2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विद्यमानस्य बंधकव्याजदराणां बहुप्रतीक्षितं बैचसमायोजनं कार्यान्वितम् अस्ति।
२९ सितम्बर् दिनाङ्के सायं चीनस्य जनबैङ्केन वाणिज्यिकव्यक्तिगतगृहऋणानां व्याजदरमूल्यनिर्धारणतन्त्रे सुधारं कर्तुं घोषणा जारीकृता, येन एलपीआर-आधारितं बंधकव्याजदरे योजितेषु प्रतिशताङ्केषु परिवर्तनं भवति तथा च प्रतिबन्धः समाप्तः आवासऋणस्य व्याजदराणां लघुतमं एकवर्षीयं पुनःमूल्यनिर्धारणचक्रम्।
बाजारव्याजदरमूल्यनिर्धारणस्व-अनुशासनतन्त्रेण वाणिज्यिकबैङ्कानां मार्गदर्शनाय एकां उपक्रमः जारीकृतः यत् ते 31 अक्टोबर् 2024 इत्यस्मात् पूर्वं विद्यमानस्य बंधकव्याजदराणां बैचसमायोजनं कर्तुं शक्नुवन्ति, तथा च अधिकव्याजदरेण विद्यमानस्य बंधकऋणानां व्याजदराणि न्यूनीकरोति यत् तेषां समाप्तिः भवति राष्ट्रीयनवीनबन्धकव्याजदराणि, येन ऋणग्राहकाः यथाशीघ्रं लाभं प्राप्नुवन्ति। बैच समायोजनपदे प्रथमद्वितीययोः उपरितनगृहयोः विद्यमानं बंधकऋणं समायोजितुं शक्यते । विद्यमानाः बंधकऋणाः अपि समाविष्टाः सन्ति येषां बिन्दुमार्कअपः गतवर्षे समायोजितः अस्ति।
विभिन्नाः वाणिज्यिकबैङ्काः एलपीआर-आधारितरूपेण बंधकव्याजदरे योजितानां प्रतिशताङ्कानां समानरूपेण न्यूनीकरणाय प्रासंगिकघोषणानि बैचसमायोजनविवरणं च निर्गमिष्यन्ति। वर्तमानसमये विद्यमानव्यक्तिगतगृहऋणानां व्याजदराणां समायोजनस्य विषये प्रमुखराज्यस्वामित्वयुक्तबैङ्कैः कृता घोषणा ज्ञायते यत् विशिष्टसञ्चालनमार्गदर्शिकाः सम्बद्धविषयाश्च १२ अक्टोबर् २०२४ दिनाङ्के आधिकारिकजालस्थले, वीचैट् आधिकारिकखाते, आउटलेट्, आधिकारिकदूरभाषेण च घोषिताः भविष्यन्ति संख्याः अन्ये च चैनलाः, तथा च २०२४ तमे वर्षे घोषिताः भविष्यन्ति विद्यमानस्य बंधकव्याजदराणां बैचसमायोजनं २०२० तमस्य वर्षस्य अक्टोबर् ३१ दिनाङ्कात् पूर्वं सम्पन्नं भविष्यति।
बैच समायोजनस्य अनन्तरं विद्यमानाः बंधकव्याजदराः कियत् न्यूनीकर्तुं शक्यन्ते?
"विद्यमानबन्धकव्याजदराणां बैचसमायोजनस्य उपक्रमः" स्पष्टीकरोति यत् बैचसमायोजनपदे वाणिज्यिकबैङ्काः विद्यमानबन्धकऋणानां बिन्दुमार्कअपं न्यूनीकरिष्यन्ति यत् -30bp तः अधिकं भवति -30bp यावत्।
समायोजनस्य अनन्तरं विद्यमानः बंधकव्याजदरः प्रायः एलपीआर (३.८५%)-३०बीपी=३.५५% यावत् न्यूनीभवति, यत् २०२४ तमस्य वर्षस्य प्रथमाष्टमासेषु नूतनबन्धकऋणानां राष्ट्रियसरासरव्याजदरात् (३.६१%) किञ्चित् न्यूनम् अस्ति समायोजनस्य अनन्तरं समायोजनात् पूर्वं ४.०६% तः व्याजदरेण प्रायः ०.५ प्रतिशताङ्केन न्यूनता भविष्यति, न्यूनता औसतं भविष्यति, प्रत्येकस्य अनुबन्धस्य कृते विशिष्टानि भिन्नानि भविष्यन्ति यदि वयं केन्द्रीयबैङ्कस्य नीतिव्याजदरे 0.2 प्रतिशताङ्कस्य कटौतीं गृह्णामः तर्हि एलपीआर 21 अक्टोबर् दिनाङ्के तस्य अनुसरणं कर्तुं शक्नोति ऋणपुनर्मूल्यनिर्धारणानन्तरं समायोजितः विद्यमानः बंधकव्याजदरः 3.55% तः महत्त्वपूर्णतया न्यूनः भविष्यति, येन बंधकऋणग्राहकानाम् व्याजस्य महत्त्वपूर्णं बचतम् भविष्यति व्यय।
1 मिलियन युआन्, 25 वर्षाणि, समानमूलधनस्य व्याजस्य च पुनर्भुक्तिः च विद्यमानं बंधकं उदाहरणरूपेण गृहीत्वा, बन्धकस्य व्याजदरः 4.4% तः 3.55% यावत् न्यूनीकृतः इति कल्पयित्वा, ऋणग्राहकस्य व्याजव्ययस्य रक्षणं प्रायः 5,600 यावत् कर्तुं शक्यते प्रतिवर्षं युआन्।
अक्टोबर् १२ दिनाङ्के बहवः बङ्काः विस्तृतनियमान् घोषयिष्यन्ति, अधिकांशः ऋणग्राहकाः एकेन क्लिकेण कार्यं कर्तुं शक्नुवन्ति ।
बाजारव्याजदरमूल्यनिर्धारणस्वनियमनतन्त्रेण २९ सितम्बर् दिनाङ्के जारीकृतस्य उपक्रमस्य अनुसारं वाणिज्यिकबैङ्काः २०२४ तमस्य वर्षस्य अक्टोबर् ३१ दिनाङ्कात् पूर्वं विद्यमानस्य बंधकव्याजदराणां बैचसमायोजनं करिष्यन्ति। वाणिज्यिकबैङ्काः एलपीआर-आधारितं बंधकव्याजदरेषु योजितबिन्दून् एकरूपरूपेण न्यूनीकर्तुं, ऋणग्राहिभ्यः यथासम्भवं सुविधां च प्रदातुं प्रासंगिकघोषणानि बैचसमायोजनविवरणं च निर्गमिष्यन्ति।
वर्तमान समये, अनेके प्रमुखबैङ्काः घोषितवन्तः यत् ते आधिकारिकजालस्थलैः, आधिकारिकवेचैट् सार्वजनिकलेखैः, ऋणसंस्थाभिः अन्यचैनेलैः च १२ अक्टोबर् २०२४ दिनाङ्के विशिष्टकार्यन्वयनविवरणं प्रकाशयितुं योजनां कुर्वन्ति, तथा च ३१ अक्टोबर् तः पूर्वं विद्यमानबन्धकानां व्याजदराणि समायोजयिष्यन्ति , 2024. बैच समायोजनं कार्यान्वितम्।
ऋणग्राहकानाम् विशालः बहुमतः वाणिज्यिकबैङ्कशाखां न गत्वा ऑनलाइनबैङ्किंग्, मोबाईलबैङ्किंग् इत्यादिभिः माध्यमैः "एकक्लिक्-सञ्चालनं" सम्पन्नं कर्तुं शक्नोति विवरणार्थं कृपया ऋण-व्यापारस्य आधिकारिक-मञ्चेन विमोचितासु प्रासंगिक-सूचनासु ध्यानं ददातु बैंकं समये एव। बैचसमायोजनस्य समाप्तेः अनन्तरं द्वयोः पक्षयोः अपि स्वतन्त्रतया वार्तालापं कर्तुं तथा च चीनस्य जनबैङ्कस्य घोषणायाः [२०२४] क्रमाङ्कस्य ११ इत्यस्य अनुसारं बाजार-उन्मुखसिद्धान्तानाम् आधारेण विद्यमानस्य बंधकव्याजदराणां गतिशीलरूपेण समायोजनं कर्तुं च शक्यते
एतत् समायोजनं प्रथमद्वितीयगृहयोः मध्ये भेदं न करोति (येषु नगरेषु बंधकव्याजदरेषु न्यूनसीमा भवति तथा च प्रथमद्वितीयगृहयोः भेदः भवति)
अचलसम्पत्विपण्ये आपूर्तिमाङ्गसम्बन्धे नूतनपरिवर्तनानां अनुकूलतायै बैचसमायोजनस्य नियमितसमायोजनस्य च चरणेषु प्रथमद्वितीयगृहयोः (अधमसीमायुक्तानि नगराणि विहाय) भेदः न भविष्यति बंधकव्याजदराणि प्रथमद्वितीयगृहयोः मध्ये भेदः च), तथा च प्रथमद्वितीयगृहयोः मार्गदर्शनं दीयते विद्यमानबन्धकऋणानां व्याजदरः नूतनबन्धकव्याजदराणां राष्ट्रियसरासरणस्य परितः न्यूनीकृतः अस्ति, येन ऋणग्राहकानाम् उपरि व्याजभारः न्यूनीकृतः अस्ति विद्यमान बंधकऋण।
२९ सितम्बर् दिनाङ्के चीनस्य जनबैङ्केन वित्तीयनिरीक्षणस्य राज्यप्रशासनेन च व्यक्तिगतगृहऋणानां न्यूनतमपूर्वभुगतानानुपातनीतिं अनुकूलितुं सूचना जारीकृता यत् ऋणसहितं आवासक्रयणं कुर्वतां गृहेषु वाणिज्यिकव्यक्तिगतगृहऋणानां भेदः न भविष्यति प्रथमद्वितीयगृहयोः मध्ये न्यूनतमः पूर्वभुक्तिः अनुपातः समानरूपेण १५% तः न्यूनः नास्ति ।
यदा भविष्ये विद्यमानाः बंधकव्याजदराः राष्ट्रियनवीनबन्धकव्याजदरात् किञ्चित्पर्यन्तं विचलिताः भवन्ति तदा अस्माभिः किं कर्तव्यम्?
यदि भविष्ये नूतनबन्धकऋणानां व्याजदरः निरन्तरं पतति, तथा च यदा विद्यमानबन्धकऋणानां व्याजदरः राष्ट्रव्यापिरूपेण नूतनबन्धकऋणानां व्याजदरात् किञ्चित्पर्यन्तं विचलति तदा ऋणग्राहकः बैंकेन सह वार्तालापं कृत्वा न्यूनीकरणाय आवेदनं कर्तुं शक्नोति विद्यमान बंधकऋणानां व्याजदरं नूतनबन्धकऋणानां व्याजदरेण समीपस्थं स्तरं यावत्।
घोषणा स्पष्टयति यत् २०२४ तमस्य वर्षस्य नवम्बर्-मासस्य १ दिनाङ्कात् आरभ्य यदा देशे सर्वत्र नवनिर्गतव्यापारिक-व्यक्तिगत-आवास-ऋणानां व्याज-दरात् किञ्चित्पर्यन्तं विचलितं भवति तदा ऋणग्राहकः बैंक-वित्तीय-संस्थायाः सह वार्तालापं कर्तुं शक्नोति , and the banking financial institution will नवनिर्गत-प्लवक-दर-व्यापारिक-व्यक्तिगत-आवास-ऋणानि विद्यमान-ऋणानां स्थाने। पुनः सहमता बिन्दुवृद्धिपरिधिः विपण्यआपूर्तिमागधायां परिवर्तनं, ऋणग्राहकजोखिमप्रीमियमादिकारकाणां प्रतिबिम्बं प्रतिबिम्बयितुं अर्हति, तथा च बिन्दुवृद्धिपरिधिः वाणिज्यिकव्यक्तिगतआवासस्य व्याजदरवृद्धिबिन्दुस्य निम्नसीमायाः (यदि अस्ति) न्यूना न भवितुमर्हति यस्मिन् नगरे ऋणं प्रतिस्थापितम् आसीत् तस्मिन् नगरे ऋणानि।
अक्टोबर् २०२४ तः आरभ्य प्रत्येकस्य त्रैमासिकस्य प्रथममासे चीनस्य जनबैङ्कः स्वस्य आधिकारिकजालस्थले पूर्वत्रिमासे राष्ट्रव्यापिरूपेण नवनिर्गतव्यापारिकव्यक्तिगतगृहऋणानां भारितसरासरीव्याजदरेण बङ्कानां ऋणग्राहिणां च सन्दर्भार्थं घोषयिष्यति
नूतनं बंधकं निर्गत्य पुनः मूल्यनिर्धारणचक्रं कथं चयनीयम्?
घोषणासमायोजनस्य अनुकूलनस्य च एकः मुख्यसामग्री अस्ति यत् बंधकव्याजदरपुनर्मूल्यनिर्धारणचक्रस्य प्रतिबन्धं न्यूनातिन्यूनं एकवर्षपर्यन्तं दूरीकर्तुं शक्यते। नवम्बर्-मासस्य १ दिनाङ्कात् आरभ्य नवहस्ताक्षरित-अनुबन्धैः सह प्लवमान-दर-बंधकाः बंधकं विहाय अन्यैः प्लवङ्ग-दर-ऋणैः सह सङ्गताः भविष्यन्ति, पुनः मूल्यनिर्धारणचक्रं च ऋणग्राहकेन ऋणग्राहकेन च स्वतन्त्रवार्तालापद्वारा निर्धारितं कर्तुं शक्यते विद्यमान बंधकऋणयुक्ताः पात्रऋणग्राहकाः बंधकव्याजदरेषु बिन्दुवृद्धिं समायोजयितुं वाणिज्यिकबैङ्कैः सह वार्तालापं कर्तुं शक्नुवन्ति तथा च पुनः मूल्यनिर्धारणचक्रं समायोजयितुं शक्नुवन्ति येन विद्यमानाः बंधकव्याजदराः मूल्यनिर्धारणमापदण्डे (lpr) परिवर्तनं समये एव सुचारुतया च प्रतिबिम्बयन्ति मौद्रिकनीतेः संचरणम् ।
नवहस्ताक्षरितव्यक्तिगतगृहऋणसन्धिषु, नवम्बर्-मासस्य प्रथमदिनात् आरभ्य, ऋणग्राहकः ऋणग्राहकः च स्वतन्त्रतया पुनःमूल्यनिर्धारणचक्रस्य वार्तालापं कर्तुं शक्नुवन्ति । पुनः मूल्यनिर्धारणचक्रं वार्षिकं, अर्धवार्षिकं, त्रैमासिकम् इत्यादयः भवितुम् अर्हन्ति । ज्ञातव्यं यत् व्याजदरस्य अधः गमनपदे पुनः मूल्यनिर्धारणचक्रं यथा लघु भवति तथा शीघ्रमेव ऋणग्राहकाः न्यूनव्याजदराणां आनन्दं लब्धुं शक्नुवन्ति, परन्तु व्याजदरस्य ऊर्ध्वगामिपदे ऋणग्राहिणां शीघ्रमेव उच्चव्याजदराणि अपि वहितव्यानि भवन्ति
विद्यमानबन्धकऋणानां कृते अक्टोबर्मासे बैचसमायोजनपदे यदि पुनर्मूल्यनिर्धारणचक्रस्य एकैकं वार्तालापः भवति तर्हि तत् बैचसमायोजनप्रगतिं गम्भीररूपेण प्रभावितं करिष्यति तथा च ऋणग्राहकानाम् न्यूनव्याजदराणां आनन्दं प्राप्तुं समयं विलम्बयिष्यति। अतः वाणिज्यिकबैङ्काः विद्यमानबन्धकऋणानां व्याजदरवृद्धेः समायोजनं प्राथमिकताम् दातव्याः न तु तावत्पर्यन्तं पुनर्मूल्यनिर्धारणचक्रस्य समायोजनं कुर्वन्तु, येन ऋणग्राहकाः यथाशीघ्रं न्यूनव्याजदराणां आनन्दं लब्धुं शक्नुवन्ति नवम्बर् १, २०२४ तः आरभ्य पात्रऋणग्राहकाः बंधकव्याजदरेषु बिन्दुवृद्धिं समायोजयितुं वाणिज्यिकबैङ्कैः सह वार्तालापं कुर्वन् पुनः मूल्यनिर्धारणचक्रस्य वार्तायां समायोजनं च कर्तुं शक्नुवन्ति