समाचारं

चीनस्य स्वर्णसप्ताहयात्रायां परिवर्तनस्य साक्षिणः रेलमार्गस्य १४ लक्षं खण्डाः सन्ति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् राष्ट्रियदिवसस्य अवकाशे यात्रां कर्तुं भवतः किमपि योजना अस्ति वा? यदि एवम् अस्ति तर्हि उच्चवेगयुक्तं रेलयानं ग्रहीतव्यं वा उड्डीयेत वा ?
वयं जानीमः यत् एतयोः परिवहनसाधनयोः मध्ये एकः विषयः प्रचलति यत् केचन जनाः २ घण्टायाः विमानयानस्य अपेक्षया ५ घण्टायाः उच्चगतिरेलयानं किमर्थं स्वीकुर्वन्ति इति। तथा च एतेन दूरयात्रायां बहवः जनानां चिन्तनं अपि प्रतिबिम्बितम् अस्ति यत् ५ घण्टाभिः अन्तः उच्चगतिरेलमार्गं चिनुत, ५ घण्टाभिः अन्तः विमानं च चिनुत।
अतः ५ घण्टेषु उच्चगतियानं गृहीत्वा कुत्र गन्तुं शक्यते इति अनेकेषां जनानां यात्रायोजना अपि प्रभाविता अस्ति ।पेपरेन रेलवे १२३०६ इत्यस्य रेलमार्गस्य समयसूचनासूचनाः कंघी कृता, ३२ प्रमुखनगरेषु ५ घण्टानां उच्चगतिरेलस्य "मित्रमण्डलस्य" क्रमणं कृतम्, तथा च अक्टोबर् २००२ तमे वर्षे "राष्ट्रीयरेलवेयात्रीरेलसमयसूची" इत्यनेन सह मिलित्वा, अतीते वर्तमानकाले च यात्राविधिषु परिवर्तनस्य तुलनां निरीक्षणं च कर्तुं
प्रथमं बीजिंगतः एतां राष्ट्रियदिवसयात्राम् उदाहरणरूपेण गृह्णामः : ५ घण्टायाः उच्चगतिरेलयानेन गत्वा भवान् प्रत्यक्षतया केन्द्रसर्वकारस्य अधीनस्थेषु १०० प्रान्तस्तरीयनगरेषु २ नगरपालिकासु च गन्तुं शक्नोति देशे केवलं २९७ प्रान्तस्तरीयनगराणि सन्ति इति विचार्य एषः अत्यन्तं विशालः क्षेत्रः अस्ति ।
परन्तु २० वर्षाणाम् अधिककालपूर्वं राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य समये बीजिंगतः पञ्चघण्टायाः रेलयानयात्रायाः माध्यमेन अधिकतया उत्तरहेनान्-नगरस्य अन्याङ्ग-नगरं प्राप्तुं शक्यते स्म, यत्र यिन-खण्डहरसङ्ग्रहालयं गत्वा कथायाः विषये ज्ञातुं शक्यते स्म शाङ्गवंशस्य ।
यथा वर्तमानस्य अनेकेषां सामाजिकमाध्यम-ब्लॉगर्-जनानाम् आव्हानस्य विषये यत् ते बीजिंग-नगरात् तियानजिन्-नगरं प्रति "उच्चगति-रेलयानं" गृहीत्वा प्रातःभोजनं क्रीत्वा पुनः भोजनार्थम् आगन्तुं, २० वर्षाणाम् अधिककालात् पूर्वं २१ निमेषेषु नगर-पार-यात्रां सम्पन्नं कर्तुं असम्भवम् आसीत् . तस्मिन् समये बीजिंगतः तियानजिन्-नगरं प्रति प्रातःकाले द्रुततमा रेलयानं t531 इति ८:०५ वादने प्रस्थाय ९:१६ वादने तियानजिन् उत्तरस्थानकं प्राप्तवती । आगत्य आगत्य गत्वा कियत् अपि प्रामाणिकं प्यानकेक् भवति तथापि तेषां स्वादः दुर्गन्धः भवति ।
"पूर्वं सूर्यः मन्दतरः अभवत्। काराः, अश्वाः, मेलाः च सर्वे मन्दतराः सन्ति। जीवने एकस्य व्यक्तिस्य प्रेम्णः कृते केवलं पर्याप्तः समयः अस्ति" इति मु शीन् १९८२ तमे वर्षे जीवनस्य गतिः अतिवेगवती इति शोचति स्म परन्तु १९८२ वर्षं किमपि न, २००२ तमे वर्षे २० वर्षाणाम् अनन्तरम् अपि अद्यतनयात्रागत्या न्याय्यं मन्दवेगेन वाहनचालनम् इव दृश्यते ।
५ घण्टानां उच्चवेगयुक्तेन रेलयानेन सर्वाधिकं क्षेत्रं प्राप्यमाणं नगरं बीजिंग-नगरं नास्ति ।
स्वनगरात् ५ घण्टेषु उच्चगतिरेलयानेन कुत्र गन्तुं शक्यते ?
४ नगरपालिकासु, २७ प्रान्तीयराजधानीषु तथा च हाङ्गकाङ्गविशेषप्रशासनिकक्षेत्रेषु अस्माभिः क्रमेण,झेङ्गझौ-नगरं ५ घण्टानां रेलयात्रायाः माध्यमेन प्रत्यक्षतया १२३ नगराणि प्राप्तुं शक्नोति, अतः देशस्य विस्तृततमं "मित्राणां उच्चगतिरेलमण्डलं" अस्ति
चीनदेशस्य प्रथमं नगरं यत् "तण्डुलरूपेण" उच्चगतिरेलकेन्द्रं निर्मितवान्, झेङ्गझौ न केवलं "एकः ऊर्ध्वाधरः एकः क्षैतिजः च", बीजिंग-गुआङ्गझौ रेलमार्गः, लोङ्गहाई रेलमार्गः च इति द्वयोः प्रमुखधमनयोः चौराहे स्थितः अस्ति , बीजिंग, जूझौ, शीआन्, वुहान, जिनान् च नगरेषु अपि स्थितम् अस्ति अस्य नगरस्य केन्द्रं महत्त्वपूर्णं रेलमार्गस्य केन्द्रम् अस्ति । अस्मिन् झेङ्गझौ पूर्वरेलस्थानकं १६ स्टेशनाः ३२ रेखाः च सन्ति, झेङ्गझौ विमानस्थानकं च १६ स्टेशनाः ३२ रेखाः च सन्ति ।
सर्वदिक्षु विस्तृतं एतादृशं रेलजालं रात्रौ एव निर्मातुं न शक्यते । २०१२ तमस्य वर्षस्य सितम्बरमासे झेङ्गझौ पूर्वरेलस्थानकस्य उद्घाटनस्य अनन्तरं कार्यस्य आरम्भिकपदे प्रतिदिनं केवलं ३४ रेलयानानि आसन्, औसतेन प्रतिदिनं केवलं प्रायः ३,००० यात्रिकाः एव आसन् "झेङ्गझौ पूर्वरेलस्थानकस्य उद्घाटनस्य आरम्भिकेषु दिनेषु रेलयानेन आगच्छन्तः यात्रिकाणां अपेक्षया अधिकाः जनाः स्टेशनं गच्छन्ति स्म।"
बीजिंग-झेङ्गझौ-नगरयोः अतिरिक्तं वुहान-चाङ्गशा-हेफेइ-नगरयोः ५ घण्टानां उच्चगतिरेलयानस्य "मित्रवृत्तानां" संख्या अपि १०० तः अधिका अस्ति
उपर्युक्तः सांख्यिकीय-कैलिबरः केवलं प्रत्यक्ष-उच्च-गति-रेलस्य मानकरूपेण उपयोगं करोति यदि भवान् स्थानान्तरणस्य विषये विचारं कर्तुं इच्छति तर्हि अनेके नगराः ५ घण्टानां रेलयात्रायाः सह विस्तृतं क्षेत्रं आच्छादयितुं शक्नुवन्ति ।यथा, झेङ्गझौ-नगरं ५ घण्टेषु १३६ नगराणि, बीजिंग-नगराणि १२९, वुहान-नगरं १२८ नगराणि च प्राप्तुं शक्नोति ।
अधोलिखिते चित्रे ३२ नगरेषु ५ घण्टानां रेलयानस्य कवरेजः दृश्यते यस्मिन् पीतवर्णः प्रस्थानबिन्दुः यथा यथा हल्कः भवति तथा तथा जालरेखायुक्तेषु नगरेषु स्थानान्तरणस्य आवश्यकता भवति।
३४ नगरेषु हाङ्गकाङ्ग-नगरं स्थानान्तरणद्वारा सर्वाधिकं रेलमार्गस्य "मित्रमण्डलस्य" विस्तारं कृतवान् । यद्यपि क्षियाङ्गजियाङ्गतः ५ घण्टेषु उच्चगतिरेलयानेन केवलं २८ नगराणि प्राप्तुं शक्यन्ते तथापि गुआङ्गझौ दक्षिणरेलस्थानकादिषु प्रमुखस्थानकेषु स्थानान्तरणस्य साहाय्येन, उच्चगतिरेलयानेन ५ घण्टेषु गन्तुं शक्यन्ते इति नगरानां संख्या हाङ्गकाङ्ग-नगरं ४९ इत्येव वर्धितम् अस्ति ।
केवलं कतिपयानि नगराणि प्राप्तुं ५ घण्टाः यावत् हरित-रेलयानेन गमनात् आरभ्य अधुना शतशः नगराणि आच्छादयितुं यावत् एतेन आगतः बृहत्तमः परिवर्तनः अस्ति यत् रेलयात्रा बहुजनानाम् प्रथमः विकल्पः अभवत्
स्वर्णसप्ताहे कदा रेलयात्रा मुख्ययात्राबलं भविष्यति ?
१९९९ तमे वर्षे सितम्बरमासे राज्यपरिषद् संशोधितं "राष्ट्रीयउत्सवानां स्मृतिदिनानां च अवकाशानां नियमाः" जारीकृतवती, यस्य अनुच्छेदः ६ प्रत्यक्षतया "राष्ट्रीयदिवसस्य स्वर्णसप्ताहस्य" अवधारणां जनयति स्म अवकाशपर्यटनस्य विषये ।
परन्तु बहवः जनाः यत् न जानन्ति तत् अस्ति यत् तस्मिन् समये स्वर्णसप्ताहस्य समये प्रायः ९०% यात्राः मार्गमार्गेण भवन्ति स्म, प्रतिदिनं रेलमार्गेण वहितानां यात्रिकाणां संख्या ४० लक्षात् न्यूना आसीत्
जनसङ्ख्यायुक्ताः, कोलाहलपूर्णाः, दीर्घाः च एताः तदानीन्तनस्य रेलयानेन गच्छन्तः बहवः जनाः स्मृतयः सन्ति । छायाचित्रकारस्य वाङ्ग फुचुन् इत्यस्य "chinese on the train" इति पुस्तके अद्यापि वयं तदानीन्तनस्य रेलयानेन गमनस्य केचन दृश्यानि द्रष्टुं शक्नुमः ।
१९९५, वुहान-चाङ्गशा। यतः यानं जनसङ्ख्या आसीत्, तस्मात् एकः यात्री टिकटं न क्रीतवान् आसनस्य पृष्ठभागे शयितवान् । चित्रस्य स्रोतः : "रेलयाने चीनी" ।
वस्तुतः २००७ तमे वर्षे राष्ट्रियरेलमार्गस्य षष्ठं प्रमुखं वेगवृद्धिः आरभ्यत इति पूर्वं बहवः रेलमार्गाः राजमार्गेभ्यः नागरिकविमानयानयोः च विपण्यनिपीडस्य सामनां कुर्वन्ति स्मरेलयानस्य गतिं प्रतिघण्टां २००-३०० किलोमीटर् यावत् वर्धयितुं विकल्पेन रेलमार्गः मध्यमदूरयात्रायां स्वस्य लाभं दर्शयितुं शक्नोति ।
यथा, शङ्घाई-नगरस्य केन्द्रात् आरभ्य नानजिङ्ग्-पर्यन्तं ३०० किलोमीटर्-पर्यन्तं यात्रा भवति शिपिङ्गं वैकल्पिकं न करोति। मध्यवर्तीस्थानकेषु अविराम-उच्चगति-रेलयानानि एकघण्टायाः अन्तः यावत् यात्रासमयं नियन्त्रयितुं शक्नुवन्ति, एषः अपि वास्तविकः समयः अस्ति यत् बीजिंग-शंघाई-रेखायां जी-८, जी-१० रेलयानानां कृते भवति, यत्र सम्प्रति सर्वाधिकं सशक्तं रेलसेवा अस्ति, शाङ्घाई-नान्जिङ्ग्-नगरयोः मध्ये यात्रां कर्तुं ।
अस्मिन् वर्षे जूनमासे परिवहनमन्त्रालयेन प्रकाशितस्य "२०२३ तमे वर्षे परिवहन-उद्योगस्य विकासस्य सांख्यिकीय-बुलेटिनस्य" अनुसारं गतवर्षे रेलमार्गेण कुलम् ३.८५५ अरब-यात्रिकाणां वहनं कृतम्, यत्र १,४७२.९ अरब-यात्रिक-किलोमीटर्-रूप्यकाणां कारोबारः अभवत्, तथा च... प्रतिव्यक्तिं रेलयात्रायाः औसतं दूरं ३८२.१ किलोमीटर् यावत् अभवत् । २००४ तमे वर्षे षष्ठस्य प्रमुखवेगवृद्धेः पूर्वं प्रत्येकं समये जनाः रेलयानेन गच्छन्ति स्म इति औसतं ५११.१ किलोमीटर् आसीत् । तस्मिन् समये रेलयानेन गमनस्य मूलतः दूरं गमनम् इति अर्थः आसीत्, अल्पमध्यमदूरयात्राणां अनुपातः अधुना अपेक्षया दूरं न्यूनः आसीत् ।
अतएव,राष्ट्रियदिवसस्य स्वर्णसप्ताहे दैनिकरेलयात्रिकाणां संख्या अपि २००२ तमे वर्षे ३० लक्षाधिकयात्रिकाणां संख्यायां २०२३ तमे वर्षे १७.६४ मिलियनयात्रिकाणां संख्यायां वर्धिता अस्ति
तदतिरिक्तं परिवहनमन्त्रालयात् सीसीटीवी न्यूज इत्यनेन प्राप्तानां आँकडानां आधारेण गणनानुसारं देशे मध्यशरदमहोत्सवस्य राष्ट्रियदिवसस्य अवकाशस्य च समये देशे सर्वत्र विभिन्नयानसाधनैः प्रेषितानां कुलसङ्ख्यायाः ३०.८% रेलमार्गाः अभवन् वर्ष।
रेलमार्गस्य अतिरिक्तं बहवः जनाः अपि स्वयात्राकाले बहुवारं अल्पदूरमार्गयात्राम् अपि चयनं करिष्यन्ति इति विचार्य, अस्य अर्थः अस्ति यत् राष्ट्रदिवसस्य समये पूर्वमेव अत्यल्पाः जनाः सन्ति ये उच्चगतिरेलमार्गादिरेलमार्गेषु अवलम्बन्ते यात्रा। एतेन पक्षतः अपि व्याख्यायते यत् स्वर्णसप्ताहस्य समये रेलयानस्य टिकटं किमर्थं अधिकाधिकं कठिनं भवति। एतावन्तः जनाः शोचन्ति स्म यत् "उच्चगतिरेलटिकटं संगीतसङ्गीतस्य टिकटात् कठिनतरं प्राप्तुं शक्यते" इति ।
उच्चवेगस्य रेलस्य “मित्रमण्डलस्य” विस्तारस्य पृष्ठतः केवलं वेगस्य कारणेन एव नास्ति
२००२ तमे वर्षे २०२४ तमे वर्षे च आरम्भिकेषु समाप्तिनगरेषु च समानरेलयात्रासमयानां तुलनां कुर्वन् अस्माभिः ज्ञातं यत्,अधिकांशरेखासु न्यूनतमयात्रासमयः ६०% न्यूनीकृतः अस्ति ।, यत् मूलतः हरितरेलयानात् उच्चगतिरेलपर्यन्तं गतिवृद्ध्या सह सङ्गतम् अस्ति - समग्रवेगः प्रतिघण्टां १०० किलोमीटर् तः न्यूनातिन्यूनं २०० किलोमीटर् प्रतिघण्टां यावत् वर्धितः अस्ति
यथा, बीजिंगतः शाङ्घाईपर्यन्तं हरितरेलयानस्य द्रुततमवेगः १५ घण्टाः ३५ निमेषाः (t31 रेलयाना) भवति, "fuxing" उच्चगतिरेलयानं च अधुना ४ घण्टाः १८ निमेषाः (g21 रेलयानं) भवति ६९.१% संपीडितम् अस्ति ।
परन्तु केषाञ्चन नगरानां मध्ये यात्रासमयः ७०% वा ८०% अपि न्यूनीकृतः अस्ति एतत् न केवलं वेगं वर्धयित्वा एव प्राप्तुं शक्यते ।
यथा, नान्चाङ्गतः जिंगडेझेन्-नगरं यावत् द्रुततमः यात्रायाः समयः ४ घण्टाः २१ निमेषाः यावत् न्यूनीकृतः यतः नूतना रेलयानं एकस्मिन् विरामस्थाने न स्थगयति यद्यपि साधारणस्थानकेषु रेलयानस्य औसतवाससमयः २-४ निमेषाः भवति तथापि एकस्मिन् स्टेशने स्थगित्वा योजितः समयः केवलं तावत् न भवति । पारम्परिकहरिद्रा-इञ्जिनेषु प्रयुक्तं कर्षण-इञ्जिनं उदाहरणरूपेण गृहीत्वा, तस्य गतिं मन्दं कर्तुं, वेगं वर्धयितुं च १० निमेषाः भवन्ति, प्रतिघण्टां १०० किलोमीटर्-पर्यन्तं वेगं वर्धयितुं च अन्यः १० निमेषाः भवन्ति
अतः २००४ तमे वर्षे पञ्चमस्य प्रमुखस्य वेगवृद्धेः २००७ तमे वर्षे षष्ठस्य प्रमुखस्य वेगवृद्धेः यावत् देशे सर्वत्र चतुर्थपञ्चमश्रेणीयाः स्टेशनानाम् अत्यधिकसंख्या अन्तर्धानं जातम्
चीन न्यूज वीकली इत्यस्य प्रतिवेदनानुसारं शेन्याङ्ग रेलवे ब्यूरो इत्यनेन एव पञ्चमस्य प्रमुखस्य गतिवृद्धेः समये १३० तः अधिकाः स्टेशनाः रद्दाः कृताः, देशे च सहस्राणि। तस्मिन् समये बहूनां काउण्टी-स्तरीय-स्थानकानां अन्तर्धानेन अनेकेषां निवासिनः यात्रायां प्रभावः अभवत् ।
लघुस्थानकेषु द्रुततरयानानां, अविरामरेलयानानां च अतिरिक्तं, अधिकाधिकं सघनरूपेण उच्चगतिरेलजालेन नगरयोः मध्ये यात्रासमयः अपि लघुः कृतः
यथा, २०२० तमे वर्षे उद्घाटितेन शङ्घाई-सुझौ-टोङ्गरेन्-रेलमार्गेण अन्ततः शाङ्घाई-याङ्गझौ-योः मध्ये प्रत्यक्षं उच्चगतिरेलमार्गः प्रदत्तः, येन यात्रायाः समयः सार्धघण्टाभ्यः अधिकं यावत् संकुचितः अभवत् ततः पूर्वं शाङ्घाई-याङ्गझौ-नगरयोः मध्ये प्रत्यक्षरेखाः उद्घाटिताः आसन् तथापि तस्मिन् समये नदीपारं सीमितरेलमार्गस्य कारणात् शाङ्घाईतः याङ्गझौ-नगरं प्रति गन्तुं प्रथमं नान्जिंग्-नगरात् मार्गं भ्रमितव्यम् आसीत्, ततः याङ्गझौ-नगरं प्रति भ्रमणं कर्तव्यम् आसीत् सम्पूर्णयात्रा ५ घण्टाभ्यः अधिकं यावत् अभवत् , बसयानेन ३ घण्टाभ्यः अधिकं समयः । अतः अन्तःस्थजनाः याङ्गत्ज़े इवनिङ्ग् न्यूज् इति पत्रिकायाः ​​समीपे अवदन् यत् २०११ तमे वर्षे अस्याः रेलयानस्य कार्यं स्थगितम् ।
अतः अस्मिन् वर्षे राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य समये भवान् उच्चगतिरेलटिकटं गृहीतवान् वा?
द पेपर रिपोर्टर चेन् लिआङ्गक्सियन, वाङ्ग यासाई, वी याओ च
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया