समाचारं

जुकरबर्ग् गहनसाक्षात्कारः : एप्पल् इत्यस्य आलोचनां करोति, एनवीडिया इत्यस्य आलोचनां करोति, होलोग्राफिक एआर चक्षुषः मूल्यं ३५ अरबं भवति इति प्रकाशयति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संकलित |

सम्पादक |

zhidongxi इत्यनेन 27 सितम्बर् दिनाङ्के रिपोर्ट् कृता यत् अद्यैव मेटा कनेक्ट् २०२४ सम्मेलनात् पूर्वं पश्चात् च मेटा संस्थापकः मुख्यकार्यकारी च मार्क जुकरबर्ग् इत्यनेन त्रीणि गहनसाक्षात्काराः स्वीकृताः एते त्रयः साक्षात्काराः उपयोगी सूचनाभिः परिपूर्णाः आसन्, रोमाञ्चकारीभिः च। xiao zha इत्यनेन nvidia संस्थापकेन ceo च jensen huang इत्यनेन सह वार्तालापस्य पहलः कृतः "समीपे",पुनःएप्पल् आक्रमणं कुर्वन्तुउत्पादविकासप्रतिरूपं बन्दमञ्चं च, अपि च स्वीकृतवान् यत् सः विगत २० वर्षाणि प्रतिबद्धवान् इति२ बृहत् त्रुटयः, सः अपि प्रकटितवान् यत् अधिकव्यय-प्रभाविणः होलोग्राफिक-एआर-चक्षुषः अग्रिम-पीढीयाः ओरियनः...उपभोक्तृभ्यः उपलब्धम्

एतेषां त्रयाणां अनन्यसाक्षात्कारानाम् आतिथ्यं acquired podcast, technology media the verge तथा youtube technology blogger clo abram इत्यनेन कृतम्, यस्य कुलदीर्घता 3 घण्टाभ्यः अधिका आसीत्

जुकरबर्ग् इत्यनेन उक्तं यत् हुआङ्गः "पुनः कदापि व्यापारं न आरभेत" इति साझां कुर्वन् "अति निष्कपटः" इति । उद्यमशीलतायाः आरम्भिकाले यदा याहू फेसबुक् इत्यस्य अधिग्रहणस्य प्रयासं कृतवान् तदा जुकरबर्ग् एकमात्रः कार्यकारी अभवत् यः अस्य अधिग्रहणस्य विरोधं कृतवान् । अन्ते सः स्वपरिवारात् विरक्तः अभवत्, प्रायः सर्वे शीर्षकार्यकारीः कम्पनीं त्यक्तवन्तः ।

साक्षात्कारे xiao zha इत्यनेन प्रत्यक्षतया apple इत्यस्य meta इत्यस्य “मुख्यप्रतियोगिनः” इति द्वयोः कम्पनीयोः मध्ये स्पर्धां मुक्तस्रोतस्य बन्दस्रोतस्य च विकाससंकल्पना इति आह्वयत् ।वैचारिक विग्रह. सः मेटा इत्येतत् एप्पल् इत्यस्य विपरीतम् अपि आह्वयत् मेटा शीघ्रं पुनरावृत्तिं कर्तुं रोचते, परन्तु एतेन तेषां उत्तमाः उत्पादाः प्रक्षेपणं न भवति ।

मेटा १० वर्षाणि यावत् होलोग्राफिकप्रदर्शनक्षेत्रे गहनतया संलग्नः अस्ति । जिओ झाः प्रकटितवान् यत् ते...केवलं ओरियनस्य ५ अर्ब अमेरिकीडॉलर् (प्रायः ३५.१ अब्ज युआन्) व्ययः अभवत्,परन्तु प्रथमपीढीयाः उत्पादेन अहं पूर्णतया सन्तुष्टः नासीत्, अतः अहं तत् to-c उत्पादरूपेण विक्रेतुं मम मूलयोजनां परिवर्तयामि स्म । भविष्ये मेटा इत्यस्य स्मार्टचक्षुषः उत्पादपङ्क्तिः त्रीणि मूल्यपरिधिषु कवरं करिष्यति: कोऽपि प्रदर्शनः नास्ति, हेड्स्-अप-प्रदर्शनम्, होलोग्राफिक-प्रदर्शनम् च ।

मुक्तस्रोतः जुकरबर्गस्य सफलतायाः कुञ्जी अस्ति मेटा इत्यस्य मुक्तस्रोतः कम्प्यूटिंग् आधारभूतसंरचना, लामा मॉडल् इत्यादिषु तेषां आपूर्तिश्रृङ्खलायाः स्केललाभस्य आनन्दं लभते, व्ययस्य च महत्त्वपूर्णं न्यूनीकरणं भवति जुकरबर्ग् स्वस्य वाक्पटुतां त्यक्त्वा इच्छति स्म यत् आगामिषु १०-१५ वर्षेषु अग्रिमपीढीयाः मञ्चस्य युद्धे मुक्तस्रोतमञ्चः विजेता भवेत् ।

उद्यमशीलतायाः यात्रां पश्चात् पश्यन् क्षियाओ झाः अपि स्वीकृतवान् यत् सः "१ सार्धवर्षे दोषाः” इति कार्यं कुर्वन् अस्ति तथा च सम्प्रति “ .२० वर्षाणि त्रुटयः"प्रायश्चित्तः" इति ।

२०१२ तमे वर्षे फेसबुकस्य ipo इत्यस्मात् पूर्वं पश्चात् च ते html5 इत्यस्य उपयोगं सार्वभौमिकमञ्चरूपेण कर्तुं निश्चयं कृतवन्तः, तस्य उद्देश्यं यत् तस्मिन् समये प्रफुल्लितस्य मोबाईलमञ्चस्य उद्घाटनार्थं नियमसमूहस्य उपयोगः करणीयः तथापि एषः निर्णयः उपयोक्तृ-अनुभवं बहु प्रभावितं कृतवान्, कारणं च अभवत् स्टॉकमूल्यं अर्धं कर्तुं। तस्मिन् समये फेसबुक्-संस्थायाः नूतनानां सुविधानां विकासः सार्धवर्षपर्यन्तं स्थगितव्यः आसीत्, स्वस्य कार्यक्रमानां पुनर्लेखनं च कर्तव्यम् आसीत् ।

२०१६ तमे वर्षे अमेरिकीनिर्वाचने फेसबुकस्य विवादास्पदभूमिकायाः ​​आलोचना अभवत् यत् वामपक्षः दक्षिणपक्षः च तस्य निर्णयेभ्यः असन्तुष्टौ स्तः इति । जुकरबर्ग् इत्यस्य मतम् अस्तिराजनैतिकः दुर्गणना एतादृशी त्रुटिः भवितुम् अर्हति या २० वर्षाणि यावत् तेषां प्रभावं करिष्यति,अस्मिन् वर्षे अन्यस्मिन् साक्षात्कारे सः मेटा-मञ्चैः वर्तमान-अमेरिका-निर्वाचनस्य समये राजनैतिक-सामग्रीणां धक्काः न्यूनीकरिष्यन्ते इति बोधितम् ।

अन्तिमेषु वर्षेषु बहवः जनाः तत् अवलोकितवन्तःजिओ झाः मांसरक्तेन सह "रोबोट्" इत्यस्मात् "सामान्यव्यक्तिः" इति परिवर्तितः इव दृश्यते ।. जुकरबर्ग् साक्षात्कारे साझां कृतवान् यत् सः स्वपत्न्याः प्रतिमां निर्मितवान्, प्रसिद्धैः डिजाइनरैः सह टी-शर्ट्-निर्माणं च कृतवान्, अतः सः सर्वदा समानानि वस्त्राणि न धारयति सः विश्वस्य उत्तमं गोमांसस्य पालनार्थं पशुपालनं आरब्धवान्, केनचित् वैज्ञानिकसंशोधनेषु च संलग्नः आसीत् ।

▲जुकरबर्ग् इत्यस्य साक्षात्कारः अभवत् यत् सः एकं टी-शर्टं धारयन् आसीत् यत् सः डिजाइनं कर्तुं भागं गृहीतवान् (स्रोतः: अधिग्रहितः)

एतेषां परिवर्तनानां विषये वदन् सः मन्यते यत् महामारीयाः कारणात् कार्यात् दूरं गत्वा चिन्तनस्य अवसरः प्राप्तः, अधुना सः "प्रेरकैः जनानां सह प्रेरणादायकं कार्यं कर्तुं" आशास्ति सः अपि साक्षात्कारस्य आधिकारिकरूपेण आरम्भात् पूर्वं अवदत् यत् सः "इतः परं कदापि किमपि क्षमायाचनां न करिष्यति" इति ।

जुकरबर्ग् इत्यनेन सह अद्यतनत्रयसाक्षात्कारस्य भागानां संकलनं निम्नलिखितम् अस्ति ।(पठनीयतासुधारार्थं zhixixi इत्यनेन केषाञ्चन प्रश्नानाम् उत्तराणां च क्रमः समायोजितः, तथा च मूलार्थस्य उल्लङ्घनं विना किञ्चित् परिवर्तनं, लोपः, परिवर्तनं च कृतम्। साक्षात्कारस्य सामग्रीः विशेषरूपेण न चिह्निता अस्ति, सर्वाणि acquired इत्यस्मात् सन्ति):

1. हुआङ्ग रेन्क्सुनस्य दृष्टिकोणः अतीव युक्तियुक्तः अस्ति उद्यमिनः सर्वदा जीवनस्य मृत्युस्य च कगारे भवन्ति।

डेविड् रोसेन्थल् - यदि भवतः व्यवसायस्य आरम्भे इदानीं यत् किमपि ज्ञानं वर्तते तत् सर्वं भवतः स्यात् तर्हि अपि भवान् फेसबुक् आरभ्यत इति चयनं करिष्यति वा?

जुकरबर्ग् : १.अहं मन्ये हुआङ्ग रेन्क्सुनस्य दृष्टिकोणः अतीव युक्तः अस्ति यत् उद्यमशीलतायाः यात्रा अत्यन्तं चुनौतीपूर्णा अस्ति, विशेषतः उद्यमशीलतायाः प्रारम्भिकपदेषु।उद्यमिनः जीवनमरणयोः कगारे भवितुं सर्वदा भावः भवति ।, प्रबल अनिश्चिततायाः सम्मुखीभवन् ।

▲जुकरबर्ग्, हुआङ्ग जेन्क्सुन च अद्यतनकाले बहुधा संवादं कृतवन्तौ (स्रोतः: इन्स्टाग्रामः)

यदा अहं व्यापारस्य आरम्भस्य अनुभवं पश्चाद् पश्यामि तदा सर्वदा काश्चन उत्तमाः स्मृतयः भवन्ति, परन्तु व्यापारस्य आरम्भः निश्चितरूपेण मम जीवने सर्वाधिकं सुखदः अनुभवः नास्ति, तथा च अहं निश्चितरूपेण अतीतं गत्वा अनुभवं कर्तुम् न इच्छामि पुनः व्यापारस्य आरम्भस्य भावः।

लाओ हुआङ्ग् इत्यनेन पूर्वं उक्तं यत् यदि सः पुनः अतीतं गच्छति तर्हि सः निश्चितरूपेण पुनः व्यापारं न आरभेत इति। अहं मन्ये एतत् वचनं अतीव प्रामाणिकम् अस्ति, प्रथमवारं श्रुत्वा अपि तथैव अनुभूतम् । बहवः जनाः यदि ज्ञातवन्तः स्यात् यत् व्यापारस्य आरम्भः कियत् कठिनः इति तर्हि ते यात्रायां न प्रवृत्ताः स्यात् ।

मानवस्वभावस्य "लाभः" अस्ति;यत् वयं सर्वदा अवगच्छामः यत् कथं दुःखदाः भविष्यन्ति, येन अस्माभिः केचन अतीव सार्थकाः कार्याणि कर्तुं शक्यन्ते ।

बेन् गिल्बर्टः - दुःखात् शिक्षणस्य भवतः कृते किं अर्थः ?

जुकरबर्ग् : १.अहं मन्ये यत् नित्यं भित्तिषु धावनं भवतः कृते यथार्थतः किं महत्त्वपूर्णं इति अवगन्तुं साहाय्यं कर्तुं शक्नोति, अपि च भवतः स्पष्टं स्थितिं दातुं शक्नोति । तत् वस्तुतः उद्यमशीलतायाः यात्रा, किमपि नूतनं निर्माणस्य सौन्दर्यं च ।

यदा जनाः व्यापारं आरभन्ते तदा ते प्रायः लिखन्ति यत् कम्पनीयाः मूल्यानि किम् अस्ति परन्तु वस्तुतः मूल्यानि भित्तिषु लिखितानि नारानि न सन्ति, अपितु वास्तविकजीवने अभ्यासस्य आवश्यकता वर्तते। यदा भवन्तः विकल्पं कर्तुं, आव्हानस्य सामनां कर्तुं च प्रवृत्ताः भवेयुः तदा एव भवन्तः अवगमिष्यन्ति यत् भवन्तः वास्तवतः किं चिन्तयन्ति किं च महत्त्वपूर्णम् इति।

2. मेटा विजयाय मुक्तस्रोतमञ्चस्य प्रचारं करिष्यति, एप्पल् च तस्य मुख्यः प्रतियोगी अस्ति ।

डेविड् रोसेन्थल् - अस्मिन् क्षणे अहं अनुभवामि यत् भवान् स्वस्य "वार्षिकं आव्हानं" त्वरितवान्। यदा वयं द्वौ (साक्षात्कारकर्ता) बालकौ आस्मः तदा अहं भवतः वार्षिकचुनौत्यैः प्रेरितः भूत्वा तानि किञ्चित् शीतलवस्तूनि इति चिन्तयामि स्म।

तदा वयं सर्वे वर्धमानाः स्वकीयाः कम्पनयः सन्ति इति मम एतावत् समयः नास्ति इति अहं अनुभवामि, परन्तु भवतः एतानि आव्हानानि कर्तुं अधिकः समयः अस्ति इव । इदानीं अहं अनुभवामि यत् भवान् साप्ताहिकं आव्हानं करोति, भवान् टी-शर्टस्य डिजाइनं करोति, मूर्तिकला निर्माति, पशुपालनम् इत्यादीनि करोति, अहं अनुभवामि यत् भवतः प्रतिसप्ताहं आव्हानं भवति।

जुकरबर्ग् : १.अहं किमपि प्रेरणादायकं कर्तुं प्रयतमानोऽस्मि। अहम् अपि अतीव स्पर्धालुः अस्मि।

डेविड् रोसेन्थल् - भवतः प्रतियोगिनः के सन्ति ?

जुकरबर्ग् : १.मम व्यक्तिगतस्पर्धा अस्ति वा ? अहं केवलं अधिकं कर्तुम् इच्छामि स्म, अधिकेषु चरमक्रीडासु, मुक्केबाजीषु, तादृशेषु च विषयेषु प्रवृत्तः अभवम्। कम्पनीयाः विषये तु वयं बहुषु मोर्चेषु स्पर्धायाः सामनां कुर्मः, अस्माकं सामाजिकमाध्यमव्यापारे अपि च अस्माकं मञ्चेषु।

अहं मन्ये यत् एप्पल् जनानां चिन्तापेक्षया बृहत्तरः प्रतियोगी अस्ति। ते अस्मात् भिन्नं किमपि कुर्वन्ति इति मन्यन्ते, परन्तु अहं मन्ये १०-१५ वर्षेभ्यः परं,अग्रिमपीढीयाः मञ्चवास्तुकलाविषये एतत् वैचारिकयुद्धं तीव्रं भविष्यति, किं ते एव बन्दं, एकीकृतं प्रतिरूपं भविष्यति यत् एप्पल् सर्वदा आसीत्?

अहं मन्ये भिन्नसमयानां भिन्नाः मार्गाः सन्ति। पीसी, मोबाईल-उपकरणम् इत्यादीनां सहितं भिन्न-भिन्न-पीढीनां सङ्गणकानां बन्दं, एकीकृतं संस्करणं, तुल्यकालिकरूपेण मुक्तं संस्करणं च भवति । अहं मन्ये सर्वे अस्मिन् क्षणे बहु "recency bias" इत्यनेन प्रभाविताः भवितुम् अर्हन्ति, यतः अस्मिन् स्तरे iphone मूलतः विजयं प्राप्नोति यद्यपि एण्ड्रॉयड्-फोनाः अधिकाः सन्ति तथापि बौद्धिकसम्पत्त्याः दृष्ट्या apple अग्रे अस्ति।

अत्र प्रायः सर्वेषां iphone अस्ति, यत् तेषां कार्यप्रणालीयां श्रेष्ठतायाः बोधाय ऋणं ददाति, परन्तु अहं तत् न गृह्णामि। पीसी युगे विण्डोजस्य मुक्तपारिस्थितिकीतन्त्रं परमविजेता भवति ।आगामिषु १० तः १५ वर्षेषु मम लक्ष्यं अग्रिमपीढीयाः मुक्तमञ्चानां निर्माणं कृत्वा मुक्तमञ्चानां विजयः भवतु इति अस्ति, अहं मन्ये एतेन प्रौद्योगिकी-उद्योगः अधिकं गतिशीलः भविष्यति |

बन्द-एकीकृत-माडलयोः लाभाः सन्ति एव, अहं मन्ये एप्पल्-संस्थायाः स्थानं निश्चितरूपेण अद्यापि भविष्यति,अहम् अपेक्षयामि यत् ते अस्माकं मुख्याः प्रतियोगिनः भविष्यन्ति।

इयं केवलं उत्पादप्रतियोगिता नास्ति, एषा किञ्चित्पर्यन्तं अतीव गहना मूल्य-प्रेरिता वैचारिक-प्रतियोगिता अस्ति, यत्र भविष्यस्य प्रौद्योगिकी-उद्योगः कीदृशः भवितुम् अर्हति, एते मञ्चाः विकासकानां कृते उद्घाटिताः भवेयुः वा, यथा ल्लामा तथा एआइ अथवा चक्षुः मम छात्रावासकक्षे व्यापारं आरब्धवन्तः मम सदृशाः जनाः अनुमतिं न याचयित्वा अग्रिमपीढीयाः महतीनां वस्तूनाम् निर्माणं कर्तुं शक्नुवन्ति वा।

3. मेटा एप्पल् इत्यस्य विपरीतम् अस्ति तथा च महान् उत्पादाः विग्रहं न कुर्वन्ति।

बेन् गिल्बर्टः - अस्माकं साक्षात्कारात् पूर्वं मया कृते संशोधने कश्चन भवन्तं “रणनीतिज्ञः” इति वर्णितवान् । ते वदन्ति यत् भवन्तः वार-आधारित-रणनीति-क्रीडारूपेण व्यापारं कुर्वन्ति, भवतः विजयस्य रहस्यं च अस्ति यत् भवन्तः अन्येभ्यः अपेक्षया अधिकानि वाराः प्राप्नुवन्ति इति सुनिश्चितं कुर्वन्ति तथा च सुनिश्चितं कुर्वन्ति यत् भवन्तः अन्येभ्यः क्रीडकेभ्यः अपेक्षया प्रत्येकं वारं अधिकं शिक्षन्ति , किं भवन्तः एतत् मन्यन्ते मेटा इत्यस्य स्थितिं सम्यक् सारांशं ददाति?

जुकरबर्ग् : १.अहं "turn-based strategy" इति व्यञ्जनं इव करोमि। मम मते .महान् अभियांत्रिकी उत्पादाः द्रुतपुनरावृत्तिः च परस्परं विरुद्धाः न सन्ति ।अत्र बहु ​​महान् कम्पनयः सन्ति ये सुपर उच्चगुणवत्तायुक्तानि उत्पादनानि निर्मातुम् इच्छन्ति तथा च महती क्षमता अस्ति। परन्तु किमपि न्यूनपूर्णं शीघ्रं प्रक्षेपणं कर्तुं रणनीतिः अपि अस्ति।

अहं न वदामि यत् अस्मिन् विषये अस्माकं रणनीतिः एव एकमात्रः प्रभावी उपायः अस्ति;परन्तु अहं मन्ये वयं वस्तुतः एप्पल् इत्यस्य बहु विपरीताः स्मः. तेषां उत्पादः अपि सुन्दरः अस्ति, परन्तु पालिशं कर्तुं बहु समयः भवति । एषः उपायः तेषां व्यवसायाय प्रभावी वा तेषां संस्कृतिना सह अधिकं सङ्गतः वा भवितुम् अर्हति । अस्माकं कृते तु .वयं शीघ्रमेव तादृशानि उत्पादनानि विमोचयामः ये पालिशितात् न्यूनाः आसन्, कदाचित् उत्पादाः येषां विषये वयं स्वयमेव पश्चात् पश्यन् लज्जिताः भवेम ।

प्रतिक्रियां प्राप्तुं वयं यथाशीघ्रं प्रकाशनं रोचयामः। अस्माभिः विविधाः युक्तियुक्ताः परिकल्पनाः परीक्षितव्याः। कदाचित् परीक्षणकाले वयं पश्यामः यत् अस्माकं धारणानां वस्तुतः अर्थः नास्ति, परन्तु अधिकांशकालं वयं पश्यामः यत् केवलं कतिपयान् मासान् यावत् कार्यं निरन्तरं कृत्वा उत्पादस्य महत्त्वपूर्णं सुधारं कर्तुं शक्नुमः।

अहं मन्ये अस्माभिः एतादृशी संस्कृतिः प्रवर्तनीया या उत्पादानाम् आरम्भं प्रतिक्रियां च प्राप्तुं मूल्यं ददाति, न तु प्रत्येकं प्रक्षेपणसमये सर्वदा rave समीक्षां प्राप्नुमः इति अपेक्षा।यदि भवान् उत्पादविकासे निमग्नः भवति तथा च सर्वदा एकस्मिन् एव समये rave reviews सहितं उत्पादं प्रारम्भं कर्तुं चिन्तयति तर्हि भवान् बहुकालं अपव्यययिष्यति। कम्पनी एतस्य समयस्य उपयोगं बहु उपयोगी ज्ञानं ज्ञात्वा अग्रिमपीढीयाः उत्पादेषु एकीकृत्य स्थापयितुं शक्नोति स्म ।

अवश्यं, वयं ये उत्पादाः दुष्टाः इति मन्यामहे, तेषां प्रक्षेपणं न करिष्यामः, परन्तु वयं तान् यथाशीघ्रं प्रक्षेपणं कुर्मः इति अपि सुनिश्चितं करिष्यामः येन वयं प्रतिक्रियां प्राप्तुं शक्नुमः, तेषां सामान्यतमाः उपयोगाः के सन्ति इति पश्यामः च। यथा, यद्यपि वयम् अधुना जानीमः यत् एआइ बहुषु विषयेषु क्रान्तिकारीविकासं आनेतुं शक्नोति तथापि एतेषां बहुमूल्यप्रौद्योगिकीनां प्रारम्भिकप्रयोगप्रकरणाः के भवेयुः इति विषये वयं तावत् स्पष्टाः न स्मः

यदि वयं किमपि यथार्थतः दुष्टं विमोचयामः तर्हि वयं वैधदत्तांशं संग्रहीतुं न शक्नुमः यतोहि उत्पादस्य किमपि उपयोगः न भविष्यति । परन्तु अहं मन्ये यत् अस्माभिः पूर्वमेव तत् प्रसारितव्यं, पश्यितव्यं च यत् अस्माकं पूर्वानुमानाः युक्ताः सन्ति वा इति।

4. होलोग्राफिक एआर चक्षुः 10 वर्षाणि यावत् विकसितः अस्ति तथा च एकः परिपूर्णः एआइ सहायकः भवितुम् अर्हति।

डेविड् रोसेन्थल् - आव्हानानां विषये वदन् अहं भवतः उद्यमशीलतायाः केषाञ्चन आव्हानानां विषये वक्तुम् इच्छामि। अस्माकं अनुमानेन पूर्वं अन्येभ्यः प्रमुखेभ्यः कम्पनीभ्यः अपेक्षया भवन्तः विगत २० वर्षेषु अधिकानि महत्त्वपूर्णानि आव्हानानि सम्मुखीकृतवन्तः भवेयुः।

जुकरबर्ग् : १.मेटा विगत २० वर्षेभ्यः सामाजिकानुभवानाम् निर्माणं कुर्वन् अस्ति । इदं जालपुटरूपेण आरब्धम् ततः मोबाईल एप् इति रूपेण, परन्तु अहं कदापि स्वं "सामाजिकमाध्यमकम्पनी" इति न दृष्टवान्।

वयं सामाजिकमाध्यमकम्पनी न स्मः;वयं सामाजिकसम्बन्धानां निर्माणं कुर्वती कम्पनी अस्मत् मानवसामाजिकसंवादस्य भविष्यं निर्मामः।, मोबाईलफोनस्य लघुपर्देन सीमितं न भविष्यति।

यदा वयं स्वव्यापारं आरब्धवन्तः तदा वयं केवलं बालकानां समूहः एव आस्मः यत् अग्रिमपीढीयाः कम्प्यूटिंग्-मञ्चः कीदृशः भवेत् इति परिभाषितुं संसाधनं वा समयः वा नासीत् । तदतिरिक्तं स्मार्टफोन इत्यादीनां नूतनानां मञ्चानां उद्भूतसमये एव फेसबुकस्य स्थापना अभवत्, अतः तेषां मञ्चानां विकासे भूमिकां कर्तुं अस्माकं अवसरः नासीत्

अग्रिमे चरणे अस्माकं कम्पनीयाः विषयः आदर्शसामाजिक-अनुभवस्य निर्माणम् अस्ति, अन्येषां मञ्चाः यत् अनुमन्यन्ते तस्य व्याप्तेः अन्तः विकासं कर्तुं न अपितु। आदर्शः सामाजिकः अनुभवः कः इति विश्लेषणार्थं प्रथमसिद्धान्तेभ्यः आरम्भः करणीयः । अहं मन्ये यत् जनाः यत् इच्छन्ति तत् सेलफोनः न भवेत्, यतः यदा वयं अस्माकं दूरभाषं अधः पश्यामः तदा वयं परितः जनानां वस्तूनाम् अपि ध्यानं नष्टं कुर्मः।

अहं मन्ये आदर्शरूपं चक्षुः स्यात्। एकतः स्मार्टचक्षुषः भवन्तः यत् पश्यन्ति तत् द्रष्टुं शक्नुवन्ति, यत् शृण्वन्ति तत् श्रोतुं शक्नुवन्ति;उपयोक्तृणां कृते सम्यक् ai सहायकः भवितुम् अर्हति, यतः ते भवतः किं कुर्वन्ति इति अवगच्छन्ति।

▲जुकरबर्ग् मेटा इत्यनेन विकसितं रे-बैन् चश्मा धारयति (स्रोतः: मेटा)

अपरं तु एते चक्षुः होलोग्रामसदृशानि चित्राणि प्रक्षेपयितुं शक्नुवन्ति । एवं भवतः सामाजिकः अनुभवः भवतः दूरभाषपट्टिकायां सीमितपरस्परक्रियासु एव सीमितः नास्ति । अद्यत्वे इव “अफलाइन” वार्तालापमपि कर्तुं शक्नुमः परस्परं विना।

अन्यत् समस्या अस्ति यत् वास्तविकं "उपस्थितेः भावः" कथं निर्मातव्यः इति । अन्यस्य व्यक्तिस्य उपस्थितेः भौतिकप्रतीतिः अतीव माधुर्यपूर्णः अनुभवः भवति, मनुष्याः च वस्तुतः अतीव शारीरिकाः पशवः सन्ति । वयं सर्वं मनसि आरोपयितुं रोचयामः, परन्तु बहवः अनुभवाः शरीरे गभीररूपेण बद्धाः सन्ति ।

स्मार्टचक्षुषः, होलोग्राफिकप्रोजेक्शन् इत्यादीनां प्रौद्योगिकीनां माध्यमेन वयं एतत् भौतिकं "उपस्थितेः भावम्" प्राप्तुं शक्नुमः ।, न च नो हरति यत् वयं कुर्मः । वास्तविकजगत् अयं सामाजिकः अनुभवः च गभीररूपेण एकीकृतः अस्ति अहं मन्ये एषः एव परमः डिजिटलसामाजिकः अनुभवः एआइ इत्यस्य परममूर्तरूपः च भविष्यति। स्मार्टचक्षुषः माध्यमेन कस्यचित् एआइ अवतारेन सह संवादं कर्तुं शक्नुमः स्यात् ।

एषा दृष्टिः महत्त्वाकांक्षी परियोजना अस्ति, वयं कथं साधयामः? वयं वस्तुतः १० वर्षाणि यावत् अस्मिन् विषये कार्यं कुर्मः, समाधानार्थं बहवः भिन्नाः आव्हानाः सन्ति । प्रथमं प्रदर्शनयन्त्राणां नूतनं स्तम्भं निर्मातव्यम् । अस्माकं दूरभाषेषु यत् प्रकारस्य पटलं भवति तस्मात् अधिकं आवश्यकम्। तत्प्रकारस्य पटलस्य दीर्घः इतिहासः अस्ति, दूरदर्शनैः, सङ्गणकनिरीक्षकैः इत्यादिभिः उपकरणैः सह सम्बद्धः अस्ति, आपूर्तिशृङ्खला अपि सुअनुकूलिता अस्ति

होलोग्राफिकप्रदर्शनैः सह सम्बद्धं प्रदर्शनयन्त्रस्य ढेरं मूलतः आद्यतः एव विकसितुं आवश्यकं भवति तथा च लघुकरणस्य आवश्यकता वर्तते येन चक्षुषः इत्यादिषु उपकरणेषु पूरयितुं शक्यते चक्षुषः चिप्स्, माइक्रोफोन्, स्पीकर, कॅमेरा, नेत्रनिरीक्षणम् इत्यादीनि उपकरणानि अपि स्थापनीयानि येन यन्त्रं भवन्तः किं कुर्वन्ति इति अवगन्तुं शक्नोति बैटरी आयुः एकदिनं सुनिश्चित्य पर्याप्तं उत्तमं बैटरी अपि आवश्यकम् अस्ति ।

वयं रे-बैन् चक्षुषः निर्मातृणां चक्षुनिर्माणविशालकायेन essilor luxottica इत्यनेन सह सहकार्यं कृतवन्तः यत् वर्तमानकाले वयं कियत् प्रौद्योगिकीम् चक्षुषः रूपेण एकीकृत्य स्थापयितुं शक्नुमः, तस्य केषां उपयोगं कर्तुं शक्नोति इति। यदा वयं प्रथमवारं एकत्र कार्यं आरब्धवन्तः तदा एतत् प्रयोगात्मकव्यावहारिकपरियोजना इव आसीत्, यत्र भविष्ये साकारं भवितुम् अर्हति इति संवर्धितवास्तविकतायाः (ar) संभावनानां अन्वेषणं कृतम्

5. ओरियनस्य विकासव्ययः 5 अरब अमेरिकीडॉलर् यावत् भवति, अग्रिमपीढीयाः उत्पादस्य मूल्यं न्यूनीकृत्य पूर्णतया मुक्तं भविष्यति।

द वर्ज साक्षात्कारस्य सामग्रीः : १.

जुकरबर्ग् : १.अहं यत् orion holographic ar चक्षुषः पश्यामि तत् अग्रिम-पीढीयाः कम्प्यूटिंग्-मञ्चस्य आदर्शम् अस्ति यस्य उपयोगः अरब-अरब-जनाः करिष्यन्ति |.

द वर्जः - ओरियनः मूलतः उपभोक्तृ-उत्पादः आसीत्, किम् ?

जुकरबर्ग् : १.आम्‌,मूलतः उपभोक्तृणां कृते ओरियनः अस्माकं प्रथमः होलोग्राफिक एआर चक्षुः भवितुम् अर्हति स्म ।, परन्तु वयं न निश्चिताः यत् एतत् सफलं भविष्यति। अयं उत्पादः अस्माकं मूल-अपेक्षां अतिक्रान्तवान्, परन्तु अस्माकं स्वकीयाः अपेक्षाः अतीव उच्चाः न आसन्, अपि च एतत् उत्पादम् अस्माकं सर्वाणि आन्तरिक-कम्पनी-आवश्यकतानि अद्यापि न पूरितवान्

अतः आधिकारिकतया उत्पादरूपेण प्रक्षेपणात् पूर्वं वयं orion लघु, उज्ज्वलं, उच्चतरं रिजोल्यूशनं, अधिकं किफायती च कर्तुं आशास्महे। अहं मन्ये अस्माभिः अपेक्षितम् आसीत्द्वितीया पीढी ओरियनउपभोक्तृ-उन्मुखस्य होलोग्राफिक-एआर-चक्षुषः प्रथमा पीढी भवितुम् अर्हति यस्य वयं प्रक्षेपणं कुर्मः । वयं विकासकैः सह सॉफ्टवेयर-अनुभवस्य अनुकूलनार्थं वर्तमान-ओरियन्-इत्यस्य उपयोगं करिष्यामः, येन यदा वयं अग्रिम-पीढीयाः उत्पादानाम् आरम्भार्थं सज्जाः भवेम तदा उत्पादाः अपि उत्तमाः भविष्यन्ति |.

२०२२ तमे वर्षे मया orion इत्यस्य पुनः स्थानं विकासककिट् इति रूपेण स्थापयितुं निश्चयः कृतः न तु उपभोक्तृणां कृते । अहं वस्तुतः यथाशीघ्रं उत्पादं प्रक्षेपणं कर्तुं रोचये, परन्तु अहं मन्ये सः निर्णयः समीचीनः आसीत् । उत्पादस्य विशेषतः रूपस्य दृष्ट्या अनेकाः कठोर-आवश्यकताः पूरयितुं आवश्यकता आसीत् । मम वर्तमानचक्षुः सुन्दरः अस्ति।भारः १००g अधिकं न भवति, परन्तु वयं उत्तम-उत्पादानाम् आरम्भं कर्तुं आशास्महे।

वर्तमानः ओरियनः पूर्वमेव उत्तमः चक्षुषः युग्मः अस्ति, परन्तु अहं कामये यत् ते लघुतराः भवेयुः अतः ते अधिकं फैशनरूपेण दृश्यन्ते। रे-बैन् चक्षुषः विषये अस्माकं अनुभवः एषः अस्ति यत् जनाः फैशनविषये सम्झौतां न कुर्वन्ति। अहं मन्ये यत् जनाः रे-बैन् चक्षुषः रोचन्ते इति कारणं केवलं तेषां कार्यस्य कारणेन न, अपितु चक्षुः एव उत्तमः दृश्यते इति कारणतः अपि। भविष्यस्य ओरियनचक्षुषः अपि एतत् लक्ष्यम् अस्ति, सम्प्रति मम लक्ष्यं न प्राप्तम् ।

मूल्यस्य दृष्ट्या ओरियनः निश्चितरूपेण अधिकं महत्त्वपूर्णः भविष्यति यतोहि अत्र अधिकप्रौद्योगिक्याः उपयोगः भवति । तथापि उपभोक्तृभ्यः स्वीकार्यपरिधिमध्ये तस्य मूल्यं निर्धारयितुं अद्यापि आशास्महे। वर्तमानः ओरियनः तस्मात् परिधितः बहु परः अस्ति, अहं च तत् पूर्णतया मुक्तं कर्तुम् इच्छामि यदा मूल्यं उपभोक्तृभ्यः स्वीकार्यस्तरं यावत् पतति।

the verge: अतः भवन्तः उद्यमानाम् विकासक-किट्-विक्रयणं त्यक्तुम् गच्छन्ति? एप्पल्, स्नैप् च पूर्वमेव एतादृशानि पदानि कृतवन्तौ ।

जुकरबर्ग् : १.वयं तस्य उपयोगं विकासक-किट्-रूपेण अवश्यं कुर्मः, परन्तु वयं अधिकतया आन्तरिकरूपेण कतिपयैः भागिनैः सह च तस्य उपयोगं कुर्मः ।

वर्तमान समये एआर/वीआर/एमआर क्षेत्रे मेटा इत्यस्य विश्वे अग्रणीस्थानं वर्तते अस्माकं पूर्वमेव आन्तरिकरूपेण बहुसंख्याकाः प्रतिभाः सन्ति, अन्यैः कम्पनीभिः सह उत्तमसहकारसम्बन्धाः स्थापिताः। अस्माकं विकासक-किट्-प्रवर्तनस्य आवश्यकता नास्ति, अस्माकं भागिनेयैः सह मिलित्वा तस्य विकासः पर्याप्तः ।

द वर्ज : रियलिटी लैब्स् इत्यत्र भवतः व्ययस्य विषये बहवः प्रतिवेदनाः अभवन्, अतः निश्चितं आकङ्कणं दातुं न शक्यते। तथापि, केवलं विगतदशवर्षेषु orion holographic ar चक्षुषः विकासाय कियत् व्ययः अभवत् इति अनुमानं कर्तुं शक्नुवन्ति वा?

जुकरबर्ग् : १.आम्, प्रायः। बहवः जनाः मन्यन्ते यत् reality labs इत्यस्य व्ययस्य अधिकांशः xr हेडसेट् इत्यत्र भवति, परन्तु वयं पूर्वं सार्वजनिकरूपेण साझां कृतवन्तः यत् चक्षुषः परियोजनायाः बजटं vr तथा xr इत्येतयोः अपेक्षया बृहत्तरम् अस्ति

6. भविष्ये उत्पादपङ्क्तयः विविधाः एव तिष्ठन्ति स्मार्टचक्षुषः त्रीणि उत्पादपङ्क्तयः भविष्यन्ति।

सेलो अब्राम साक्षात्कार सामग्रीः १.

जुकरबर्ग् : १.होलोग्राफिक एआर चक्षुषः विकासस्य प्रक्रियायां वयं अन्यप्रकारस्य उत्पादानाम् अपि विकासं कृतवन्तः येन अस्माकं परमलक्ष्यं प्राप्तुं साहाय्यं भवति। वयं प्रदर्शनं विना चक्षुषः निर्माणं कृतवन्तः, मार्गे च वयं यथाशक्ति प्रौद्योगिकीम् एकस्मिन् स्टाइलिश् नेत्रयुग्मे कथं समायोजयितुं शक्नुमः इति ज्ञातवन्तः । इदं उत्पादं वयं रे-बैन् इत्यनेन सह विकसिताः चक्षुषः सन्ति।

प्रथमं वयं चिन्तितवन्तः यत् एतत् उत्पादं अस्माकं कृते केवलं शिक्षणचरणम् एव अस्ति, परन्तु वयम् अधुना अवगच्छामः यत् वयम् अस्य उत्पादस्य मूल्यं महत्त्वपूर्णतया न्यूनीकर्तुं शक्नुमः ततः स्थायी उत्पादपङ्क्तिं कर्तुं शक्नुमः। एषः प्रकारः चक्षुः उत्तमः उत्तमः च भविष्यति, विशेषतः एआइ परिदृश्यानां कृते उपयुक्तः । यद्यपि प्रदर्शनं नास्ति तथापि तया सह वार्तालापं कृत्वा प्रतिक्रियाः प्राप्तुं शक्नुमः ।

तदतिरिक्तं होलोग्राफिक-एआर-चक्षुषः अतिरिक्तं वयं २०-३० डिग्री-दृश्यकोणेन सह मध्य-परिधि-उत्पादानाम् अपि प्रारम्भं करिष्यामः ।अस्य शिरः-उपरि-प्रदर्शनस्य अद्यापि महत् मूल्यम् अस्ति, यत् उपयोक्तृभ्यः सामग्रीं द्रष्टुं, पाठसन्देशं प्रेषयितुं, पाठं प्रदर्शयितुं च, इत्यादीनि च अनुमन्यते । इदं उत्पादं प्रदर्शन-रहितसंस्करणस्य अपेक्षया महत्तरं भवितुम् अर्हति, परन्तु होलोग्राफिक-एआर-चक्षुषः अपेक्षया सस्ता भविष्यति ।

अतिरिक्तरूपेण, अहं मन्ये मूल xr हेडसेट् अत्र स्थातुं सन्ति। यतः लघुकरणप्रौद्योगिक्यां कियत् अपि प्रगतिः कर्तुं शक्नुमः तथापि वयं केवलं शिरसि स्थापिते प्रदर्शनयन्त्रे पूर्णगणनाशक्तिं पैक् कर्तुं शक्नुमः

अस्माकं कार्यं न तु उन्नतानि उत्पादनानि निर्मातव्यानि येषां उपयोगं केवलं कतिपये जनाः कर्तुं शक्नुवन्ति;परन्तु नवीनतायाः माध्यमेन सर्वे एतेषां उत्पादानाम् उपयोगं कर्तुं शक्नुवन्ति. वयं अधुना एव नूतनं xr हेडसेट् quest 3s विमोचयामः, यत् $299 मूल्ये उच्चगुणवत्तायुक्तं xr अनुभवं प्रदाति। यदा वयं गतवर्षे $500 quest 3 इति प्रक्षेपणं कृतवन्तः तदा अहं पूर्वमेव अतीव गर्वितः आसम्। अस्माकं प्रतियोगिनां व्ययस्य अंशेन प्रथमं उच्चगुणवत्तायुक्तं, उच्चसंकल्पयुक्तं, वर्ण-एमआर-यन्त्रम् अस्ति । अधुना वयं एतां उत्पादपङ्क्तिं अधिकं वर्धितवन्तः।

अहं चिंतयामिउपर्युक्ताः उत्पादाः महत्त्वपूर्णाः दीर्घकालीनाः उत्पादपङ्क्तयः भविष्यन्ति, यत्र नो-डिस्प्ले चक्षुः, हेड्स्-अप डिस्प्ले चक्षुः, होलोग्राफिक एआर चक्षुः, एमआर हेडसेट् च सन्ति ।

7. व्यवसायस्य आरम्भात् एव मम विश्वासः आसीत् यत् फेसबुकः केवलं सामाजिकमाध्यमानां अपेक्षया अधिकः अस्ति, तस्य च दृढं तकनीकी आधारं भवितुं आवश्यकम् इति।

बेन् गिल्बर्टः - स्पष्टं भवतु, किं भवन्तः मन्यन्ते यत् फेसबुकः एतत् एव भवितुम् अर्हति ?

जुकरबर्ग् : १.आम् खलु । मम आरम्भादेव एतादृशाः विचाराः आसन्।

अहं महाविद्यालये आसम् तदा फेसबुक् आरब्धवान्, ततः संस्थापकाः कतिपये सिलिकन-उपत्यकाम् आगतवन्तः यतोहि अस्माकं विश्वासः आसीत् यत् अत्रैव सर्वे स्टार्टअप-संस्थाः आगताः इति । यदा वयं विमानात् अवतीर्य राजमार्गेण १०१ अधः गतवन्तः तदा वयं ebay, yahoo, इत्यादीनि महान् कम्पनयः दृष्टवन्तः, वयं च चिन्तितवन्तः, कदाचित् एकस्मिन् दिने वयम् एतादृशी कम्पनी निर्मास्यामः इति।

अस्माभिः फेसबुक-प्रकल्पः आरब्धः आसीत्, परन्तु फेसबुक् एव कम्पनी भवितुं पर्याप्तं नास्ति इति मया अनुभूतम् ।अहं न मन्ये अस्माकं भविष्यं केवलम् अत्रैव स्थगयिष्यति. एआर-चक्षुषः, हेडसेट्-इत्यादीनां नूतनानां मञ्चानां आरम्भं कृत्वा एआइ-द्वारा आनयितानां विशालानां परिवर्तनानां साक्षिणः अस्मत् ।

बेन् गिल्बर्टः - अहं श्रोतृभ्यः स्पष्टं कर्तुम् इच्छामि यत् भवान् बृहत्भाषामाडलानाम् आगमनात् पूर्वं एतत् उत्पादं निर्यातयति स्म, अथवा न्यूनतया जनसमूहस्य बोधात् पूर्वं न यत् chatgpt आगच्छति इति। एते उत्पादाः निर्माणविक्रयप्रक्रियायां एआइ-यन्त्राणि इति न परिभाषिताः । एतत् केवलं सूचीकरणानन्तरं एव उद्भूतम् ।

जुकरबर्ग् : १.आम्, कतिपयवर्षेभ्यः पूर्वं मम भविष्यवाणी आसीत् यत् एआर होलोग्राफिक-प्रतिमाः शक्तिशालिनः एआइ-इत्यस्य उद्भवात् पूर्वं कार्यान्विताः भविष्यन्ति अधुना क्रमः विपर्यस्तः इति दृश्यते यदा एआइ-उन्मादः आगतः तदा वयम् अपि अवगच्छामः यत् चक्षुः एव वस्तुतः उत्तमः उत्पादः अस्ति, कॅमेरा-माइक्रोफोन-स्पीकर-इत्यनेन सुसज्जितः, जनाः च तेषां सह स्वररूपेण संवादं कर्तुं शक्नुवन्ति

अहं स्मरामि यत् एतत् उत्पादसमूहं चालयन्तं alex himel इत्यनेन सह सम्पर्कं कृत्वा तस्मै अवदम् यत् अस्माभिः पिवट् कृत्वा meta ai इत्येतत् अस्माकं उपकरणानां प्राथमिकं विशेषता करणीयम् इति। अग्रिमे सप्ताहे ते एकं आदर्शरूपं विकसितवन्तः यत् वयं सर्वे सफलं उत्पादं भवितुम् अर्हति इति चिन्तितवन्तः।

बेन् गिल्बर्टः - साझाकरणार्थं धन्यवादः मम अनुमानं यत् मेटा बहुविधपुनरावृत्तिभिः बहुविधप्रौद्योगिकीतरङ्गैः च किमर्थम् एतावत् उत्तमं प्रदर्शनं कृतवान् यत् विश्वस्य बहुमूल्यकम्पनीषु अन्यतमः अभवत्। फेसबुकः यत् करोति तत् जीर्णं भवति, तत् क्षीणं भविष्यति इति बहवः जनाः मन्यन्ते । तथापि भवान् अद्यापि अतीव सक्रियः अस्ति यत् सः डीएनए-सन्देशः कः यः फेसबुक-मेटा-माध्यमेन प्रचलति?

जुकरबर्ग् : १.अहं अस्मान् विशिष्टप्रकारस्य अनुप्रयोगानाम् अपेक्षया मानवसम्बन्धेषु केन्द्रितः प्रौद्योगिकीकम्पनी इति चिन्तयामि। वयं कदापि स्वं जालपुटं सामाजिकजालं वा न चिन्तितवन्तः। मम कृते, चक्षुषः निर्माणं यत् जनाः कुत्रापि न सन्ति चेदपि अन्येन व्यक्तिना सह सन्ति इव अनुभूयन्ते, अस्माकं एप्सस्य स्वाभाविकं निरन्तरता अस्ति।

सफलता तस्मिन् निर्भरं भवति यत् भवन्तः स्वं कथं परिभाषयन्ति तथा च भवन्तः स्वकम्पनीं कथं संरचयन्ति तथा च एताः परियोजनाः पूर्णं कर्तुं क्षमताभिः सुसज्जितं कुर्वन्ति। अहं मन्ये यत् कम्पनीं सशक्तप्रौद्योगिकीकम्पनीरूपेण निर्मातुं आवश्यकम्, बहवः कम्पनयः च स्वं अतिसंकीर्णतया परिभाषयन्ति।मेटा सम्प्रति एतानि कार्याणि सम्यक् कर्तुं समर्थः अस्ति यतोहि अस्माकं कृते अतीव दृढः तकनीकी आधारः अस्ति।

8. मेटा मुक्तस्रोतं विना अस्तित्वं निवृत्तं भविष्यति, मुक्तस्रोतमार्गः च तस्य वर्तमानविपण्यस्थानस्य कृते उपयुक्तः अस्ति ।

डेविड् रोसेन्थल् : बहवः जनाः मन्यन्ते यत् आधुनिकजगति मेटा मुक्तस्रोतप्रौद्योगिक्याः बृहत्तमः "लाभार्थी" अस्ति । किं भवन्तः एतत् मतं सहमताः सन्ति ? मुक्तस्रोतेन सह स्वसम्बन्धस्य विषये वक्तुं शक्नुथ वा?

जुकरबर्ग् : १.अहं मन्ये प्रायः सर्वाणि बृहत्-टेक्-कम्पनयः मुख्यतया अधुना मुक्तस्रोत-प्रौद्योगिकी-स्टैक्स्-इत्यस्य उपयोगं कुर्वन्ति । अहं न मन्ये यत् मुक्तस्रोतं विना वयं तस्य निर्माणं कर्तुं शक्नुमः स्म। ९० तमस्य दशकस्य अन्ते यावत् कस्यापि नूतनकम्पन्योः विषये एतत् सत्यम् इति अहं अनुभवामि। अस्माकं कृते मुक्तस्रोतः अतीव महत्त्वपूर्णः मूल्यवान् च अस्ति ।

डेविड् रोसेन्थल् : भवान् प्रथमा बृहत् कम्पनी अस्ति lamp स्टैक् इत्यस्य आधारेण।

जुकरबर्ग् : १.आम्, एतेन अस्माकं शीघ्रं विकासः पुनरावृत्तिः च भवति । परन्तु lamp stack इत्यनेन सह अस्माकं सम्बन्धः अपि रोचकः अस्ति । यतः वयं गूगलात् पश्चात् स्थापिताः, तथा च गूगलः प्रथमा कम्पनी आसीत् यया एतादृशं वितरितं कम्प्यूटिंग् आधारभूतसंरचना निर्मितम् । प्रारम्भे ते प्रतिस्पर्धात्मकं लाभं प्राप्तुं प्रौद्योगिकीं स्वामित्वं स्थापयितुं चयनं कृतवन्तः ।

तदा वयं अवगच्छामः यत् अस्माकं अपि एतासां प्रौद्योगिकीनां आवश्यकता अस्ति। वयं स्वयमेव विकसितवन्तः, परन्तु अन्ततः तस्य मुक्तस्रोतस्य निर्णयं कृतवन्तः यतोहि गूगलस्य पूर्वमेव तस्य स्वामित्वं आसीत्, अस्माकं प्रतिस्पर्धात्मकः लाभः नासीत् । मुक्तस्रोतेन वयं तस्य परितः निर्माणं कुर्वन्तं समुदायं आकर्षयामः । एषा प्रौद्योगिकी अस्मान् प्रत्यक्षतया गूगलेन सह स्पर्धां कर्तुं न साहाय्यं करोति।

परन्तु open compute इत्यादिभिः मुक्तस्रोत-उपक्रमैः वयं उद्योग-मानकानां आकारं दद्मः । अधुना सर्वे मेघसेवामञ्चाः मूलतः open compute इत्यस्य उपयोगं कुर्वन्ति, अतः अस्माकं डिजाइनस्य परितः आपूर्तिशृङ्खला मानकीकृता अस्ति, यस्य परिणामेण आपूर्तिः महती वृद्धिः भवति तथा च उत्पादनव्ययस्य महती न्यूनता भवति वयं अरब-अरब-रूप्यकाणां रक्षणं कृतवन्तः, अस्माभिः उपयुज्यमानानाम् उत्पादानाम् गुणवत्ता च उन्नतिः अभवत्, अतः एतत् विजय-विजयम् अस्ति ।

▲open compute परियोजना आधिकारिक वेबसाइट (स्रोतः: open compute)

परन्तु एतत् सर्वं कार्यं कर्तुं वयं बहु मुक्तस्रोतवस्तूनि बहु च बन्दस्रोतप्रकल्पानि कुर्मः । अहं अत्यन्तं मुक्तस्रोतव्यक्तिः नास्मि। अहं मन्ये मुक्तस्रोतः अतीव मूल्यवान् अस्ति, परन्तु अहं मन्ये मुक्तस्रोतः अस्माकं वर्तमानस्थानस्य विपण्यां कृते अतीव उपयुक्तः अस्ति, तथा च एआइ कृते अपि तथैव, यथा ल्लामा परियोजना।

वयं सुनिश्चितं कर्तुम् इच्छामः यत् अस्माकं कृते अग्रणी-एआइ-माडल-पर्यन्तं प्रवेशः भवति, यथा वयं आगामिषु २० वर्षेषु उत्तम-सामाजिक-अनुभवानाम् निर्माणार्थं हार्डवेयर-निर्माणं कर्तुम् इच्छामः |. अन्यमञ्चानाम् आश्रये अस्माभिः बहु कुण्ठाः अनुभविताः,वयम् इदानीं पर्याप्तं विशाला कम्पनी अस्मत् कस्यचित् उपरि अवलम्बितुं न प्रयोजनम्।

वयं स्वस्य कोर-प्रौद्योगिकी-मञ्चं निर्मातुं शक्नुमः, भवेत् तत् एआर-चक्षुः, वीआर वा एआइ, अतः अहं मन्ये अस्माकं कृते एतत् महत्त्वपूर्णं लक्ष्यम् अस्ति। परन्तु एतानि वस्तूनि सॉफ्टवेयरस्य एकैकं खण्डं न, ते पारिस्थितिकीतन्त्रम् एव। ते केवलं तदा एव उत्तमाः भवन्ति यदा अन्ये तान् उपयुञ्जते।

अस्माकं कृते एतस्य महत् लाभः अस्ति, अस्माकं दर्शने च अतीव सम्यक् सङ्गच्छते। वयं विकासस्य मञ्चपक्षीय-अवरोधस्य अपि बहु अनुभवं कृतवन्तः, विशेषतः यदा मोबाईल-मञ्चेषु विकासं कर्तुं प्रयतन्ते, यत् वास्तवतः कुण्ठितं भवितुम् अर्हति ।

9. राजनैतिकवातावरणे प्रचण्डाः परिवर्तनाः अभवन् जिओ झाः अवदत् यत् सः गम्भीरं दुर्विचारं कृतवान्।

बेन् गिल्बर्टः - भवता बहु कार्यं कृतम्, परन्तु भवता बहु आलोचना अपि अनुभविता। यदि भवान् एतस्य कम्पनीयाः मूल्याङ्कनं कर्तुं पृष्टः, भवता किं निर्मितम्, वर्षेषु प्राप्ता आलोचना च, तर्हि भवान् काः आलोचनाः न्याय्याः इति मन्यन्ते किमर्थं च?

जुकरबर्ग् : १.वयं बहु गड़बड़ं कृतवन्तः, तत्र बहु ​​वैधसमालोचना अपि अभवत् । विगतदशके वा मया चिन्तितम् एकं वस्तु अस्ति यत् राजनैतिकवातावरणं बहुधा परिवर्तितम् अस्ति। २०१६ तः पूर्वं आईपीओ अवधिं विहाय अस्माकं कम्पनीयाः प्रतिष्ठा मूलतः तुल्यकालिकरूपेण सकारात्मका आसीत् ।

ततः २०१६ तमस्य वर्षस्य अनन्तरं निर्वाचनानन्तरं मूलतः किञ्चित्कालं यावत् कम्पनीयाः प्रतिष्ठा मूलतः नकारात्मका आसीत् । अहं मन्ये यत् अस्माकं सम्यक् अवगमनं आवश्यकं यत् कम्पनी विश्वे इतिहासे च कुत्र अस्ति। वयं सम्यक् स्वं प्रौद्योगिकीकम्पनी इति परिभाषयामः, मानवसम्बन्धं निर्माति इति च सम्यक् परिभाषयामः ।

मम राजनैतिकवातावरणस्य विषये बहु ज्ञानं नासीत्, अतः मया समस्यायाः दुर्निदानं कृतम् ।अहम् एतत् अतिसरलीकरणं कर्तुम् न इच्छामि, परन्तु वयं बहु दुष्कृतं कृतवन्तः, बहु कार्यं च सम्यक् कृतवन्तः । पश्चात् पश्यन् मम एकं खेदं वर्तते यत् वयं केषुचित् कार्येषु अन्येषां मतं स्वीकृतवन्तः, ते अस्मान् गलत् वा उत्तरदायी वा इति मन्यन्ते इति।

अहं न मन्ये यत् वयं वास्तवतः राजनैतिकदृष्ट्या महतीं त्रुटिं कृतवन्तः।वयं बहुविधं गडबडं कृतवन्तः येषां समाधानं सुधारणं च कर्तव्यम्। परन्तु यदा कश्चन कम्पनीयां समस्यां दर्शयति तदा कम्पनीयाः वृत्तिः उत्तरदायित्वं ग्रहीतुं भवितुमर्हति, तथा च यदि तत् सम्पूर्णतया कम्पनीयाः उत्तरदायित्वं न भवति चेदपि तस्य उत्तरदायित्वं स्वीकृत्य समस्यायाः समाधानं करिष्यति इति मतम् अस्ति।

परन्तु राजनैतिकसमस्यायाः सम्मुखे केचन जनाः व्यावहारिकाः भवन्ति, समस्यायाः समाधानं कर्तुम् इच्छन्ति, परन्तु केचन जनाः केवलं दोषी कञ्चित् अन्विषन्ति । यदि कम्पनयः सर्वान् उत्तरदायित्वं स्वयमेव स्वीकृत्य समस्यां समग्ररूपेण राजनैतिकवातावरणस्य अपेक्षया कम्पनीसमस्यारूपेण पश्यन्ति तर्हि समाजे श्रेष्ठानां सर्वासाम् समस्यानां कृते जनाः सामाजिकमाध्यमानां, प्रौद्योगिकीकम्पनीनां च दोषं दातुं आरभन्ते।

यदि वयं प्रतिज्ञामहे यत् एतासां समस्यानां समाधानार्थं यथार्थतया यथाशक्ति प्रयत्नः करिष्यामः तर्हि केचन जनाः चोटस्य अपमानं योजयितुं एतत् गृह्णन्ति । सत्यं वक्तुं शक्यते यत् अहं मन्ये यत् तस्मिन् समये केषु विषयेषु उत्पन्नाः येषु विषयेषु वयं वास्तवतः संलग्नाः आसन्, केषु विषयेषु वयं न आसन् इति विषये अस्माभिः अधिकं दृढं स्पष्टं च भवितुम् अर्हति स्म

मम अनुमानं यत् यदि आईपीओ-सम्बद्धाः निर्णयाः सार्धवर्षपर्यन्तं यावत् गताः त्रुटिः आसीत् तर्हिराजनैतिकदोषगणना एकः त्रुटिः भवितुम् अर्हति या अस्मान् २० वर्षाणि यावत् प्रभावितं करिष्यति, यत् २०१६ तमे वर्षे आरब्धम् । वयं बहुधा विषयान् सम्बोधयितुं, कपटपूर्णराजनैतिकगतिशीलतायाः निवारणार्थं समीचीनं स्वरं चिन्तयितुं च अतीव परिश्रमं कुर्मः।

अहं मन्ये वयं सिद्धान्तानां दृष्ट्या अस्माकं पादं प्राप्तवन्तः, यत्र वयं मन्यामहे यत् अस्माकं सुधारस्य आवश्यकता अस्ति, परन्तु यदा जनाः टेक् उद्योगस्य अथवा अस्माकं कम्पनीयाः प्रभावस्य विषये आरोपं कुर्वन्ति येषां वस्तुतः आधारः नास्ति, तदा अहं मन्ये यत् अस्माभिः अधिकं भवितुम् अर्हति resolute प्रतियुद्धं कुरुत।

अहं मन्ये यत् वयं चक्रं पूर्णतया सम्पन्नं कृत्वा अस्माकं ब्राण्ड् पुनः यत्र अहं न पेचम् अकरोत् तत्र प्राप्तुं अन्ये १० वर्षाणि वा भविष्यन्ति। परन्तु स्थूलदृष्ट्या २० वर्षाणि तावत् दुष्टानि न सन्ति वयं कष्टानि अतिक्रम्य बलिष्ठाः भविष्यामः।

वयं राजनैतिकवर्णक्रमस्य उभयपक्षेभ्यः आह्वानं कुर्मः, केनचित् भावेन वयं पर्याप्तं उत्तरदायित्वं न गृह्णामः, केचन च वयं अतिशयेन हस्तक्षेपं कुर्मः इति भावः। अस्मात् बहिः गन्तुं अस्माकं बहुकालः भवति।

बेन् गिल्बर्टः - इदानीं भवतः समीपे उचितं समाधानरूपरेखा अस्ति वा ?

जुकरबर्ग् : १.अहं मन्ये बहु मुद्देषु अध्ययनं कृतम् अस्ति। केवलं वदामि यत् वयं ज्ञातवन्तः यत् अस्माभिः पूर्वमेव अधिकाधिकविद्वद्भिः सह सम्बन्धितक्षेत्रेषु संशोधनं कर्तुं समर्थनं कर्तुं प्रयतितव्यम्। यतः यदा अस्माकं उपरि पूर्वमेव आरोपः कृतः तदा विश्वसनीयतायाः क्षतिः अभवत्। यदि वयं तृतीयपक्षस्य विद्वांसः पूर्वमेव शोधं कर्तुं शक्नुमः तर्हि वयं ज्ञातुं शक्नुमः यत् सामाजिकमाध्यमाः समाजे विविधाः समस्याः च अवश्यमेव सम्बद्धाः न भवेयुः।

10. याहू-अधिग्रहणस्य कारणात् समान-शेयर-विभिन्न-मत-संरचना स्वीकृता, व्यवसायस्य आरम्भार्थं सर्वाधिकं महत्त्वपूर्णं वस्तु लचीला एव तिष्ठति।

डेविड् रोसेन्थल् : फेसबुकस्य संगठनात्मकसंरचना तथा परिचालनपद्धतयः अतीव अद्वितीयाः आसन् यदा तस्य सूचीकृता आसीत् भवतः सुपर वोटिंगशेयराः आसन्, तथा च कम्पनी समानशेयरस्य कृते भिन्नाधिकारस्य संरचनां स्वीकृतवती। एतानि भवतः कृते किमर्थम् एतावन्तः महत्त्वपूर्णाः सन्ति ?

जुकरबर्ग् : १.२००६ तमे वर्षे याहू कम्पनीं १ अर्ब डॉलरं क्रेतुं इच्छति स्म, अस्माकं प्रबन्धनदले सर्वे तत् विक्रेतुं इच्छन्ति स्म, बोर्डेन मां निष्कासयितुं प्रयत्नः कृतः, मूलतः प्रबन्धनदले अन्ये सर्वे अग्रिमवर्षे एव गतवन्तः आम्, यतः अहं न कृतवान् सम्यक् संवादं कुर्वन्तु। अहं तान् न दोषयामि, दीर्घकालीनदृष्टिः सम्यक् न संप्रेषितवती, तदानीं च तस्य विषये न चिन्तितवान् ।

अहं तदा कम्पनीदृष्ट्या एतस्य विषये न चिन्तयन् आसीत्। अहं केवलं मन्ये यत् एषा महान् परियोजना अस्ति या सम्भवतः किञ्चित्कालं यावत् परितः भविष्यति तथा च अहं मन्ये यत् एषा महती कार्या भविष्यति। परन्तु दीर्घकालीनवित्तीयनियोजनस्य दृष्ट्या कथं चिन्तनीयम् इति न जानन्ति।

यदा याहू इत्यनेन अधिग्रहणप्रस्तावः कृतः तदा बहवः जनानां कृते उद्यमशीलतायाः स्वप्नः साकारः आसीत् । इदं प्रतीयते स्म यत् मया सर्वेषां प्रस्तावः स्वीकारणीयः यतः तस्मिन् समये मम कम्पनीयाः दीर्घकालीनदिशां अभिव्यक्तुं क्षमता नासीत्, तथा च तेषां परियोजनां निरन्तरं कर्तुं आत्मविश्वासः न स्यात्। एतस्य घटनायाः अनन्तरं .अहं मन्ये पूर्वस्थितिं परिहरितुं प्रयत्नार्थं नूतनं शासनसंरचनं स्थापयितुं आवश्यकम्।अहं "वेदनातः शिक्षमाणः" इति अपि गणयितुं शक्नोमि।

बेन् गिल्बर्टः - अपि च भवान् अतीव प्राक् एव नकदप्रवाहं जनयितुं आरब्धवान्, तथा च कम्पनी निरन्तरं कार्यं कुर्वती अस्ति, तथा च भवान् विक्रयणं विना नूतनानां परियोजनानां आरम्भं निरन्तरं कर्तुं शक्नोति।

एकविंशतिशतके बहवः जनाः उद्यमशीलतां गौरवपूर्णं मन्यन्ते इति कारणेन एतत् मार्गं चिन्वन्ति । परन्तु भवन्तः स्टार्टअपरूपेण आनन्दं न प्राप्नुवन्ति इव, अपितु यथाशीघ्रं स्थिरव्यापारे संक्रमणं कर्तुम् इच्छन्ति । किं भवतः संस्थापकानाम् कृते किमपि सल्लाहः अस्ति ये व्यापारं आरभ्य स्वप्नं पश्यन्ति तथा च तस्य प्रकारेण रोमान्टिकीकरणं कुर्वन्ति?

जुकरबर्ग् : १.व्यापारस्य आरम्भः दुष्टः नास्ति, परन्तु केचन जनाः व्यापारं आरभन्ते यतोहि ते कस्मिंश्चित् विचारे गभीरतरं गन्तुम् इच्छन्ति, अहं मन्ये तत् प्रतिरूपं किञ्चित् खतरनाकम् अस्ति।

उद्यमशीलतायाः आवश्यकता अस्ति यत् यावत् भवन्तः किं कार्यं करोति इति न चिन्तयन्ति तावत् लचीलाः, धुरी च भवितुम् अर्हन्ति। अहं प्रथमं न चिन्तितवान् यत् फेसबुकः तत् सफलं कम्पनी भविष्यति यतोहि अहं विद्यालये अन्येषु १२ भिन्नेषु परियोजनासु कार्यं कुर्वन् आसीत्।

अहं मन्ये लचीला भवितुं साहाय्यं करोति।एकदा भवन्तः जनानां समूहं नियोजयन्ति तदा यदा भवन्तः स्वस्य शिरसि एकं समागमं कर्तुं शक्नुवन्ति यत् भवन्तः गन्तुं इच्छन्ति दिशां निर्धारयितुं शक्नुवन्ति, तथा च यदा भवन्तः दिशां परिवर्तयितुं निश्चयं कुर्वन्ति तदा अहं बहु न्यूनं अहङ्कारं मतभेदं च कुर्वन्ति। अत एव वयं कम्पनीं यथाशक्ति कृशं कर्तुं प्रयत्नशीलाः स्मः।

अस्माभिः सन्तुलनं करणीयम्, प्रारम्भिकपदे चएकतः अस्माभिः दलाय अल्पानि संसाधनानि न दातव्यानि, न च एकदा एव बहु संसाधनानि दातव्यानि ।, तेषां परिवर्तनं नवीनतां च कर्तुं अनिच्छुकाः भवन्ति । परिवर्तनं नवीनतां च विना उत्कृष्टप्रतिभानां आकर्षणं कठिनं भविष्यति।

11. मञ्चकरस्य कारणेन मेटा इत्यस्य लाभस्य आधा भागः व्ययः भवति स्म ।

बेन् गिल्बर्टः - परन्तु भवन्तः रियलिटी लैब्स् इत्यत्र खगोलीयरूपेण धनं व्यययन्ति, तावत् धनं न अर्जयन्ति। अवश्यं अहं किञ्चित् अभिमानेन एतत् पृच्छामि, परन्तु अहं ज्ञातुम् इच्छामि यत् भवान् reality labs इत्येतत् अन्यस्मिन् वर्गे किमर्थं स्थापयति?

जुकरबर्ग् : १.अहं मन्ये यदा भवान् इदानीं अस्माकं कम्पनीयाः आकारं प्राप्नोति तदा कदाचित् केवलं चिन्तनीयं यत् आगामिषु १० तः २० वर्षेषु वयं किं कर्तुम् इच्छामः, किं महत्त्वपूर्णं भविष्यति इति वयं मन्यामहे? वयं स्वस्य भाग्यस्य निर्माणस्य विषये चर्चां कृतवन्तः, अहं मन्ये अस्माकं रूक्षः विचारः अस्ति यत् कुत्र गमिष्यन्ति इति।

अहं निश्चयेन चक्षुः, होलोग्रामः, एआर च सर्वत्र विद्यमानाः उत्पादाः भविष्यन्ति । इदं यथा पूर्वं सर्वे मोबाईलफोनस्य उपयोगं कुर्वन्ति स्म, परन्तु ततः ते सर्वे स्मार्टफोनेषु परिवर्तन्ते स्म, ततः अधिकाधिकजनानाम् स्मार्टफोनाः आसन् ।

यदि अस्माकं कृते केवलं विश्वे सर्वे ये पूर्वमेव चक्षुषः धारयन्ति ते एआइ चक्षुषः उन्नयनं कृतवन्तः तर्हि एतत् पूर्वमेव इतिहासस्य सफलतमेषु उत्पादेषु अन्यतमं स्यात्, अहं जानामि च अस्य उत्पादस्य अधिका क्षमता अस्ति।

अस्माकं स्वस्य दैवस्य नियन्त्रणस्य आवश्यकता अपि अस्ति, यत् रणनीतिकदृष्ट्या बहुमूल्यम् अस्ति । एकदा वयं अनुमानितवन्तः यत् मञ्चेन अस्माकं उपरि स्थापिताः विविधाः कराः शुल्काः च अस्माकं मूल-अनुप्रयोग-परिवारे बहु धनं व्ययितवान् । ते अस्मान् वक्ष्यन्ति यत् वयं विज्ञापनव्यापारं यथा इच्छामः तथा चालयितुं न शक्नुमः, अथवा वयं केचन उत्पादाः प्रारम्भं कर्तुं न शक्नुमः।

अहं मन्ये यदि अस्माकं स्वकीयः मञ्चः स्यात् तर्हि अस्माकं लाभः सम्भवतः द्विगुणः भवितुम् अर्हति स्म।केवलं मौद्रिकदृष्ट्या अपि एतत् बहुमूल्यम् अस्ति ।

मया अपि याहू-अधिग्रहणदिनात् आरभ्य कतिपयानि वस्तूनि ज्ञातानि। यदि अहं कम्पनीं न नियन्त्रितवान् तर्हि अहं सम्भवतः प्रत्येकं निवेशकं रियलिटी लैब्स् इत्यत्र निवेशं कर्तुं प्रत्यभिज्ञातुं न शक्नोमि यथा वयम् अधुना कुर्मः, परन्तु न्यूनातिन्यूनं अहं एकं तर्कं वक्तुं शक्नोमि यत् मम विश्वासः अस्ति यत् एतत् दीर्घकालं यावत् किमर्थं उत्तमं भविष्यति इति धावनं करोतु।

12. असफलतायाः सफलतां प्रति गन्तुं न कठिनम्।

डेविड् रोसेन्थल् - किञ्चित् गीयर् परिवर्तयामः, किं भवान् अस्मान् फेसबुकस्य ipo इत्यस्य पूर्वसंध्यां प्रति नेतुम् अर्हति वा? अहं भवन्तं पृच्छितुम् इच्छामि यत् यदा भवान् फेसबुक-आइपीओ-प्रवर्तनं कृत्वा html5-इत्येतत् मोबाईल-प्रौद्योगिकीरूपेण स्वीकुर्वितुं निश्चयं कृतवान् तदा भवान् किं चिन्तयति स्म?

ipo इत्यस्य समये फेसबुकस्य विपण्यमूल्यं १०० अरब अमेरिकीडॉलर् यावत् अभवत्, परन्तु आगामिषु मासत्रयेषु एतत् ५०% संकुचितं जातम् एतत् भवतः निर्णयेन सह सम्बद्धं भवितुम् अर्हति वा एतस्याः घटनायाः भवतः एआइ प्रौद्योगिक्याः व्यवहारे किमपि प्रभावः अभवत्?

जुकरबर्ग् : १.अहं मन्ये एषः सर्वथा भिन्नः तान्त्रिकः विषयः अस्ति। अस्माकं परम्परा जालपुटानां आधारेण जालपुटानां निर्माणं भवति, तथा च वयं एकं वस्तु निर्मातुं अभ्यस्ताः स्मः, तस्य निरन्तरं परिनियोजनं कर्तुं च शक्नुमः, यत् अस्माकं पुनरावर्तनीयशैल्याः अनुरूपं भवति

२०१२ तमे वर्षे एतत् एप् मॉडल् सहसा उद्भूतम्, यत्र अस्माभिः प्रत्येकस्य दूरभाषस्य कृते भिन्नं एप् निर्मातव्यम् आसीत्, तस्य विमोचनात् पूर्वं तस्य समीक्षा कर्तव्या आसीत्, अस्माभिः सप्ताहान् प्रतीक्षितव्या आसीत्

एतत् अतीव दुष्टं इति चिन्तयित्वा वयं नूतनं विचारं कृतवन्तः। वयं एकं जाल-आधारितं मञ्चं विकसितुं इच्छन्तः आसन् यत् अस्माकं एप् प्रतिदिनं अद्यतनं कर्तुं शक्नोति तथा च एण्ड्रॉयड्, आईफोन्, ब्लैकबेरी, विण्डोज इत्यादिषु सर्वेषु मोबाईल-मञ्चेषु एकस्मिन् विमोचन-मध्ये अद्यतनं कर्तुं शक्नोति। वयं अनुभूतवन्तः यत् पुनरावृत्तेः वेगेन प्रत्येकस्य मञ्चस्य कृते देशी-उत्पादानाम् विकासस्य हानिः, एकस्मिन् मञ्चे केन्द्रीकरणस्य लाभाः च प्रतिपूर्तिं कर्तुं शक्नुमः |.

निष्पद्यते वयं भ्रष्टाः आसन्,एकं उत्तमं अन्तरक्रियाशीलं अनुभवं प्रदातुं देशी एकीकरणानि भवन्ति इति महत्त्वपूर्णम् अस्ति।एकः समयः आसीत् यदा अस्माभिः अस्माकं एप् आद्यतः एव लिखितव्यम् आसीत्, यत् मोबाईल-यन्त्राणां तीव्रवृद्ध्या अपि सङ्गतम् आसीत् । वयं मोबाईल-उपकरणात् किमपि राजस्वं न जनयन्तः आसन् यतोहि डेस्कटॉप्-मध्ये वयं साइडबार-विज्ञापनात् लाभं प्राप्नुमः, परन्तु मोबाईल्-मध्ये अस्माभिः उपयोक्तृ-अनुभवे विज्ञापनं कथं एकीकृत्य स्थापयितुं शक्यते इति चिन्तयितुं आवश्यकम् आसीत्

बेन् गिल्बर्टः - इन्-फीड् विज्ञापनम् इति किमपि नासीत् ।

जुकरबर्ग् : १.आम्, तत् केचन कार्याणि यत् अस्माकं दलं करोति। विज्ञापनदातारः अद्यापि विशिष्टस्वरूपाणां उपयोगं कर्तुं रोचन्ते, परन्तु वयं तान् वदामः यत् भविष्ये भवतः विज्ञापनाः सूचनाप्रवाहे सन्देशः इव दृश्यन्ते, यत् विज्ञापनदातृणां कृते महत् आव्हानं वर्तते।

जनानां कृते मूलसूचनाप्रवाहः उत्पादस्य महत्त्वपूर्णः भागः अस्ति, परन्तु अधुना अस्माभिः विज्ञापनं योजयितव्यं, यत् उत्पादस्य उपयोगं कुर्वतां जनानां कृते अपि एकं आव्हानं वर्तते। अस्माभिः एप्लिकेशनं उत्तमं कर्तव्यम्, अस्याः समस्यायाः कार्यं कर्तुं वयं एकवर्षं वा अधिकं वा व्यतीतुं शक्नुमः ।वयं मूलतः नूतनानां विशेषतानां विकासात् विरामं कृतवन्तः यतः पुनर्लेखनं स्वभावतः कठिनम् अस्ति ।

यदि भवान् प्रौद्योगिकी-उद्योगस्य इतिहासं पश्यति तर्हि अस्य बहवः उदाहरणानि सन्ति, यथा नेटस्केप् ब्राउजर् इत्यादयः चक्रस्य पुनराविष्कारस्य अन्ये प्रयासाः । तेषां प्रौद्योगिकीमञ्चस्य पुनर्निर्माणस्य आवश्यकता आसीत् तथा च कार्यक्षमतां योजयितुं प्रयत्नः करणीयः आसीत् । परन्तु अन्तर्निहितं मञ्चं परिवर्तयितुं महत् जोखिमं वहति, भवन्तः च असफलाः भवितुम् अर्हन्ति ।

वयं मन्यामहे यत् एतस्य सम्भावना न्यूनीकर्तुं महत्त्वपूर्णं भवति, अतः वयं किमपि नूतनं विशेषतां न विमोचयिष्यामः, केवलं विद्यमानविशेषताः शीघ्रं कर्तुं पुनर्लेखनं करिष्यामः। परन्तु यदा वयं तत् कुर्मः तदा वयं मुद्राकरणं कर्तुं शक्नुमः इति यातायातस्य प्रतिशतं संकुचति यतोहि जालप्रयोक्तारः न्यूनाः भवन्ति, मोबाईलः च वर्धते।

डेविड् रोसेन्थल् : तस्मिन् समये जालसंस्करणं भवतः एकमात्रं व्यवहार्यं व्यापारप्रतिरूपम् आसीत् ।

बेन् गिल्बर्टः - सार्वजनिकरूपेण गमनानन्तरं भवद्भिः प्रतित्रिमासे वित्तीयप्रतिवेदनानि अपि कर्तव्यानि भविष्यन्ति।

जुकरबर्ग् : १.परन्तु वस्तुतः अस्माकं किं कर्तव्यमिति बहु उत्तमः विचारः अस्ति। अहं मन्ये रणनीतिकरूपेण, यदा भवन्तः विजयं प्राप्नुवन्ति तदा किं कर्तव्यमिति ज्ञातुं वस्तुतः कठिनतरम् अस्ति। यदा कार्यं सम्यक् भवति तदा भवन्तः कथं विजयात् अधिकविजयं प्रति गन्तुं शक्नुवन्ति इति द्रष्टुं महत्त्वपूर्णम् । परन्तु यदा भवन्तः हारन्ति तदा प्रायः भवन्तः सम्यक् जानन्ति यत् भवन्तः किं कर्तव्यम् इति। अहं मन्ये अस्मिन् परिस्थितौ कुञ्जी अस्ति यत् भवतः परिवर्तनस्य पीडां सहितुं पर्याप्तं क्षमता अस्ति वा इति।

तस्मिन् समये दलस्य बहवः जनाः मन्यन्ते स्म यत् वयं सूचीकृतकम्पनी इति कारणतः यदि वयं सार्धवर्षं यावत् धनं न अर्जयामः तर्हि निवेशकाः निश्चितरूपेण दुःखिताः भविष्यन्ति इति परन्तु सार्धवर्षं वस्तुनां भव्ययोजनायां अल्पकालः एव। अयं सार्धवर्षः अतीव कष्टप्रदः अनुभवः आसीत्, परन्तु अन्ततः वयं तस्मात् बहिः आगत्य सुन्दरं विकासं कृतवन्तः ।

अहं मन्ये आन्तरिकरूपेण कम्पनी अवगच्छत् यत् वयं बहिः जगतः अपेक्षया पूर्वं सुधारं कुर्मः। कर्मचारी जानन्ति यत् वयं सम्यक् कार्यं कुर्मः, ते च जानन्ति यत् वयं उत्तरदायित्वपूर्वकं ध्यानेन च निष्पादयामः। अवश्यं, पश्चात् पश्यन् सः अवश्यमेव मजेदारः अनुभवः नासीत् ।

अहं मन्ये यत् उपर्युक्तसमायोजनापेक्षया अधिकं कठिनं तत् अस्ति यत् मूलतः सम्यक् कार्यं कुर्वन्तं तन्त्रं परिवर्तयितुं शक्यते एतत् कम्पनीसंस्कृतेः कृते अतीव चुनौतीपूर्णम् अस्ति।

13. केचन कम्पनयः स्वयमेव “प्रौद्योगिकीकम्पनयः” इति वक्तुं न अर्हन्ति ।

डेविड् रोसेन्थल् - किं भवान् अस्मान् कालान्तरे नीत्वा तस्य युगस्य कथां कथयितुं शक्नोति ? तस्मिन् समये फ्रेण्ड्स्टर् इति माइस्पेस् इत्यादि सामाजिकमाध्यमकम्पनी अपि आसीत् ।

जुकरबर्ग् : १.अहं मन्ये एतत् उत्पादविषयाणां तान्त्रिकविषयाणां च संयोजनम् अस्ति। वयं उत्पादं बहु व्यापकरूपेण परिभाषितुं शक्नुमः, परन्तु तदा तत्सम्बद्धानां प्रौद्योगिकीनां समाधानं कठिनं भविष्यति। कम्पनीयाः स्वस्य उत्पादानाम् स्थितिः सम्यक् स्थापयितुं आवश्यकता वर्तते, परन्तु प्रासंगिकप्रौद्योगिकीषु अपि सर्वाधिकं सशक्तं सर्वोत्तमं च भवितुम् आवश्यकम्।

अस्माकं कम्पनी स्वयमेव एतदेव अपेक्षते, अस्य लक्ष्यस्य परितः उत्तमं कम्पनी संगठनात्मकं प्रतिरूपं स्थापितं अस्ति । यदा प्रथमवारं सिलिकन-उपत्यकाम् आगतः तदा अहं एकां समस्यां अवलोकितवान्,केचन व्यवसायाः ये स्वयमेव प्रौद्योगिकीकम्पनयः इति वदन्ति ते तथैव संगठिताः न भवन्ति ।

मया इदानीं येषु कम्पनीषु उक्तं तेषु मुख्याधिकारी तकनीकीव्यक्तिः नास्ति, संचालकमण्डले च तान्त्रिकजनाः नास्ति । तेषां प्रबन्धनदले एकः व्यक्तिः अभियांत्रिकी-निदेशकः अस्ति, अन्ये सर्वे अ-तकनीकीयाः सन्ति । यदि कस्यापि कम्पनीयाः दलम् एवं भवति तर्हि तत् प्रौद्योगिकीकम्पनी इति वक्तुं न शक्यते।

अहं मम कम्पनीयाः अन्तः प्रबन्धनस्य विविधतायाः विषये ध्यानं ददामि। कम्पनीयाः भिन्न-भिन्न-उत्पाद-समूहानां प्रबन्धनं कुर्वन्तः कार्यकारीणां भिन्नाः तान्त्रिक-विकास-प्रचार-मार्गाः सन्ति, तेषां मध्ये सन्तुलनं करणीयम् । वयं अवश्यमेव न इच्छामः यत् सर्वे कार्यकारिणः अभियंताः भवेयुः अन्यप्रकारस्य प्रतिभायाः अपि महत्त्वम् अस्ति ।परन्तु यदि अभियंतानां स्वरः पर्याप्तः नास्ति तर्हि कम्पनी प्रौद्योगिकीकम्पनी नास्ति ।संचालकमण्डलानां विषये अपि तथैव भवति ।

वयं सुचारुतया एकस्मात् मञ्चात् अन्यस्मिन् मञ्चे स्विच् कृत्वा सर्वविधं भिन्नं कार्यं साधयितुं शक्नुमः यतोहि वयं अन्तर्निहितप्रौद्योगिक्यां निवेशं कुर्मः, तस्य चिन्तां च कुर्मः।

अस्मिन् प्रौद्योगिक्याः उपरि वयं यः उत्पादस्य अनुभवं निर्मामः सः एकः अधिसंरचना अस्ति। वयं उत्पादरणनीतिं एकं विशिष्टं वस्तु न चिन्तयामः, अपितु यथाशीघ्रं कथं ज्ञातव्यं, अस्माकं उपयोक्तृणां अनुभवं च सुधारयितुम् अर्हति इति चिन्तयामः । अहं स्वयमेव कम्पनीयाः रणनीतिं निर्धारयिष्यामि वयम् अपि अन्येभ्यः कम्पनीभ्यः शीघ्रं शिक्षेम।

अस्माकं कम्पनी जिज्ञासुः अस्ति, शिक्षणस्य मूल्यं च ददाति। वयं उत्तम-उत्पादानाम् निर्माणं कर्तुं गच्छामः यतोहि वयं तान् प्रथमं वा पूर्वमेव वा प्रक्षेपणं करिष्यामः यत् बहु उपयोक्तृ-प्रतिक्रियाः प्राप्नुमः अतः वयं अपि जानीमः यत् अन्येभ्यः कम्पनीभ्यः जनानां किं किं श्रेष्ठं रोचते |. अहं मन्ये यत् अस्माकं रहस्यम् अस्ति यत् प्रौद्योगिकीकम्पनी भवतु, आधारं निर्मायताम्, येषां विषयाणां विषये जनाः चिन्तयन्ति, तान् अवगन्तुं शिक्षन्तु, ततः यथाशक्ति शीघ्रं पुनरावृत्तिं कुर्वन्तु।

14. उत्पादनवीनीकरणं आविष्कारः आविष्कारः च भवति परस्य सामर्थ्यात् शिक्षितुं लज्जा नास्ति।

बेन् गिल्बर्टः - भवतः कृते उत्पादनवीनीकरणं आविष्कारः अस्ति वा आविष्कारस्य कार्यम् ? किं भवन्तः कस्यापि उत्पादस्य आविष्कारं कुर्वन्ति, तत् विपण्यं प्रति आनयितुं प्रतिक्रियां प्राप्तुं च उत्तमसाधनानाम् क्षमतानां च उपयोगं कुर्वन्ति, अथवा भवन्तः आद्यतः एव सर्वथा नूतनं उत्पादं कल्पयन्ति ततः विश्वे आनयन्ति?

जुकरबर्ग् : १.किं एतत् विकल्पं भवितुमर्हति ? अहं मन्ये यत् एतत् उभयोः संयोजनम् अस्ति। अहं मन्ये अस्माभिः केचन मूल्यानि चिन्वितव्यानि, भवेत् ते मूल्यानि सन्ति ये भवतः सन्ति वा मूल्यानि सन्ति ये भवतः मनसि विश्वे अस्तित्वं भवितुमर्हन्ति, तथा च तया सह सङ्गतानि उत्पादानि निर्मातुं प्रयत्नः करणीयः, तानि उत्पादानि जनानां सह प्रतिध्वनितुं च प्रयतितव्याः।

अहं मन्ये यदि भवान् केवलं उत्तरं करोति तर्हि कठिनविषयेषु गन्तुं पर्याप्तः आत्मविश्वासः न भविष्यति। यदि भवान् केवलं पूर्वं करोति तर्हि भवान् उत्पाद-विपण्य-अनुरूपं न प्राप्नुयात् यतोहि भवान् स्वग्राहकानाम् उपरि पर्याप्तं ध्यानं न ददाति । अहं मन्ये उभयम् अपि महत्त्वपूर्णम् अस्ति।

बेन् गिल्बर्टः - यदा अहं पश्चात् पश्यामि तदा अहं अवगच्छामि यत् कदाचित् मार्केट् केवलं संयोगेन एकं निश्चितं प्रारूपं आविष्करोति उदाहरणार्थं अन्यकम्पनयः "कथा" प्रारूपं आविष्कृतवन्तः तथा च तत् रात्रौ एव लोकप्रियं जातम् भवद्भिः अपि एतानि उत्पादानि stories कार्येण सह सन्ति सुव्यवहारः ।

▲कथाः मेटा उत्पादानाम् एकं महत्त्वपूर्णं विशेषतां जातम् (स्रोतः: मेटा)

परन्तु यत्किमपि भवन्तः reality labs इत्यत्र कर्तुं प्रयतन्ते, $50 अरब-अधिकं यस्मिन् भवन्तः निवेशं कुर्वन्ति, एतत् एतत् उत्पादं अस्तित्वं स्थापयितुं बाध्यं कर्तुं इव अस्ति यतोहि भवन्तः केनचित् प्रकारेण विश्वस्य आकारं दातुम् इच्छन्ति इव दृश्यन्ते। भवद्भ्यः बहु प्रतिक्रियायाः आवश्यकता न स्यात्, केवलं एतानि उत्पादानि प्रक्षेपणार्थम्।

जुकरबर्ग् : १.अद्यापि संयोजनम् एव अस्ति। अस्माकं निश्चितरूपेण केचन नूतनाः आविष्काराः सन्ति, यथा २००६ तमे वर्षे अस्माभिः प्रारब्धस्य फीड् इत्यस्य प्रथमं संस्करणम् ।

तावत्पर्यन्तं सामाजिकजालपुटाः मूलतः प्रोफाइलः एव आसन् । वयं मन्यामहे यत् जनाः वस्तुतः नवीनतमसूचनाः इच्छन्ति, वयं च तान् तां सूचनां दर्शयितुं शक्नुमः, तस्य मार्गः च सूचनानां श्रेणीनिर्धारणम् एव । एतावन्तः नूतनाः सूचनाः सन्ति, ये जनाः नूतनानां सूचनानां शीघ्रं विश्लेषणं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति, यत् अद्यत्वे सूचनाप्रवाहं विना सामाजिकोत्पादानाम् कल्पना अस्माकं कृते कठिना अस्ति

केचन वस्तूनि वयं प्रथमं निर्मितवन्तः, केचन अन्ये कृतवन्तः, तस्मात् वयं गर्विताः स्मः यतोहि वयं तस्मात् शिक्षेम। अन्येषां प्रथमं आविष्कृतानां सद्विषयाणां शिक्षणं वयं न लज्जामः, अपि च वयं उत्तमं संस्करणं निर्मातुम् अपि शक्नुमः । न कश्चित् कम्पनी सर्वं आविष्कर्तुं गच्छति, किम्? परन्तु अहं मन्ये यदि भवान् किमपि न आविष्करोति तर्हि सफला कम्पनी भवितुम् कठिनम्।

अवश्यमेव अन्तः अपेक्षया कम्पनीतः बहिः अधिकाः स्मार्टाः जनाः सन्ति।यदि भवान् विपण्यां यत् घटते तस्मात् न शिक्षते तर्हि भवान् अवसरान्, स्वसमुदायस्य ग्राहकानाञ्च प्रतिक्रियाः, ते भवन्तं किं कर्तुम् इच्छन्ति इति अवगन्तुं च त्यजति।

15. एआइ, एआर च अग्रिमचरणस्य प्रतिनिधिः भविष्यतः, यस्य उद्देश्यं “आश्चर्यजनक” उत्पादानाम् निर्माणम् अस्ति

जुकरबर्ग् : १.अहं यत् अधिकं चिन्तयामि तत् सर्वदा उत्पादस्य अनुभवः एव अस्ति तथा च तत् के परिदृश्यानि सक्षमं कर्तुं विकसितुं च शक्नोति। पश्चात् मम केचन परिवर्तनाः अभवन् केचन जनाः मां अवदन्सद्वस्तूनि निर्मातुं भयानकवस्तूनि निर्मातुं च भेदः अस्ति।

उत्तमं उत्पादं उपयोगी भवति तथा च किमपि जनाः प्रतिदिनं उपयुञ्जते यतः तत् उपयोक्तुः जीवने मूल्यं योजयति। परन्तु "आश्चर्यजनकम्" भिन्नम् अस्ति। भयानकता प्रेरणादायकं, प्रेरणादायकं, भविष्यस्य विषये अधिकं आशावादीं च करोति।

अतः अहं मन्ये यत् अस्माभिः अद्यावधि सामाजिकमाध्यमेषु यत् कृतं तत् अधिकांशं सुन्दरं “उत्तमम्” अस्ति । वयं एतानि उत्पादानि निर्मामः। प्रायः प्रतिदिनं ३ कोटिभ्यः अधिकाः जनाः तान् उपयुञ्जते । एतत् जनान् सम्बद्धतां स्थापयितुं, व्यापारं निर्मातुं, समुदायं निर्मातुं च साहाय्यं करोति, परन्तु बहवः जनाः जागृत्य सामाजिकमाध्यमाः “आश्चर्यजनकाः” इति न वदन्ति ।

कम्पनीयाः आगामिषु १५ वर्षेषु, अस्माकं अग्रिमचरणं, आशासे वयं शक्नुमः"उत्तम" उत्पादानाम् निर्माणस्य अतिरिक्तं केचन उत्पादाः निर्मायताम् येषां नाम "आश्चर्यजनकम्" इति वक्तुं शक्यते ।उभयम् अपि महत्त्वपूर्णम्, परन्तु उत्तरम्, यत् वयं रियलिटी लैब्स् इत्यत्र यत् कुर्मः तस्य बहुभागः, अग्रिमे चरणे अस्माकं कम्पनीयाः प्रतिनिधि-उत्पादः भविष्यति |.

अहं मन्ये मेटा यत् एआइ-वस्तूनि करोति तस्य बहुभागः अस्मिन् वर्गे पतति। एप्स् मध्ये बहुधा वस्तूनि सन्ति ये अस्मिन् वर्गे पतन्ति स्म, नूतनानि एप्स् अपि सन्ति, परन्तु अहं निश्चितः नास्मि। अहं मन्ये तत् प्रायः साधु वस्तु, अपि च भवतु मम जीवनस्य मञ्चस्य प्रतिबिम्बं एव।

अहं स्वं युवा इति चिन्तयितुं रोचये, परन्तु अहं किञ्चित् वृद्धः अस्मि, परन्तु अहम् अस्मिन् क्षणे चिन्तयामि, एतत् केवलं मेटा-वस्तु नास्ति। मम व्यक्तिगतजीवने अहं प्रेरणादायकं मन्यमानैः जनानां सह प्रेरणादायकानि कार्याणि कर्तुं मूल्यवान् अस्मि।

अहं प्रिसिला, मम पत्नी, आश्चर्यजनकजनसमूहेन सह रोचकवैज्ञानिकप्रश्नेषु कार्यं करोमि। अहं विश्वस्य उत्तमैः फैशन डिजाइनरैः सह टी-शर्ट् डिजाइनं कर्तुं प्राप्नोमि। अहं मम भार्यायाः प्रतिमां कृत्वा काउआइ-नगरे पशुपालनक्षेत्रं आरब्धवान् यत् अहं विश्वस्य उत्तमगुणवत्तायुक्तानि पशुपालनं कर्तुं शक्नोमि वा इति।

16. महामारी जिओ झा इत्यस्मै चिन्तनस्य अवसरं दत्तवती, तस्य व्यवहारशैल्यां च महत् परिवर्तनं जातम् ।

बेन् गिल्बर्टः - एतानि वस्तूनि भवतः कृते कदा प्राथमिकता अभवन् ? भवतः परिवर्तनम् अतीव आकस्मिकम् इव अनुभूयते किं कश्चन विशेषः क्षणः अस्ति? अथवा त्वं सर्वदा एवम् आसीः, परन्तु वयं केवलं पूर्वं न दृष्टवन्तः?

जुकरबर्ग् : १.अहं मन्ये यदा कम्पनयः महामारीकारणात् स्वकार्यपद्धतिं परिवर्तयन्ति स्म तदा केचन परिवर्तनानि अभवन् स्यात्। महामारीयाः समये सर्वाणि टेक्-कम्पनयः अस्थायीरूपेण दूरस्थरूपेण कार्यं कुर्वन्ति स्म, अतः एषः रोचकः समयः आसीत् यत् मम कृते एकं पदं पश्चात् गन्तुं अधिकं समयं दत्तवान् ।

अहं तु अत्यन्तं अन्तःमुखी अस्मि, मम ध्यानं दातव्यम् एव। अन्येषां जनानां परितः भवितुं बहु मूल्यं, ऊर्जा, विचाराः च प्राप्नोमि, परन्तु एकान्ते भवितुं समयस्य अपि आवश्यकता वर्तते। महामारीकाले मया सः अवसरः एकप्रकारेन प्राप्तः।

चिन्तनकालः एव मया एतेषु विषयेषु चिन्तयितुं शक्यते स्म । अस्माकं देशः राजनैतिकदृष्ट्या अपि कठिनसमयान् गच्छति स्म, अस्माकं सङ्गतिः च तस्य तूफानस्य केन्द्रे आसीत्, येन अहं चिन्तनं कर्तुं प्रेरितवान् ।

अहं मन्ये यत् वयं पूर्वं आरब्धाः केचन लघु-स्तरीयाः विषयाः, यथा reality labs इति २०१४ तमे वर्षे आरब्धम्, fair (fundamental ai research) इति २०१३ तमे वर्षे आरब्धम्, तेषु अपि मम प्रेरणा अभवत्

ततः परं एतानि वस्तूनि वर्धन्ते, यदा ते कस्मिंश्चित् स्तरं प्राप्नुवन्ति तदा वयं चिन्तयितुं आरभामः, किं अस्माभिः अधिकं निवेशः करणीयः? अन्ततः अहं मन्ये संशोधनं निरन्तरं भवितव्यं तथा च एषः शोधक्षेत्रः कम्पनीयाः भविष्यस्य अतीव महत्त्वपूर्णः भागः भविष्यति।

वयं जानीमः यत् एतत् कर्तुं दुःखदं भविष्यति। अस्माभिः एआइ आधारभूतसंरचनायाः निर्माणं करणीयम्, रियलिटी लैब्स् इत्यस्य परिमाणस्य विस्तारः च आवश्यकः । अनेकेषां निवेशकानां कृते एषा योजना अवश्यमेव न रोचते स्म, परन्तु मन्दतायाः सह सङ्गच्छते इति मया अपेक्षितं नासीत् । यद्यपि अस्माकं बहु विपण्यमूल्यं नष्टम् अस्ति तथापि वयं यत् कुर्मः तत् महत्त्वपूर्णं भवति, क्रमेण च उत्तमं भविष्यति इति मम विश्वासः अस्ति ।

17. नाम परिवर्तनं विवादं परिहरितुं न भवति।

बेन् गिल्बर्टः - समयः प्रायः समाप्तः अस्ति, शीघ्रं समाप्तं कुर्मः। भवतः अनुप्रयोगानाम् विस्तारं दृष्ट्वा मम कृते कम्पनीयाः नामकरणं सार्थकम् अस्ति। भवान् सम्प्रति ai, vr/ar इत्यादीनां प्रौद्योगिकीनां विषये शोधं करोति यदि भवान् इदानीं कम्पनीयाः नाम परिवर्तयति तर्हि अपि भवान् meta इति नाम चिनोति वा?

जुकरबर्ग् : १.मेटा मम रोचते। सद्नाम अस्ति। वयं बहुकालं यावत् उत्तमं लघुनाम अन्वेष्टुं चर्चां कृतवन्तः। यतः स्पष्टतया फेसबुकस्य महत्त्वं अद्यापि विश्वे वर्धते, अहं मन्ये बहुजनाः तत् न अवगच्छन्ति, अविश्वसनीयः स्केलः अस्ति।

पूर्वं एकः कालः आसीत् यदा अस्माकं कम्पनीयाः एकः सुपर एप् फेसबुक् इति, मुष्टिभ्यां लघु एप्स् च आसीत् । परन्तु अधुना अस्माकं कृते चत्वारि एप्स् सन्ति येषु १ अर्बाधिकाः उपयोक्तारः सन्ति, यदि threads निरन्तरं वर्धते तर्हि पञ्च भवितुम् अर्हन्ति । वयं वादं कुर्वन्तः आसन् यत् कम्पनीनाम तस्य एकस्य एप्सस्य नाम भवितुमर्हति वा, यतः तस्मिन् समये अस्माकं वास्तवमेव एप्स्-परिवारः दृढः आसीत् ।

केचन जनाः फेसबुक-ब्राण्ड्-पलायनस्य दृष्ट्या प्रश्नं पृष्टवन्तः यतोहि तदा वयं राजनैतिकदृष्ट्या विवादास्पदाः आसन् । तथापि वयं किमपि न पलाययामः, अपितु कस्मिंश्चित् लक्ष्यं प्रति गच्छामः इति मम मतम् । अहं तावत् यावत् नाम परिवर्तनं स्थगयितुं निश्चयं कृतवान् यत् अस्माभिः निर्मितस्य भविष्यस्य प्रतिनिधित्वं कृत्वा नाम न कल्पितम्।

यदा वयं मेटा इति नाम कल्पितवन्तः तदा अहं समयः इति अनुभूतवान्। तस्मिन् समये वयं निवेशं (मेटावर्सक्षेत्रे) अपि वर्धयितुं आरब्धाः, अतः नाम परिवर्तयितुं निश्चयं कृतवन्तः ।

बेन् गिल्बर्टः - यदि अहं भवद्भ्यः एतत् विकल्पं तर्कयिष्यामि तर्हि मेटा इत्यस्य मूलक्षमता अस्ति यत् भवान् विश्वे उत्पादानाम् आविष्कारं कर्तुं शक्नोति। भवतः महत् विचाराः सन्ति, तानि सम्भवितुं च परिश्रमं कुर्वन्ति। भवन्तः रोचकाः उत्पादाः प्राप्नुवन्ति,

न च त्वं तादृशः व्यक्तिः यः केनापि विवक्षितः भवितुम् इच्छसि। भवन्तः सर्वविधं रोचकवस्तूनि नियन्त्रयितुम् इच्छन्ति, स्वस्य स्वतन्त्रतां अधिकतमं कर्तुम् इच्छन्ति, जगत् कुत्र गच्छति इति द्रष्टुम् इच्छन्ति, ततः भविष्यस्य मार्गदर्शनार्थं उत्तमं जहाजं भवितुं इच्छन्ति ।

एकं ब्राण्ड् चिनोति यत् विशिष्टभविष्यस्य कृते एव सीमितं न भवति । अहं सम्भवतः किञ्चित् अधिकं अन्वेषयामि यथा "अहं मम गतिशीलतां अधिकतमं कर्तुं गच्छामि" इति।

जुकरबर्ग् : १.वस्तुतः अस्माभिः सर्वदा एवम् एव कार्यं कृतम् । वयं कम्पनीयाः दृष्टिः लक्ष्याणि च लक्ष्यं कृत्वा तान् प्रति गमिष्यामः। अस्माकं कम्पनी सर्वदा यत् प्रचारयामः तस्मिन् प्रतिबद्धा अस्ति यदि कोऽपि अस्माकं पुरतः भित्तिं स्थापयति।ततः भित्तिस्थाने "लघुविदारणसदृशं छिद्रं" भविष्यति, वयं एतान् बाधान् अवश्यमेव भङ्गयिष्यामः।

निष्कर्षः - जिओ झा स्वपुत्रीं सल्लाहं ददाति यत् सा टेलर स्विफ्टः न भवितुम् इच्छति, अन्येभ्यः शिक्षितुं किन्तु सर्वदा स्वयमेव भवतु

बेन् गिल्बर्टः - मम एकः अन्तिमः प्रश्नः अस्ति। अद्य रात्रौ अत्र बहवः विकासकाः संस्थापकाः च सन्ति, वयं च सम्भवतः मोबाईलस्य आरम्भिकेभ्यः दिनेभ्यः अत्यन्तं रोचकप्रौद्योगिकीवातावरणे स्मः, अवसराः च प्रचुराः सन्ति। २० वर्षाणि अभवन्, भवद्भिः स्मरणं करणीयम्, परन्तु अद्य संस्थापकानां कृते भवान् किं सल्लाहं दास्यति?

जुकरबर्ग् : १.अहं मन्ये केवलं भवता चिन्तितानि कार्याणि कुरु। यदि भवान् अस्माकं रणनीतयः अनुकरणं कर्तुम् इच्छति तर्हि भवान् तान् asap ज्ञातव्यः भविष्यति। परन्तु अहं वदामि यत् विषयाणां संरचनायाः भिन्नाः उपायाः सन्ति, अस्माकं मार्गः च मम अस्माकं दलस्य च कृते कार्यं कृतवान्, परन्तु भिन्नानां कम्पनीनां सफलतायाः स्वकीयाः मार्गाः स्पष्टतया सन्ति।

एकस्मिन् दिने अहं मम पुत्रीं टेलर-स्विफ्ट्-सङ्गीतसमारोहं द्रष्टुं नीतवान्, सा च अवदत्, पिता, अहं वृद्धः सन् टेलर-स्विफ्ट् इव भवितुम् इच्छामि।

अहं अवदम्, त्वं न शक्नोषि, तत् भवतः कृते असम्भवम्। सा चिन्तयित्वा अवदत्, ठीकम्, तर्हि यदा अहं वृद्धः भविष्यामि तदा अहं आशासे यत् जनाः अगस्त चान् जुकरबर्ग् (xiao zuckerberg इत्यस्य पुत्रीयाः नाम) इव भवितुम् इच्छन्ति। अहं चिन्तितवान्, महान्।परेषां सफलताविफलताभ्यां शिक्षन्तु, परन्तु स्वकार्यं कुरुत।

डेविड् रोसेन्थल् : मम इदं उद्धरणं बहु रोचते, इदं सम्यक् अन्तम् अस्ति।