समाचारं

औद्योगिकनिकुञ्जानां भारते निवासः किमर्थं कठिनः ?

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव अनेके भारतीयमाध्यमेषु ज्ञातं यत् फॉक्सकॉन् दक्षिणभारतस्य अनेकराज्यानां मूल्याङ्कनं कुर्वन् औद्योगिकनिकुञ्जस्य स्थापनायै उपयुक्तं स्थानं चयनं कर्तुं आशास्ति। तस्मिन् एव काले प्रासंगिकाः "वैकल्पिकराज्याः" अपि अस्याः स्पर्धायां विजयं प्राप्तुं आशां कुर्वन्तः प्रयत्नाः कुर्वन्ति । विभिन्नराज्येषु उक्तं यत् ते उद्यानस्य कृते छात्रावासाः, चिकित्सालयाः, अग्निशामकस्थानकानि, सिनेमागृहाणि, सुपरमार्केट् इत्यादीनि सहायकसुविधानि च निर्मातुं योजनां कुर्वन्ति, उद्यानस्य निर्माणं एतादृशं क्षेत्रं कर्तुं प्रयतन्ते यत्र कम्पनयः, श्रमिकाः, तेषां परिवाराः च शान्तिपूर्वकं सन्तुष्ट्या च निवसितुं कार्यं च कर्तुं शक्नुवन्ति .
परन्तु भारतस्य वर्तमानस्थितेः आधारेण उद्यमानाम्, औद्योगिकनिकुञ्जानां, स्थानीयसर्वकाराणां, स्थानीयकार्यकर्तृणां च कृते विजय-विजय-स्थितिः प्राप्तुं सुलभं न भवति
भारते औद्योगिकनिकुञ्जस्य स्थापनायाः प्रथमः प्रयासः फॉक्सकोन्-संस्थायाः २००६ तमे वर्षे अभवत् । तस्मिन् समये फॉक्सकॉन्-कम्पनी तमिलनाडु-देशे मुख्यतया नोकिया-मोबाइल-फोन-निर्माणं कुर्वन्तौ मोबाईल-फोन-निर्माण-उद्यानद्वयं स्थापितवान् आसीत् । पश्चात् ब्राण्ड्-विक्रयस्य न्यूनतायाः कारणेन औद्योगिक-उद्यानं बन्दम् अभवत् ।
२०१४ तमे वर्षे भारतीयप्रधानमन्त्री नरेन्द्रमोदी इत्यनेन "मेड इन इण्डिया" इति अभियानं प्रस्तावितं यत्, भारते कारखानानां निर्माणार्थं, पूर्णभागानाम् उत्पादनं, संयोजनं च कर्तुं विदेशीयनिवेशं आकर्षयितुं, देशस्य निर्माणोद्योगस्य विकासाय च प्राधान्यनीतीनां उपयोगः करणीयः इति आशां कृतवान् तदनन्तरवर्षे पुनः एकवारं फॉक्सकॉन्-संस्थायाः दृष्टिः भारते स्थापिता । २०१५ तमस्य वर्षस्य अगस्तमासे फॉक्सकॉन् इत्यनेन भारते मुख्यतया एप्पल्-आइफोन्-इत्यस्य निर्माणस्य योजना घोषिता, तस्य सहायककम्पनयः अन्येषां बहूनां मोबाईल-फोन-ब्राण्ड्-समूहानां कृते अपि सेवां प्रदास्यन्ति, परन्तु तदपि तस्य समाप्तिः असफलता अभवत्
यदि प्रथमः औद्योगिकनिकुञ्जनिवेशः असफलः भवति तथा च दोषः नोकिया इत्यस्य उपरि क्षिप्तुं शक्यते यस्य विपण्यभागः तस्मिन् वर्षे न्यूनः आसीत् तर्हि द्वितीयस्य असफलतायाः बहानानि न्यूनानि भविष्यन्ति भारते बहवः विशेषज्ञाः अपि न अपेक्षितवन्तः यत् एप्पल् वा फॉक्सकोन् वा भारते "वाटरलू" इत्यस्य भाग्यं परिहर्तुं न शक्नुवन्ति इति । यद्यपि फॉक्सकॉन् इण्डिया इत्यस्य आदेशस्य मात्रायां वृद्धिः अभवत् तथापि विपण्यस्य अपेक्षायाः अपेक्षया वृद्धिः बहु न्यूना आसीत् । अधिकं दुर्बलं कर्तुं २०१६ तमस्य वर्षस्य नवम्बरमासे भारतसर्वकारेण उच्चमूल्यानां नोट्-पत्राणां उन्मूलनस्य घोषणा कृता । सम्प्रति यद्यपि फॉक्सकॉन् "भारतीयविपण्यं न त्यक्तवान्" इति दावान् करोति तथापि सामान्यतया उद्योगः मन्यते यत् एतत् केवलं "प्रतीक्षत पश्यन्तु" इति अन्तर्निहितं वचनम् एव
पूर्वं वालस्ट्रीट् जर्नल् इति पत्रिकायां एकः लेखः प्रकाशितः यत् एप्पल् २०२५ तमे वर्षे वैश्विकस्य आईफोन्-उत्पादनस्य २५% भागं भारते स्थानान्तरयितुं योजनां करोति इति । अस्य आधारेण भारतीयविपण्यविषये बहवः विश्लेषकाः आशावादीः सन्ति । परन्तु २०२३ तमस्य वर्षस्य अन्ते भारते एप्पल्-कम्पन्योः कुलनिर्माणव्यापारस्य १४% भागः एव अस्ति, यत् २५% लक्ष्यात् दूरम् अस्ति । अनेकाः संस्थाः अस्मिन् लक्ष्ये स्वस्य निर्णयं समायोजयितुं आरब्धाः सन्ति यत् "वास्तविककारकैः फॉक्सकॉन्-संस्थायाः भारते 'दावः' कर्तुं कठिनं भवति" इति ।
वस्तुतः भारतं निगमसंस्कृतेः, श्रमिकगुणवत्तायाः, व्यापारिकवातावरणस्य, आधारभूतसंरचनास्तरस्य च दृष्ट्या अन्तर्राष्ट्रीयमानकैः सह यथा कल्पितं तथा एकीकृतं नास्ति आन्तरिकसुधारानाम् अपि पर्याप्तः प्रतिरोधः अस्ति, अद्यापि च 1990 तमे वर्षे प्रमुखः निर्माणदेशः भवितुं दूरम् अस्ति जगत् ।
उपरिष्टात् भारते श्रमव्ययः तुल्यकालिकरूपेण सस्ताः सन्ति, भारते कारखानम् उद्घाट्य धनं प्राप्तुं सुकरं भवेत् । परन्तु भिन्न-भिन्न-निगम-संस्कृतीनां कारणात् सामान्यतया विदेश-वित्तपोषित-उद्यमानां स्थानीय-भारतीय-श्रम-शक्तीनां च एकत्र कार्यं कर्तुं बहुकालः भवति, यत् न केवलं समय-ग्राहकं श्रम-प्रधानं च भवति, अपितु चिन्ताजनकं परिणाममपि भवति यथा, फॉक्सकोन्-संस्था स्थानीयकार्यकर्तृणां प्रशिक्षणार्थं भारतं जनान् प्रेषयति स्म । अनेन अनेके भारतीयाः श्रमिकाः असन्तुष्टाः भवन्ति, एषा प्रबन्धनपद्धतिः भारताय न उपयुक्ता इति मन्यन्ते । केचन भारतीयप्रबन्धकाः आक्रोशितवन्तः यत् भाषायाः बाधायाः कारणात् भारते स्थानीयकर्मचारिणां कृते बहूनां दस्तावेजानां, नियमानाम्, सॉफ्टवेयर-अन्तरफलकानां च कारणेन पर्याप्तं कष्टं भवति
एतेषां भेदानाम् अस्तित्वस्य परिणामेण फॉक्सकॉन्-संस्थायाः भारतीयकारखानेषु श्रमव्ययः न्यूनः, परन्तु कार्यदक्षता न्यूना, कार्यस्य गुणवत्ता च न्यूना आदेशस्य आवश्यकतां पूर्तयितुं फॉक्सकॉन् इत्यनेन निर्णयः करणीयः आसीत् यत् केवलं दीर्घनिर्माणकालेन सह तुल्यकालिकरूपेण सरलकार्यस्य उत्तरदायी भारतीयकारखानानि एव भवेयुः, यदा तु "त्वरित" कर्तुं आवश्यकाः आदेशाः अन्यप्रदेशेषु कारखानानां कृते समर्पिताः आसन्
अपर्याप्त आपूर्तिशृङ्खला अपि अधिका कठिना समस्या अस्ति। सम्प्रति भारते सम्पूर्णा मोबाईलफोन-उद्योगशृङ्खला-आपूर्ति-शृङ्खला नास्ति, अधिकांशभागानाम् आयातस्य आवश्यकता वर्तते, यस्य अर्थः अस्ति यत् अधिकः रसद-व्ययः, सीमाशुल्क-निकासी-व्ययः, बहुकाल-व्ययः च केचन विशेषज्ञाः टिप्पणीं कृतवन्तः यत् भारते उच्चगुप्तव्ययः न्यूनश्रममूल्यानां आकर्षणं प्रतिपूरयति ।
तदतिरिक्तं भारते आधारभूतसंरचनानां न्यूनस्तरेन विदेशवित्तपोषितानाम् उद्यमानाम् अपि भारते निवेशस्य रुचिः बहु न्यूनीकृता अस्ति । यथा भारतस्य वर्तमानविद्युत्प्रदायक्षमता औद्योगिकमागधां पूरयितुं कठिना अस्ति । अस्मिन् ग्रीष्मकाले दुर्लभस्य ऐतिहासिकस्य उच्चतापमानस्य सम्मुखे भारतसर्वकारेण अस्थायीरूपेण निगमस्य "विद्युत् राशनिंग-आदेशः" जारीकृतः यस्मिन् फॉक्सकॉन्-सहितानाम् अनेककम्पनीनां उत्पादनविद्युत्-उपभोगं ३०% न्यूनीकर्तुं आवश्यकम् आसीत् अनेन निगमस्य उत्पादनक्षमतायां महती आघातः अभवत् । विपण्यविश्लेषकाः मन्यन्ते यत् केवलं "विद्युत्प्रतिबन्धादेशः" विदेशीयवित्तपोषित उद्यमानाम् अधिकसावधानीपूर्वकं विकल्पं कर्तुं प्रेरयिष्यति।
वस्तुतः यदा विदेशवित्तपोषिताः उद्यमाः भारते निवेशं कुर्वन्ति तदा अद्यापि बहु "लघुसमस्याः" "लघुघर्षणानि" च सन्ति येषां समाधानं संचारद्वारा कठिनं भवति भारते “पदं स्थापयितुं” फॉक्सकोन् इत्यस्य असफलता अकारणं नासीत् । (अस्य लेखस्य स्रोतः : आर्थिक दैनिक लेखकः शि पुहाओ)
प्रतिवेदन/प्रतिक्रिया