समाचारं

ताओबाओ-शॉपिङ्ग् इदानीं wechat मार्गेण दातुं शक्यते, jd.com च alipay इत्यनेन सह सम्बद्धं भविष्यति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताओबाओ-अधिकारिभ्यः संवाददाता ज्ञातवान् यत् २७ सितम्बर्-दिनात् आरभ्य उपभोक्तारः ताओबाओ-माध्यमेन शॉपिङ्गं कुर्वन्तः वीचैट्-भुगतानस्य उपयोगं कर्तुं शक्नुवन्ति । wechat pay इत्यनेन उक्तं यत् अनन्तरं उपयोक्तारः ये taobao इत्यत्र wechat pay इत्यस्य उपयोगं कुर्वन्ति ते wechat इत्यस्य अन्तः भुगतानवाउचरं, उपयोक्तृबिलम् इत्यादीनि कार्याणि अपि पश्यितुं शक्नुवन्ति। रिपोर्टरस्य अनुभवेन ज्ञातं यत् उपभोक्तारः ताओबाओ इत्यत्र मालक्रयणं सम्पन्नं कृत्वा भुक्तिपृष्ठे “wechat pay” इति चयनं कृत्वा भुगतानं सम्पन्नं कर्तुं शक्नुवन्ति सम्पूर्णः अनुभवः अन्यैः भुगतानसाधनैः सह सङ्गतः अस्ति ज्ञातव्यं यत् "wechat pay" इति कार्यस्य उपयोगाय भवद्भिः taobao app इत्यस्य नवीनतमसंस्करणं प्रति अपडेट् कर्तव्यम् ।
तदतिरिक्तं jd.com आधिकारिकतया alipay भुगतानं अपि प्राप्स्यति, यत् double 11 इत्यस्य पूर्वसंध्यायां प्रारम्भं भविष्यति इति अपेक्षा अस्ति। रसदस्य दृष्ट्या ताओबाओ, त्माल् च शीघ्रमेव आधिकारिकतया जेडी लॉजिस्टिक्स् इत्यनेन सह सम्बद्धौ भविष्यतः, यस्य प्रारम्भः अक्टोबर्-मासस्य मध्यभागे भविष्यति इति अपेक्षा अस्ति । तस्मिन् एव काले jd.com इत्येतत् cainiao express, cainiao post इत्यनेन सह अपि सम्बद्धं भविष्यति ।
taobao, jd.com, wechat, alipay च परस्परं उद्घाटिताः परस्परं सम्बद्धाः च सन्ति ते उपयोक्तृ-अनुभवं कथं सुधारयिष्यन्ति? एकीकृतविपण्यनिर्माणे कथं सहायतां कर्तुं शक्यते ?
उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य सूचना-सञ्चार-अर्थव्यवस्था-विशेषज्ञ-समितेः सदस्यः लियू ज़िंग्लियाङ्गः : अन्तर्जाल-भुगतान-मञ्चाः वृत्तात् बहिः गताः, विशेषतः ताओबाओ-संस्थायाः वीचैट्-भुगतानस्य पूर्ण-प्रवेशः, येन अन्तर्जाल-कम्पनीनां मध्ये सहकार्यं अधिकं गभीरं जातम् उपभोक्तारः अधुना taobao इत्यत्र wechat pay इत्यस्य उपयोगं कर्तुं शक्नुवन्ति, येन तेभ्यः अधिकविकल्पाः प्राप्यन्ते, तेषां शॉपिङ्ग् अनुभवः च सुदृढः भवति । अपि च, उपयोक्तारः कोऽपि भुक्तिविधिं न चिनोतु, अनुभवः सुसंगतः भवति, येन मञ्चानां मध्ये भेदेन उत्पद्यमानं असुविधा न्यूनीकरोति व्यापारिणां विषये वदामः केचन उपयोक्तारः wechat-देयता-प्रयोगं कर्तुं रोचन्ते । तदतिरिक्तं व्यापारिणः भुगतानप्रतिबन्धानां कारणेन आदेशमथनं न्यूनीकर्तुं शक्नुवन्ति तथा च समग्रव्यवहाररूपान्तरणदरं वर्धयितुं शक्नुवन्ति ।
उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य सूचना-सञ्चार-अर्थव्यवस्था-विशेषज्ञ-समितेः सदस्यः लियू ज़िंग्लियाङ्गः : ताओबाओ-वीचैट्-पे-योः मध्ये सहकार्यं अधिकं मुक्त-बाजार-प्रतिस्पर्धा-वातावरणं निर्मातुं साहाय्यं करिष्यति तथा च भुगतान-प्रौद्योगिक्याः अनुप्रयोग-सेवासु च नवीनतां प्रवर्धयिष्यति। मञ्चानां मध्ये उद्घाटनेन उपयोक्तृणां अधिकविकल्पाः भवन्ति तथा च विपण्यस्पर्धा न्यायपूर्णा भवति, येन मञ्चाः सेवागुणवत्तां सुधारयितुम् प्रोत्साहयन्ति ।
उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य सूचना-सञ्चार-अर्थव्यवस्था-विशेषज्ञ-समितेः सदस्यः लियू ज़िंग्लियाङ्गः : विभिन्न-मञ्चेषु भुगतान-सेवानां एकीकरणेन एकीकृत-राष्ट्रीय-बाजारस्य निर्माणं प्रवर्धयितुं अन्तर्जाल-भुगतान-मञ्चानां परस्पर-संयोजनस्य अपि महत्त्वम् अस्ति , इदं भौगोलिकं मञ्चप्रतिबन्धं च अधिकं समाप्तुं शक्नोति तथा च राष्ट्रव्यापीं संसाधनानाम् दक्षतां प्रवर्धयितुं शक्नोति डिजिटल अर्थव्यवस्थायाः समृद्धिं विकासं च प्रवर्धयितुं विन्यासः प्रवाहश्च अधिकमुक्तं निष्पक्षं च प्रतिस्पर्धाबाजारवातावरणं निर्मातुं साहाय्यं करिष्यति तथा च चीनस्य समग्र अर्थव्यवस्थां उच्चं प्रति गन्तुं प्रवर्धयिष्यति -गुणवत्ता विकास।
प्रतिवेदन/प्रतिक्रिया