moji weather इत्यादीनां समर्थनं करोति, यत् अपि अतीव व्यावहारिकम् अस्ति स्वरकार्यं iflytek स्वरसमूहेन सुसज्जितम् अस्ति, तथा च परिचयः समीचीनः अस्ति, द्रष्टुं वक्तुं च शक्यते ।
तदतिरिक्तं नूतनकारे मोबाईलफोनस्य रिमोट् कण्ट्रोल्, पारदर्शी चेसिस् इत्यादीनि कार्याणि अपि योजिताः सन्ति ।
शक्तिस्य दृष्ट्या नूतनकारेन वर्तमानस्य मॉडलस्य 2.0t संस्करणं रद्दं कृतम् अस्ति सर्वेषु मॉडलेषु 1.5t इञ्जिनं 7-गति-द्वय-क्लच् गियरबॉक्सं च अस्ति।
bestune t90 longyao edition मॉडलस्य बाह्यविन्यासे वर्तमानस्य मॉडलस्य तुलने तुल्यकालिकरूपेण स्पष्टाः परिवर्तनाः सन्ति । अग्रमुखं बहुसंख्येन कृष्णतत्त्वैः अलङ्कृतम् अस्ति, अपि च १८-इञ्च् कृष्णीकृतचक्राणि अपि सन्ति, येन नूतनं कारं अधिकं क्रीडालु दृश्यते
शरीरस्य वर्णस्य दृष्ट्या bestune t90 longyao edition इत्यत्र कलात्मकं ग्रे वर्णयोजना अपि योजितम् अस्ति ।
बाह्यभागस्य इव pentium t90 longyao edition इत्यस्य आन्तरिकभागस्य अपि व्यापकरूपेण उन्नयनं कृतम् अस्ति । न केवलं भूरेण चर्मसामग्री योजितम्, अपितु केन्द्रकन्सोल्, कपधारकेषु, द्वारेषु च ग्रे-बनावटतत्त्वानि अपि उपयुज्यन्ते, यत् स्फूर्तिदायकं भवति
नूतनं कारं १२.६ इञ्च् ऊर्ध्वाधर केन्द्रीयनियन्त्रणपर्दे, ८ इञ्च् एलसीडी इन्स्ट्रुमेण्ट् पैनल, ९.६ इञ्च् hud हेड-अप डिस्प्ले च सुसज्जितम् अस्ति । वाहनप्रणालीं d-life6.0 बुद्धिमान् प्रणाल्यां अपि उन्नयनं कृतम् अस्ति, यत् amap तथा voice functions इत्येतयोः समर्थनं करोति the panoramic sunroof सर्वेषु मॉडलेषु मानकरूपेण उद्घाटयितुं शक्यते ।
ज्ञातव्यं यत् bestune t90 longyao edition मॉडल् स्वरद्वारा विद्युत् टेलगेट् नियन्त्रयितुं शक्नोति, अपि च सुगतिचक्रतापनं, मोबाईलफोन वायरलेस् चार्जिंग् कार्याणि च योजयति
नूतनकारः अद्यापि १.५t तथा २.०t इञ्जिनैः सुसज्जितः अस्ति वर्तमानप्रतिरूपस्य समानम्।
समग्रतया, अस्मिन् समये faw bestune इत्यनेन प्रक्षेपितौ नूतनौ कारौ समग्रमूल्यं, आन्तरिकबाह्यविन्यासः, प्रौद्योगिकीविन्यासः च इति दृष्ट्या अनुकूलितं समायोजितं च अस्ति विशेषतः bestune b70 longyao edition इत्यनेन उच्चगुणवत्तायुक्तानां पारिवारिकसेडान्-वाहनानां प्रारम्भिकमूल्यं प्रत्यक्षतया एकलक्ष-युआन्-इत्यस्मात् न्यूनं कृतम् अस्ति ।
शीर्षमाडलस्य अपि मूल्यं केवलं ११३,८०० युआन् अस्ति ।