2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तियानजिन् विश्वविद्यालयस्य पारम्परिकचीनीग्रामानां संरक्षणविकासाय शोधकेन्द्रस्य स्थापना तियानजिन् विश्वविद्यालयस्य फेङ्ग जिकैई साहित्यकलासंस्थानस्य आधारेण पारम्परिकग्रामाणां संरक्षणविषये शोधार्थं व्यावसायिकशैक्षणिकसंस्थायाः रूपेण अस्य उद्देश्यं भवति तथा च सैद्धान्तिकनिर्माणस्य व्यावहारिकसंशोधनस्य च माध्यमेन पारम्परिकग्रामाणां रक्षणं विकासं च कार्यान्वितम् |
तियानजिन् विश्वविद्यालयस्य प्राध्यापकः पु जिआओ २००७ तमे वर्षात् लकड़ीखण्डनववर्षस्य चित्रकला तथा तियानजिन् साम्राज्यसमाजादिषु अमूर्तसांस्कृतिकविरासतां परियोजनासु सम्बद्धेषु शोधकार्य्येषु केन्द्रितः अस्ति।पारम्परिकचीनीग्रामानां संरक्षणविकासाय शोधकेन्द्रस्य स्थापनायाः अनन्तरं तियानजिन् विश्वविद्यालयः जून २०१३ तमे वर्षे केन्द्रस्य उपनिदेशिकारूपेण कार्यं कृतवती । निम्नलिखितम् पु जिओ इत्यनेन सह अनन्यसाक्षात्कारः अस्ति।
पु जिओ। चित्र/साक्षात्कारकर्ता द्वारा प्रदत्त
“पारम्परिकग्रामेषु अतिशयेन सूचनाः सन्ति”
"चीनसमाचारसाप्ताहिकम्": कृपया तियानजिन् विश्वविद्यालये पारम्परिकचीनीग्रामानां संरक्षणविकासाय शोधकेन्द्रस्य संक्षेपेण परिचयं कुर्वन्तु।
पुजियाओ : १.२००० तः २०१० पर्यन्तं दशवर्षेषु ९ लक्षं पारम्परिकग्रामाः अन्तर्धानं जातम् । तदनन्तरं आवास-नगर-ग्रामीण-विकास-मन्त्रालयेन संस्कृतिमन्त्रालयेन, सांस्कृतिकविरासतां राज्यप्रशासनेन, वित्तमन्त्रालयेन च सह मिलित्वा पारम्परिकग्रामानां सर्वेक्षणस्य आयोजनं कृत्वा, २०१२ तमस्य वर्षस्य दिसम्बरमासे प्रथमसमूहः च अग्रणीः अभवत् of chinese traditional villages इत्यस्य चयनं कृतम् । अस्याः पृष्ठभूमितः चीनी लोकसाहित्यकलाकारसङ्घस्य तियानजिन्विश्वविद्यालयस्य च अनुमोदनेन तियानजिन् विश्वविद्यालयस्य पारम्परिकचीनीग्रामसंरक्षणविकासाय शोधकेन्द्रस्य आधिकारिकरूपेण स्थापना जूनमासस्य ४ दिनाङ्के २०१३ तमे वर्षे अभवत् केन्द्रस्य निदेशकः । केन्द्रस्य स्थापनायाः अनन्तरं पारम्परिकग्रामेषु महतीं उपलब्धिं कृतवन्तः देशीयविदेशीयविशेषज्ञानाम् एकं समूहं शैक्षणिकसमित्याः निर्माणार्थं नियुक्तः अतः पूर्वं पारम्परिकग्रामेषु स्वतन्त्राः शोधसंस्थाः अल्पाः आसन्, अतः केन्द्रस्य स्थापना वस्तुतः अन्तरविषयपृष्ठभूमियां बहुक्षेत्रसहकारिसंशोधनरूपेण जनदृष्ट्या आगता
अस्माकं केन्द्रस्य कर्मचारी तियानजिन् विश्वविद्यालयस्य शिक्षकाः अपि सन्ति। अतः वर्षेषु वयं पारम्परिकग्रामानां रक्षणं स्नातकप्रतिभानां प्रशिक्षणे अपि एकीकृतवन्तः।
"china news weekly": पारम्परिकग्रामेषु अद्यापि विशेषं शोधं वा अनुशासनमपि नास्ति वा? किं तत्सम्बद्धा सैद्धान्तिकव्यवस्था स्थापिता अस्ति ?
पुजियाओ : १.सम्प्रति पारम्परिकग्रामाध्ययनं स्वतन्त्रविषयत्वेन व्यवहारः अपरिपक्वं दृश्यते इति मन्ये। सम्प्रति शैक्षणिकवृत्तेषु अमूर्तसांस्कृतिकविरासतां स्थापना सहितं किञ्चित् विवादं वर्तते तथापि अन्तर्राष्ट्रीयशैक्षणिकसंकल्पनारूपेण अमूर्तसांस्कृतिकविरासतां लोककथानृविज्ञानयोः वर्गीकरणसीमाः अद्यापि स्पष्टाः सन्ति सम्प्रति पारम्परिकग्रामेभ्यः कठिनं दृश्यते यत् जनसमूहः कस्यापि विषयस्य वर्गीकरणं तत्क्षणमेव ज्ञातुं शक्नोति। अस्य संशोधनस्य विषये विविधाः विषयाः प्रयत्नाः कृतवन्तः, यस्मात् कोणात् तस्य समीपं गन्तुं शक्नुवन्ति, अतः वर्तमानविषयेषु अन्तर्भवितुं वा अन्तरविषयत्वेन वर्गीकृतुं वा पर्याप्तं कठोरं नास्ति इति भासते सम्भवतः सर्वाधिकं समस्या अस्ति यत् पारम्परिकग्रामेषु अत्यधिकं सूचनाः सन्ति, तथा च सांस्कृतिकस्थानत्वेन यस्मिन् सामान्यजनाः निवसन्ति, ते प्रतिक्षणं परिवर्तन्ते। अस्माकं संशोधनस्य वेगः सर्वदा तस्य परिवर्तनस्य वेगं गृह्णाति इति भाति।
“न केवलं अद्य स्थित्वा अतीतं पश्यामः,
अद्यापि अस्माभिः वर्तमानकाले स्थित्वा भविष्यं पश्यितव्यम्” इति ।
"china news weekly": पारम्परिकग्रामानाम् रक्षणं कथं अवगन्तुं शक्यते?
पुजियाओ : १.पारम्परिकग्रामाः प्रथमं प्रायः प्राचीनग्रामाः इति उच्यन्ते स्म, अधुना बहवः जनाः तान् प्राचीनग्रामाः अथवा पारम्परिकाः प्राचीनग्रामाः इति वक्तुं अभ्यस्ताः सन्ति । २०१२ तमस्य वर्षस्य सितम्बरमासे पारम्परिकग्रामसंरक्षणविकासविशेषज्ञसमितेः प्रथमसमागमे फेङ्गजिकैमहोदयस्य अन्येषां विशेषज्ञानाञ्च सुझावेन "प्राचीनः ग्रामः" इति प्रथागतं नाम "पारम्परिकग्राम" इति परिवर्तितम् एतत् वस्तुतः पारम्परिकग्रामाणां मूल्यस्य दृष्ट्या विचार्यते "प्राचीनः" इति केवलं कालस्य एकः आयामः इति अर्थः उत्कृष्टता न भवति, परन्तु "पारम्परिक" इत्यत्र समृद्धतरः सामग्रीः अस्ति, अर्थात् मूल्यस्य मान्यतां अधिकतया व्यक्तं कर्तुं शक्नोति।
आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयस्य सहायताकार्यालयस्य निदेशकः, ग्राम-नगरनिर्माणविभागस्य प्रथमस्तरीयनिरीक्षकः च निदेशकः डोङ्ग होङ्गमेई प्रायः एकां वचनं उल्लेखयति स्म - पारम्परिकग्रामेषु "वस्तूनि, जनान्, जीवनं च द्रष्टव्यम्" तथा च "बहिः पञ्च वर्षसहस्राणि, अन्तः पञ्चतारकाणि।" उत्पादनस्य जीवनस्य च एककत्वेन पारम्परिकग्रामाः न केवलं चीनस्य उत्तमकृषिसंस्कृतेः वाहकाः सन्ति, अपितु चीनस्य उत्तमपारम्परिकसंस्कृतेः पालना अपि सन्ति अतः तस्य रक्षणार्थं सांस्कृतिकजीनानां संरक्षणस्य अतिरिक्तं जनानां कृते उत्तमजीवनस्थितीनां विकासस्य च अवसरानां निर्माणं अधिकं महत्त्वपूर्णम् अस्ति । जनान् धारयित्वा एव ग्रामः रक्षितुं शक्यते यदि ग्रामः केवलं शून्यः शंखः अस्ति यस्मिन् कोऽपि न निवसति तर्हि येषां सुविधाः, परिस्थितयः च सन्ति ते सहस्राणि b&b-स्थानानि सन्ति, येषां स्थितिः दुर्गता अस्ति ते परित्यक्ताः गृहाणि सन्ति रक्षणस्य मूल अभिप्रायस्य विपरीतम्।
"चीन न्यूज वीकली": परन्तु सर्वे उत्तमजीवनस्य आकांक्षां कुर्वन्ति, पारम्परिकग्रामेषु जनाः अपि आधुनिकजीवनस्य आनन्दं प्राप्तुं आशां कुर्वन्ति। यदि पारम्परिकग्रामाणां रक्षणाय जनानां धारणं आवश्यकं भवति तर्हि तेषां मध्ये विरोधाभासस्य समाधानं कथं करणीयम् ?
पुजियाओ : १.सर्वप्रथमं अस्माभिः चिन्तनीयं यत् ग्रामः जनान् किं दातुं शक्नोति? जनाः ग्रामे किं पुनः दातुं शक्नुवन्ति ? एषः उत्पादनस्य वा पोषणस्य ग्रहणस्य वा एकपक्षीयः सम्बन्धः न भवेत्, परन्तु उभयपक्षेभ्यः नित्यं प्रतिक्रियायाः आवश्यकता भवति । पारम्परिकग्रामाः इतिहासं वहन्तः वाहकाः सन्ति इतिहासः च आच्छादितः अस्ति, अतः तस्य अन्तः बहवः संस्कृतिः संवादं कुर्वन्ति। खैर, कालस्य विकासेन सह पारम्परिकाः चिन्तनपद्धतयः, जीवनपद्धतयः, जीवनयापनसाधनमपि आधुनिकजीवनस्य कृते उपयुक्ताः न भवन्ति, अतः परिवर्तनं अपरिहार्यम्। तस्मिन् एव काले अस्माभिः वर्तमानकालस्य विकासदृष्ट्या अवलोकनस्य आवश्यकता वर्तते यत् जनानां भोजनस्य, वस्त्रस्य, आवासस्य, परिवहनस्य च समस्यानां समाधानं करणीयम् विकासः ते एव समस्याः सन्ति येषां कृते जनाः प्राचीनकालात् एव याचन्ते स्म।
भवनानां, भवनानां, प्रकृतेः च सम्बन्धः, स्थानीयविनियमाः च समाविष्टा समग्रशैली अतीव महत्त्वपूर्णा अस्ति । यथा - यदि कस्मिंश्चित् स्थाने कस्मिंश्चित् प्रकारे मृत्तिकायाः समृद्धिः नास्ति तर्हि अन्यस्थानानां मृत्तिकायाः उपयोगं कृत्वा गृहनिर्माणार्थं तत् अवश्यमेव असमञ्जसः स्यात् । अन्यत् उदाहरणार्थं केषुचित् स्थानेषु आवासीयभवनानि सार्वजनिकभवनात् अधिकं न भवितुम् अर्हन्ति ।
यदि एतेषां अनुसरणं कर्तुं शक्यते तर्हि किञ्चित् त्रुटिनिवारणं समुचितरूपेण कर्तुं शक्यते । पारम्परिकः ग्रामः पुरातनस्य नवीनस्य च अधिष्ठापनं भवेत्, तस्य परिवर्तनं शनैः शनैः अवश्यं भवति, इतिहासात् वर्तमानं यावत् किमपि परिवर्तनं न जातम् । फेङ्ग जिकै महोदयः एकदा उक्तवान् यत् अस्माभिः अद्यतः अतीतं न केवलं पश्यितव्यम्, अपितु वर्तमानात् भविष्यं अपि पश्यितव्यम् इति। बाह्यजगत् परिवर्तनं जातम्, पारम्परिकग्रामाणां कृते स्वस्य मूलजीवनपद्धत्या लम्बनं कर्तुं असम्भवम् ।
"अधिकं चिन्तयतु मा त्वरितम्"।
"चीनसमाचारसाप्ताहिकम्": पारम्परिकग्रामानां मूल्याङ्कनं कृत्वा विगतदशवर्षेषु निश्चितरूपेण बहवः उपलब्धयः भविष्यन्ति। परन्तु किमपि नूतनं परिवर्तनं वा नूतनाः समस्याः वा सन्ति वा ?
पुजियाओ : १.यथा अधुना एव उक्तं, पर्यटनं ग्रामाणां कृते एकमात्रं विकासमार्गं इति अतिशयेन गणयितुं महती समस्या अस्ति अतिपर्यटनस्य अनन्तरं निर्गमनमार्गं न ज्ञातुं शक्नुवन्। पारम्परिकग्रामविकासस्य एकः उपायः पर्यटनं भवितुम् अर्हति, परन्तु शीघ्रसफलतायाः अन्वेषणे अतिविकासः अपि एकप्रकारस्य विनाशः एव । पारम्परिकग्रामाः नवीकरणीयः संसाधनः अस्ति, वैज्ञानिकयोजनां विना कोऽपि विकासः अपरिवर्तनीयपरिणामान् जनयिष्यति अतः फेङ्ग जिकैमहोदयः प्रत्येकं ग्रामं गत्वा अन्वेषणार्थं तं स्मारयिष्यति यत्, "अधिकं चिन्तयतु, चिन्ता न भवतु, चिन्तयतु" इति कार्यवाही कर्तुं पूर्वं सावधानतया” इति ।
"चीनसमाचारसाप्ताहिकम्" : २०२३ तमे वर्षे कुलम् ८,१५५ चीनदेशस्य पारम्परिकग्रामाः चयनिताः सन्ति । परन्तु वस्तुतः यदि भवन्तः सम्यक् पश्यन्ति तर्हि भवन्तः पश्यन्ति यत् चतुर्थसमूहात् आरभ्य प्रत्येकं चयनसमयः क्रमेण दीर्घः भवति, प्रथमपञ्चसमूहेषु चयनितग्रामानां संख्या वर्धमाना अस्ति, षष्ठे तु चयनितग्रामानां संख्या वर्धमाना अस्ति बैचः पञ्चमस्य बैचस्य अर्धभागः एव भवति । अतः वयं सप्तम-अष्टम-समूहयोः सूचीनां चयनं निरन्तरं कुर्मः वा ?
पुजियाओ : १.न्यायप्रक्रियायाः मन्दीकरणं अवश्यमेव दुष्टं न भवति। चीनदेशे द्रुतगत्या सामाजिकपरिवर्तनं जातम्, संस्कृतिग्रामेषु च अस्माकं दृष्टिकोणाः निरन्तरं समायोजिताः सन्ति । द्रुतचयनस्य बहूनां संख्यायाः च विषये प्रथमानि कतिचन आलोचनानि सन्ति यतोहि वयं कालविरुद्धं दौडं कुर्मः तथा च केचन बहुमूल्यं ग्रामं शीघ्रं उद्धारयितुं समाजे च निश्चितं प्रभावं निर्मातुं आवश्यकता वर्तते येन सर्वे पारम्परिकग्रामानां मूल्यं शीघ्रं ज्ञातुं शक्नुवन्ति। परन्तु अस्माभिः क्रमेण मन्दं कर्तुं, अधिकं चिन्तयितुं, अद्यापि वयं येषां परिस्थितयः सम्मुखीभवन्ति, अग्रे असमाधानसमस्याः च विषये अधिकं सावधानाः भवितुम् आवश्यकाः भवेयुः संक्षेपेण अहं मन्ये यत् एकतः अस्माभिः "परिष्कृतं" कार्यं कर्तव्यम्, अर्थात् चयनं अधिकं विस्तृतं भवति तथा च दहलीजः अधिकः भवति, अपरतः "शीतलनकालः" प्रविष्टव्यः; " उपचारः, यस्य अर्थः अस्ति यत् सूचीकृते चयनितग्रामानां भविष्यविकासस्य विचारः करणीयः। तथा च रक्षितं मध्यमं अन्वेषणम्।"
अवश्यं अस्माभिः अन्यः विषयः अपि विचारणीयः यत् एकदा ग्रामः सूचीयां चयनितः भवति तदा तस्य अर्थः अस्ति यत् सः अधिकप्रतिबन्धानां अधीनः भविष्यति, तस्य विकासं कठोररूपेण कर्तुं न शक्नोति इति अतः अल्पसंख्याकाः जनाः व्यक्तिगतपरिवर्तनस्य विकासस्य च आग्रहान् पूरयितुं असमर्थाः इति कारणेन ग्रामं त्यक्तवन्तः । संक्षेपेण चीनस्य ग्रामीणविषयाणि अतिजटिलानि सन्ति, ते इतिहासेन सह सम्बद्धाः, आधुनिककालेन सह सम्बद्धाः, जनानां आजीविकायाः, आजीविकायाः च निकटतया सम्बद्धाः सन्ति, ग्रामीणशासनव्यवस्थायाः सुधारणे च तेषां बहु सम्बन्धः अस्ति।
"चीन न्यूज वीकली": पारम्परिकग्रामेषु दीर्घकालं यावत् ध्यानं दत्तवान् विद्वान् अभ्यासकः च इति नाम्ना भवतः मनसि पारम्परिकग्रामानां रक्षणाय विकासाय च आदर्शस्थितिः का अस्ति?
पुजियाओ : १.प्रथमं यत् ग्रामिणः जीवनयापनं कर्तुं शक्नुवन्ति, तेषां विकासस्य आवश्यकताः च पूर्तयितुं शक्नुवन्ति तस्मात् च गर्वस्य, सन्तुष्टेः च भावः प्राप्तुं शक्यते। संक्षेपेण नगरीयग्रामीणक्षेत्रयोः मध्ये यत् अन्तरं वर्तते तत् अधिकतमं निवारणं कृत्वा समृद्ध-उद्योगस्य, जीवितुं योग्य-पारिस्थितिकी-विज्ञानस्य, सभ्य-ग्रामीण-रीतिरिवाजस्य, प्रभावी-शासनस्य, समृद्ध-जीवनस्य च सामान्य-आवश्यकताः प्राप्तव्याः |. पारम्परिकग्रामाणां रक्षणं राष्ट्रियव्यवस्थायाः अन्तर्गतं राष्ट्रियरणनीतिरूपेण उन्नतं कृतम् अस्ति, यत् नगरीयग्रामीणक्षेत्रयोः सम्बन्धस्य विषये देशस्य चिन्तनं पारम्परिकसंस्कृतेः उपरि तस्य बलं च प्रतिबिम्बयति
"चीन न्यूज वीकली" पत्रिकायाः ११५८ तमे अंके ३० सितम्बर २०२४ दिनाङ्के प्रकाशितम्
पत्रिकायाः शीर्षकम् : पारम्परिकाः ग्रामाः इतिहासस्य वर्तमानस्य च वाहकाः सन्ति
——चीनी पारम्परिकग्रामसंरक्षणविकाससंशोधनकेन्द्रस्य उपनिदेशकपु जिओओ इत्यनेन सह विशेषसाक्षात्कारः
संवाददाता : जू पेङ्ग्युआन्