समाचारं

flash delivery पुनः ipo प्रति स्प्रिन्ट् करोति, तत्क्षणं delivery इत्यस्य जगत् परिवर्तितम् अस्ति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता वु जिंग्, लु झीकुन् च बीजिंगतः समाचारं दत्तवन्तौ

चतुर्वर्षेभ्यः योजनायाः अनन्तरं bingex limited (अतः परं "bingex" इति उच्यते) इत्यस्य सूचीकरणेन अन्ततः नूतना प्रगतिः अभवत् ।

अस्मिन् वर्षे जुलैमासे चीनप्रतिभूतिनियामकआयोगस्य आधिकारिकजालस्थले अमेरिकादेशे सूचीकरणार्थं दाखिलीकरणसूचना प्रकटिता। १३ सितम्बर् दिनाङ्के शान्सोङ्ग् इत्यनेन आधिकारिकतया अमेरिकीप्रतिभूतिविनिमयआयोगाय एकं प्रॉस्पेक्टस् प्रदत्तं, नास्डैक् इत्यत्र सूचीकरणस्य योजना च अस्ति ।

"चाइना बिजनेस न्यूज" इत्यस्य एकः संवाददाता ज्ञातवान् यत् शान्शुआङ्ग इत्यनेन प्रदत्ता एकैकं वितरणसेवा पूर्वं निवेशसंस्थाभिः अनुकूला आसीत्, कम्पनी २०२० तमे वर्षे स्वस्य सूचीकरणयोजनां प्रकटितवती, परन्तु पश्चात् dada group (dada) इत्यनेन तस्य कार्यभारः गृहीतः

अद्यत्वे तत्क्षणवितरणविपण्ये गहनाः परिवर्तनाः अभवन् तत्क्षणवितरणसेवानां सीमाः निरन्तरं धुन्धलाः भवन्ति।

बृहत्प्रमाणेन, धनं प्राप्तुं कठिनम्

शान्शुआङ्ग् नगरव्यापी तत्क्षणवितरणसेवाप्रदाता अस्ति । अवगम्यते यत् नगरान्तर्गतः तत्कालवितरणव्यापारः o2o (ऑनलाइनतः अफलाइनपर्यन्तं) इत्यनेन सह जन्म प्राप्यमाणः रसदप्रतिरूपः अस्ति, यत् प्रायः एकघण्टायाः वितरणसमयं प्राप्तुं शक्नोति निकटक्षेत्रस्य ई-वाणिज्यकम्पनयः यथा महत्त्वपूर्णदस्तावेजाः, खानपानं च सन्ति अन्तर्-नगरीय-तत्काल-वितरण-बाजारस्य मुख्य-सेवा-लक्ष्याः .

उपयोक्तृ-परिमाणस्य दृष्ट्या iresearch-दत्तांशैः ज्ञायते यत् २०१४ तः २०२० पर्यन्तं मम देशे तत्क्षणिकवितरण-उपयोक्तृणां संख्या १२४ मिलियनतः ५०६ मिलियनं यावत् वर्धिता सुलिवन् रिपोर्ट् इत्यस्य आँकडानुसारं चीनस्य तत्कालं वितरण-उद्योगस्य आदेश-परिमाणं २०२३ तमे वर्षे प्रायः ४०.८८ अरब-आदेशान् प्राप्स्यति, यत् वर्षे वर्षे २२.८% वृद्धिः भविष्यति इति अपेक्षा अस्ति यत् २०२८ तमे वर्षे मार्केट्-आकारः ८१.३१ अरबं यावत् भविष्यति आदेशान्, आगामिषु पञ्चषु ​​वर्षेषु १४.७% वार्षिकसरासरीं निर्वाहयन् ।

टेकआउट्, सुपरमार्केट्, बैच-मध्ये ताजाः खाद्यानि च खादन-प्रदानस्य तत्क्षण-वितरण-आवश्यकतानां भिन्नः, शान्शुओ "लघु-किन्तु परिष्कृत" एक-एक-एक-अनन्य-एक्सप्रेस्-वितरण-सेवाः प्रदातुं केन्द्रीक्रियते

यदि वयं विशेषतया एतत् विपण्यं पश्यामः तर्हि २०२३ तमे वर्षे राजस्वस्य आधारेण iresearch इत्यस्य आँकडानुसारं चीनस्य स्वतन्त्रस्य एक-एकस्य एक्स्प्रेस्-वितरण-सेवा-बाजारस्य प्रायः ३३.९% भागः शान्शौ-इत्यस्य अस्ति परन्तु सम्पूर्णस्य तत्क्षणिकवितरणविपण्यस्य परिमाणं दृष्ट्वा एकैकं वितरणसेवा केवलं ४.६% भागं धारयति ।

२०२१, २०२२, २०२३ तमे वर्षे तथा २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के समाप्तस्य षड्मासेषु २७ लक्षं सवाराः क्रमशः १५९ मिलियनं आदेशं, २१३ मिलियनं आदेशं, २०८ मिलियनं आदेशं, १३८ मिलियनं आदेशं च शान्शुआङ्गं प्रति आनयन्ति स्म, तदनुरूपं राजस्वं ३.०४ अरब युआन्, ४ क्रमशः अरब युआन्, ४.५ अरब युआन्, २.२८४ अरब युआन् च ।

परन्तु एतादृशेन बृहत्-प्रमाणेन फ़्लैश-प्रसवेन अद्यापि स्केल-प्रभावः न दर्शितः । प्रॉस्पेक्टस् दर्शयति यत् २०२१ तमे वर्षे २०२२ तमे वर्षे च शान्सोङ्गस्य शुद्धहानिः क्रमशः २९१ मिलियन युआन् तथा १८० मिलियन युआन् आसीत् तस्मिन् वर्षे शुद्धलाभमार्जिनं केवलं २.४३% आसीत् ।

एतत् फ़्लैश-प्रसवस्य श्रम-प्रधान-प्रकृत्या सह सम्बद्धम् अस्ति, यत् बृहत्-मात्रायां मानव-संसाधनानाम् उपरि अवलम्बते । तृतीयपक्षेभ्यः सवारानाम् नियुक्त्यर्थं "क्राउडसोर्सिंग्" मॉडलस्य उपयोगं करोति इति अवगम्यते यद्यपि एतत् विपण्यमाङ्गस्य उतार-चढावस्य लचीलतया प्रतिक्रियां दातुं साहाय्यं करोति तथापि सवारनिष्ठायां तरलताप्रबन्धने च आव्हानानि अपि आनयति । विच्छिन्नग्राहकानाम् आवश्यकतानां शीघ्रं प्रतिक्रियां दातुं शक्नोति इति सुनिश्चित्य, फ्लैशवितरणस्य सामान्यतया अधिकान् सवाराः आदेशं ग्रहीतुं आकर्षयितुं अधिकं आयोगं प्रदातुं आवश्यकं भवति, अतः व्ययः अपि अधिकः भवति

प्रॉस्पेक्टस् दर्शयति यत् सवारव्ययः शान्शुओ-नगरस्य महत्त्वपूर्णः व्ययः अस्ति तस्य राजस्वं क्रमशः . अस्मिन् काले सकललाभः क्रमशः १८९ मिलियन युआन्, २५९ मिलियन युआन्, ३९५ मिलियन युआन्, २५७ मिलियन युआन् च अभवत्, सकललाभमार्जिनं च क्रमशः ६.२%, ६.५%, ८.७%, ११.३% च अभवत्

अनेके जनाः क्रीडायां प्रविशन्ति

फ्लैश डिलिवरी इत्यस्य स्थापना २०१४ तमे वर्षे अभवत्, यदा तत्क्षणिकवितरणविपण्यं अद्यापि प्रारम्भिकपदे एव आसीत् तथा च उपभोक्तारः एतया उदयमानेन वितरणपद्धत्या परिचिताः न आसन् । तस्मिन् समये अद्यापि एतत् नवीनं प्रतिरूपं निवेशकानां ध्यानं आकर्षयति स्म । अस्य प्रस्तुतीकरणात् पूर्वं शान्सोङ्ग् इत्यनेन वित्तपोषणस्य अष्टपरिक्रमाः सम्पन्नाः आसन्, यत्र निवेशकाः मट्रिक्स् पार्टनर्स् चाइना, सीडीएच इन्वेस्टमेण्ट्स्, एसआईजी हैना एशिया, शुनवेई कैपिटल इत्यादयः स्टार कैपिटल्स् इत्यादयः सन्ति

२०२० तमे वर्षे शान्शुओ, यस्य व्यापारस्य प्रतिरूपं क्रमेण परिपक्वं जातम्, सः स्वस्य सूचीकरणयोजनां विपण्यं प्रति प्रकाशितवान् । परन्तु तत्कालीनस्य विपण्यवातावरणं, कम्पनीयाः स्वकीया वित्तीयस्थितिः, नियामकनीतीः, उद्योगस्य तीव्रप्रतिस्पर्धा इत्यादीनां कारकानाम् कारणात् तस्मिन् वर्षे सूचीकरणं विफलम् अभवत् तस्य विपरीतम्, दादा समूहः २०२० तमस्य वर्षस्य जूनमासे नास्डैक इत्यत्र सफलतया सूचीकृतः, "नम्बर-१ तत्क्षणिक-खुदरा-स्टॉक" अभवत् । पश्चात् २०२१ तमस्य वर्षस्य डिसेम्बरमासे एसएफ एक्स्प्रेस् (९६९९.एच्के) इत्यस्य अपि हाङ्गकाङ्ग-शेयर-बजारे सूचीकृतम् ।

सूचीकरणस्य विफलतायाः अनन्तरं २०२१ तमस्य वर्षस्य मार्चमासे शान्शुआङ्ग् इत्यनेन १२५ मिलियन युआन् इत्यस्य वित्तपोषणस्य d++ दौरः प्राप्तः निवेशकाः शुनवेई कैपिटल, वुयुए कैपिटल, एसआईजी हैना एशिया इत्यादयः सन्ति । तस्मिन् समये धनोत्तरमूल्यांकनं अमेरिकी-डॉलर्-अर्ब-डॉलर्-अधिकं जातम्, यत् फ्लैश-वितरण-सारणी-पूर्वं वित्तपोषणस्य अन्तिम-चक्रम् अपि आसीत् ।

प्रॉस्पेक्टस् दर्शयति यत् संस्थापकस्य ज़्यू पेङ्गस्य सम्प्रति २२.७% भागः अस्ति तथा च सहसंस्थापकः रु हैबो इत्यस्य ४.८% भागः अस्ति तथा च कार्यकारी अध्यक्षः यु होङ्गजियान् इत्यस्य १.६% भागः अस्ति; of the shares and has 0.5% मतदानाधिकारः अस्ति । तदतिरिक्तं ज़्यू पेङ्ग् तस्य परिवारेण सह स्नोईगल्-स् लिमिटेड् ट्रस्ट् इत्यस्य माध्यमेन २०.७% भागाः सन्ति ।

संस्थागतभागधारकेषु एसआईजी हैना एशिया सर्वाधिकं भागधारकं धारयति, ९.७% यावत्, ३.२% मतदानस्य अधिकारः अस्ति;

अस्य धनसङ्ग्रहस्य कृते शान्सोङ्ग् इत्यनेन प्रॉस्पेक्टस् मध्ये उक्तं यत् आईपीओ-आयस्य मुख्यतया ग्राहकानाम् आधारस्य विस्ताराय, विपण्यप्रवेशं वर्धयितुं, ब्राण्ड्-प्रतिबिम्बस्य निर्माणाय, प्रौद्योगिकी-अनुसन्धान-विकासाय, सामान्य-निगम-उद्देश्येषु च उपयोगः भविष्यति

परन्तु २०२० तः अधुना यावत् तत्क्षणिकवितरणविपण्ये बहु परिवर्तनं जातम् ।

व्यावसायिकपरिदृश्यानां दृष्ट्या, iresearch द्वारा प्रकाशितस्य "2022 चीन-तत्काल-वितरण-उद्योग-प्रवृत्ति-रिपोर्ट्" इत्यस्य अनुसारं, तत्क्षण-वितरण-वर्गः प्रारम्भिक-भोजन-टेक-आउट्-तः ताजा-खाद्य-गृह-वितरणं, सुपरमार्केट-खुदरा-विक्रयणं, पुष्पाणि केकानि च, चिकित्सावितरणं, तथा च... वस्त्रम्।जूताः टोप्याः च, 3c इलेक्ट्रॉनिक्सः, सौन्दर्यपदार्थाः च इत्यादिषु वर्गेषु तत्क्षणवितरण-उद्योगस्य दृढतया प्रचारः कृतः, व्यापार-परिदृश्याः च निरन्तरं समृद्धाः भवन्ति

तेषु तत्क्षणिकवितरणस्य माङ्गल्याः मुख्यबलं खानपानं भवति, यत्र सुपरमार्केट्-सुविधायाः विपण्यभागः, ताजानां खाद्यानां गृहवितरणं च २०% अधिकं भवति

एतादृशी उच्च-आवृत्ति-आवृत्ति-आवश्यकता-सेवाः अपि सम्बन्धित-कम्पनीभ्यः स्थिरं नकद-प्रवाहं आनयत् उदाहरणार्थं, अस्मिन् वर्षे प्रथमत्रिमासे मेइटुआन्-संस्थायाः मूलस्थानीयव्यापार-आयः ५४.६२६ अरब-युआन् आसीत्, यत् वर्षे वर्षे २७.४% वृद्धिः अभवत्, । यस्मिन् वितरणसेवाः २१.०६५ अरब युआन् योगदानं दत्तवन्तः ।

फ्लैश-वितरणस्य एक-एक-प्रत्यक्ष-वितरण-सेवा-परिदृश्यं तुल्यकालिकं सरलं भवति, तथा च समग्र-तत्काल-वितरण-विपण्यस्य तुल्यकालिकं अल्पं भागं भवति, तथा च माङ्गल्याः ऋतु-उतार-चढावः भवति पूर्वं flash delivery इत्यस्य यूनिट् मूल्यं अधिकं द्रुततरं वितरणस्य अनुभवं च इति कारणेन तत्क्षणवितरणक्षेत्रे "sf express" इति नाम्ना प्रसिद्धम् आसीत् परन्तु अधुना यथा यथा उपभोक्तृमागधा परिवर्तते तथा तथा उपभोक्तारः अद्यापि अनुभवानां कृते दातुं इच्छन्ति वा इति महती अनिश्चितता वर्तते।

तदतिरिक्तं व्यावसायिकपरिदृश्यानां वृद्ध्या अधिकाधिकक्रीडकानां प्रवेशेन च तत्क्षणवितरणविपण्ये स्पर्धा अधिकाधिकं तीव्रा अभवत्

गतवर्षे लालामोवे इत्यनेन स्वस्य कार्यानुष्ठानव्यापारस्य आरम्भस्य घोषणा कृता, यस्मिन् खानपानं टेकआउट्, नगरान्तर्गतं पिकअपं वितरणं च, अन्येषां कृते क्रयणं, एजेन्सीसेवाः च सन्ति दीदी इत्यनेन यात्राक्षेत्रे स्वस्य ब्राण्ड्-प्रभावस्य परिवहनक्षमता-सम्पदां च लाभः उपयुज्य दीदी-कार्यसेवायाः आरम्भः कृतः । अमाप् इत्यनेन घोषितं यत् सः स्वस्य मञ्चस्य माध्यमेन कार्यसेवाः प्रदातुं अनेकैः तत्कालवितरणकम्पनीभिः सह सहकार्यं कृतवान्। हारो तत्क्षणवितरणसेवानां विस्तारार्थं साझासाइकिलेषु मोपेडेषु च स्वस्य परिचालनानुभवस्य उपयोक्तृआधारस्य च लाभं लभते । ई-वाणिज्य-मञ्चः ओरिएंटल-चयनम् अपि घोषितवान् यत् उपयोक्तृ-शॉपिङ्ग्-अनुभवं वर्धयितुं तृतीय-पक्ष-वितरण-मञ्चैः सह सहकार्यं कृत्वा तत्क्षण-वितरण-सेवाः प्रारभ्यते |. तदतिरिक्तं डौयिन्, कुआइशौ च वास्तविकसमयस्य खुदराविक्रयस्य परीक्षणं त्वरयन्ति ।

नवप्रवेशकानां अतिरिक्तं पूर्वप्रमुखकम्पनयः अपि अधिकस्थिरयातायातस्य अन्वेषणार्थं स्वमुख्यालयेन सह सहकार्यं निरन्तरं सुदृढां कुर्वन्ति । उदाहरणार्थं, जेडी इत्यस्य तत्काल खुदराव्यापारस्य वितरणठेकेदारत्वेन, दादा समूहस्य व्यवसायः अस्मिन् वर्षे जेडी इत्यस्य पारिस्थितिकीतन्त्रे अधिकं एकीकृतः अस्ति मूलतत्काल खुदरा ब्राण्ड् जेडी घण्टावितरणं तथा जेडी दाओजिया पूर्णतया एकीकृत्य “जेडी तत्कालवितरण” इति उन्नयनं कृतम् अस्ति। ९ निमेषेषु यावत् शीघ्रं प्रसवः भविष्यति इति आशाजनकम् .

एस एफ एक्स्प्रेस् एस एफ एक्स्प्रेस् समूह मुख्यालयेन सह सहकार्यं गहनं कुर्वन् अस्ति, पक्षद्वयेन च संयुक्तरूपेण नूतनं वितरणजालं निर्मितम् । तदतिरिक्तं एसएफ एक्स्प्रेस् douyin, alibaba, wechat, meituan इत्यादिभिः यातायातमञ्चैः सह सहकार्यं सुदृढं करोति, तथैव बहुभिः प्रमुखशृङ्खलाग्राहकैः सह अपि सहकार्यं सुदृढं करोति

बहुपक्षेभ्यः विपण्यां प्रवेशेन तत्क्षणवितरणस्य क्षेत्रे मूल्ययुद्धानि अपरिहार्याः सन्ति । अस्मिन् वर्षे जुलैमासे कैनिआओ इत्यनेन घोषितं यत् सः स्वस्य अन्तर्-नगरीय-एक्स्प्रेस्-वितरण-सेवायाः उन्नयनं करिष्यति तथा च "अर्ध-दिवसीय-वितरण-सेवाम्" प्रारभ्यते एषा सेवा प्रथमवारं गुआङ्गझौ-नगरे आरब्धा आसीत्, लघु-बैच-वस्त्र-स्थानांतरणम् इत्यादिषु परिदृश्येषु व्यापारिभ्यः लक्षिता अस्ति । पुष्पाणि ताजानि फलानि च विक्रयणं इत्यादीनि तस्मिन् एव दिने १४:०० वादने ३० निमेषपूर्वं कृतानि आदेशानि तस्मिन् एव दिने वितरितुं गारण्टीकृतानि सन्ति प्रथमभारः ६ युआन् गृह्यते, अतिरिक्तं भारं च प्रतिकिलोग्रामं १ युआन् भवति .मूल्यं ५०% छूटस्य बराबरम् अस्ति ।

"माङ्गं विद्यते, परन्तु उपभोक्तृभ्यः अधिकानि किफायतीमूल्यानि आवश्यकानि सन्ति।"

मूल्ययुद्धानां सम्मुखे उच्चग्राहक-एकक-मूल्यानां एक-एक-वितरण-सेवाः अप्रतिरक्षिताः न भवितुम् अर्हन्ति । प्रॉस्पेक्टस् दर्शयति यत् २०२१ तः २०२३ पर्यन्तं यद्यपि फ्लैश डिलिवरी-आदेशानां संख्या १५९ मिलियनतः २७१ मिलियनं यावत् वर्धिता, तथापि एकस्य आदेशस्य औसतराजस्वं १९.१ युआन् तः १६.७ युआन् यावत् न्यूनीकृतम्, तस्मिन् एव काले १६.६ युआन् इञ्च यावत् न्यूनीकृतम् अस्य वर्षस्य प्रथमार्धे ।

तीव्रप्रतिस्पर्धायाः अन्तर्गतं शानशौ अपि क्रमेण स्वस्य व्यवसायस्य व्याप्तेः विस्तारं कुर्वन् अस्ति तथा च स्थानीयभोजनागारस्य, पुष्पदुकानानां, सुपरमार्केट्-इत्यादीनां व्यापारिणां कृते वितरणसेवाः प्रदातुं आरभते उदाहरणार्थं २०२२ तमस्य वर्षस्य दिसम्बरमासे डौयिन् टेकअवे आधिकारिकतया घोषितवान् यत् शानशौ

अवगम्यते यत् तत्क्षणिकवितरणकम्पनीषु सूचीकृतेषु दादासमूहः अद्यापि लाभप्रदतां न प्राप्तवान् अस्मिन् वर्षे द्वितीयत्रिमासे कुलराजस्वं २.३५ अरब युआन् प्राप्तवान्, यत् वर्षे वर्षे ९.५% न्यूनीकृतम्। तथा 142 मिलियन युआन् शुद्धहानिः वर्तमानं स्टॉकमूल्यं जारीमूल्यात् 9% अधिकं न्यूनीकृतम् अस्ति।

एसएफ एक्स्प्रेस् गतवर्षे प्रथमवारं पूर्णवर्षस्य लाभं प्राप्तवान् अस्मिन् वर्षे प्रथमार्धे 6.88 अरब युआन् राजस्वं प्राप्तवान्, यत् कम्पनीयाः स्वामिनः कृते वर्षे वर्षे 19.6% वृद्धिः अभवत् प्रायः ६२.१७ मिलियन युआन्, २०२३ तमस्य वर्षस्य सम्पूर्णवर्षस्य शुद्धलाभं अतिक्रान्तवान् ।स्तरः । परन्तु सम्प्रति कम्पनीयाः शेयरमूल्यं मुद्दामूल्यात् ३०% अधिकं न्यूनीकृतम् अस्ति ।

"विलम्बितः" इति नाम्ना शान्सोङ्गः कथं भयंकरस्पर्धायां लाभं प्राप्तुं शक्नोति इति विपण्यद्वारा अधिकं अवलोकनीयम् अस्ति । संवाददाता शान्शुआङ्ग् इत्यनेन सह सम्पर्कं कृतवान् यत् कथं अधिकव्यापारपरिदृश्यानां विस्तारः करणीयः, वितरणदक्षतायां सुधारः करणीयः, मूल्ययुद्धानां सामना कथं कर्तव्यः इति ते अवदन् यत् सम्प्रति मौनकालस्य मध्ये अस्ति, उत्तरं दातुं असुविधाजनकम् अस्ति।

प्रतिवेदन/प्रतिक्रिया