समाचारं

थण्डरबर्ड इनोवेशन ली होङ्ग्वेई : मेटा स्वप्नानां निर्माणं करोति, एआर चक्षुषः भविष्यं च चीनदेशे भवितुम् अर्हति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक |

सम्पादक |

२६ सितम्बर दिनाङ्के प्रातः एकवादने, बीजिंगसमये वार्षिकं मेटा कनेक्ट् आधिकारिकतया आयोजितम् आसीत् नवीनतमक्वेस्ट् श्रृङ्खलायाः हेडसेट्-रे-बैन् मेटा-श्रृङ्खला-उत्पाद-पङ्क्ति-अद्यतनस्य अतिरिक्तं मेटा-इत्यनेन सार्वजनिकरूपेण दशवर्षेभ्यः अधिकेभ्यः... प्रथमवारं एआरक्षेत्रे अनुसन्धानं विकासं च परिणामः - एआर चक्षुषः आद्यरूपः ओरियनः।

पारम्परिकचक्षुषः रूपस्य उपयोगेन पूर्वस्य एमआर-हेडसेट्-मध्ये केवलं यत् प्रदर्शनं अनुभवं च भवितुम् अर्हति स्म, तत् चुनौतीं दत्त्वा, ओरियनस्य उद्भवः सम्पूर्ण-उद्योगस्य कृते ब्लॉकबस्टरस्य बराबरः अस्ति, यत् एप्पल्-विजन-प्रो-इत्यस्य इव विषयं चर्चां च प्रेरयति

घरेलु एआर उद्योगे महत्त्वपूर्णः खिलाडी इति नाम्ना थण्डर्बर्ड इनोवेशन स्वाभाविकतया बहिः जगतः बहु ध्यानस्य विषयः अभवत्, भवेत् मेटा इत्यस्य नूतनानां उत्पादानाम् विषये तस्य दृष्टिकोणाः अथवा तस्य भविष्यस्य हार्डवेयर उत्पादनियोजनम्।

२७ सितम्बर् दिनाङ्के सायं गीक् पार्कस्य संस्थापकः अध्यक्षः च झाङ्ग पेङ्गः, थण्डर्बर्ड इनोवेशनस्य संस्थापकः मुख्यकार्यकारी च ली होङ्ग्वेइ इत्यनेन गीक् पार्क वीचैट् सार्वजनिकलेखे लाइव् प्रसारणं कृत्वा अस्मिन् मेटा कनेक्ट् सम्मेलने घोषितस्य ओरियन-प्रोटोटाइपस्य विषये चर्चां कृतवन्तौ , तथा च thunderbird innovation एआर चश्मा उत्पादक्षेत्रस्य विन्यासस्य योजनायाः च विस्तरेण चर्चा कृता ।

अस्मिन् मेटा कनेक्ट् सम्मेलने प्रकटितसूचनानुसारं ओरियन इत्यनेन एआर उद्योगे प्रायः सर्वाणि अत्याधुनिकसमाधानं एकीकृतम् अस्ति: माइक्रोएलईडी प्रदर्शनं, सिलिकॉन कार्बाइड् सामग्रीषु आधारितं ऑप्टिकल वेवगाइड समाधानं, एआइ कार्याणां अन्त्यपक्षीयं एकीकरणं, "सहजीवनम्" च अथवा प्रतिस्थापनम्" मोबाईलफोनेन सह। ” सम्बन्धस्य चर्चा। वस्तुतः "अग्रिमपीढीयाः सामान्यगणनामञ्चस्य" उद्भवः पूर्वमेव आसन्नः अस्ति ।

ली होङ्ग्वेइ इत्यस्य मतं यत् ओरियन-प्रभावः शीतलः दृश्यते, परन्तु अद्यापि सः "वर्षत्रयानन्तरं उत्पादः" अस्ति । यदि orion "apple vision pro" इत्यस्य ar संस्करणं भवति तर्हि thunderbird नवीनतादलः, यः बहुवर्षेभ्यः समानं तकनीकीमार्गं विन्यस्यति, "vision" इत्यस्य चीनीयसंस्करणं निर्मातुम् आशास्ति यत् उपभोक्तारः वर्षस्य अन्तः एव क्रेतुं शक्नुवन्ति।

एआर उद्योगे उद्योगस्य अग्रणीषु अन्यतमः इति नाम्ना ली होङ्गवेई इत्यस्य मतं यत् थण्डर्बर्ड् सहितं चीनीय एआर ब्राण्ड्-समूहानां कृते आगामिदशके "व्यक्तिगतसामान्य-उद्देश्य-कम्प्यूटिंग-यन्त्राणां" पुनः परिभाषां कर्तुं अस्य अवसरस्य पूर्वं उत्पादस्य ए.आइ.-क्षमतायाः च एकीकरणे महती क्षमता अस्ति ये लाभाः पाश्चात्यसमकक्षेभ्यः न नष्टाः भवन्ति।

एआर चक्षुषः क्षेत्रे न केवलं ताराणां उपरि दृष्टिः आवश्यकी भवति, अपितु एआर तथा एआइ कार्याणां गहनतया एकीकरणस्य माध्यमेन उपयोक्तृणां दैनन्दिनजीवने अपि एआर चक्षुषः यथार्थतया उपयोक्तृणां दैनन्दिनजीवने प्रवेशं कर्तुं शक्नुवन्ति।

अस्मिन् लाइव-प्रसारणे न केवलं नूतन-एआर-चश्मा-उत्पादानाम् चर्चा, तकनीकी-विश्लेषणं च अभवत्, अपितु ली होङ्ग्वेई-इत्यनेन प्रथमवारं सार्वजनिकरूपेण नूतन-उत्पाद-योजनायाः प्रकटीकरणं कृतम्: थण्डरबर्ड-इनोवेशन-इत्यनेन भविष्ये न केवलं ओरियन-आकारस्य एआर-चश्मा-उत्पादानाम् निर्माणं भविष्यति , परन्तु ray -ban meta’s ai smart glasses product इत्यस्य सदृशेन आकारेण ar glasses उत्पादान् अपि विमोचयिष्यति।

एआर चक्षुषः "आगामिदशकं" आधिकारिकतया आरभ्यतुं पूर्वं, ओरियन तथा थण्डर्बर्ड एक्स३ इत्येतयोः माध्यमेन, अधुना वयं कियत् दूरं भविष्यं द्रष्टुं शक्नुमः?

केचन रोचकाः बिन्दवः : १.

मेटा इत्यस्य ओरियन-उत्पादस्य विमोचनस्य मूलं सर्वेभ्यः सिद्धं कर्तुं यत् एआर-चक्षुषः विषये सर्वेषां कल्पना साकारं कर्तुं शक्यते इति ।

मनुष्याणां सूचनाप्राप्त्यर्थं मुख्यः मार्गः, प्रायः ८०% सूचनाः दृष्टेः माध्यमेन प्राप्यन्ते प्रदर्शनप्रौद्योगिक्याः विकासेन सह एषः अनुपातः अधिकः भवितुम् अर्हति ।

एआर इत्यस्य अन्तर्निहितं तर्कं यथार्थं यथार्थं च एकीकृत्य स्थापयति, यत् निर्धारयति यत् एआर चक्षुषः ऑप्टिकल डिस्प्ले इत्यस्य मान्यताप्राप्तः परमसमाधानः अस्ति - माइक्रो एलईडी + ऑप्टिकल वेवगाइड प्रौद्योगिकी।

ओरियनस्य कृते ७ कॅमेरा आवश्यकाः सन्ति, यस्य अर्थः न भवति यत् सर्वेषां एआर चक्षुषः ७ कॅमेरा आवश्यकाः सन्ति ।

आगामिवर्षे मेटा ओरियनस्य क्रेतुं योग्यं संस्करणं न भविष्यति इति प्रायः शतप्रतिशतम् निश्चितम् अस्ति । परन्तु thunderbird x3 अस्य वर्षस्य अन्ते यावत् सामूहिकनिर्माणे गमिष्यति।

ओरियनः एआर चक्षुषः विजन प्रो अस्ति, यदा तु थण्डर्बर्ड् एक्स ३ विजन इव अधिकं अस्ति ।

एआर-क्षेत्रे सम्भवति यत् चीनीयकम्पनयः अमेरिकनकम्पनयः च मिलित्वा उद्योगस्य विकासस्य नेतृत्वं करिष्यन्ति, उद्योगस्य विस्फोटं च आनयिष्यन्ति। चीनदेशस्य कम्पनयः पूर्वमेव वा अधिकतया वा एतां भूमिकां निर्वहन्ति इति अपि सम्भवति ।

गीक् पार्क इत्यनेन संकलितस्य लाइव् प्रसारणस्य पाठः निम्नलिखितम् अस्ति ।

01

ओरियन प्रमाण

एआर कल्पनायाः सम्भावनाः

झाङ्ग पेङ्ग : १.अहं मन्येभव्यं निश्चितम्भवान् प्रथमवारं एतत् मेटा सम्मेलनं दृष्टवान् अस्य सम्मेलनस्य विषये भवतः का धारणा अस्ति।

ली होङ्गवेई : १.प्रथमं अहं मन्ये एतत् सम्मेलनं तु अत्यन्तं रोचकम् अस्ति, तथा च स्थले अन्तरक्रियाशीलं प्रदर्शनं अतीव प्रभावी अस्ति। जुकरबर्ग् इत्यनेन अपि उक्तं यत् प्रस्तुतिः समस्याः अवश्यमेव सन्ति, परन्तु मूलभूतं प्रस्तुतिः सुचारुतया अभवत् । एआर उद्योगे अभ्यासकारिणः इति नाम्ना वयं ओरियन-उत्पादानाम् विमोचनार्थं प्रतीक्षामहे। वयं पूर्वं उत्पादस्य विषये बहु किमपि जानीमः, परन्तु अद्यापि तस्य प्रक्षेपणं द्रष्टुं रोमाञ्चकं भवति। एआर-उद्योगस्य कृते एषः अतीव महत्त्वपूर्णः क्षणः अस्ति यत् एआर-विषये सर्वेषां कल्पनाः साकाराः भवितुम् अर्हन्ति इति सिद्धयति ।

झाङ्ग पेङ्ग : १.होङ्गवेइ इत्यादीनां उद्योगस्य अन्तःस्थानां कृते किमपि नवीनं न स्यात् इति मम विश्वासः अस्ति यत् होङ्ग्वेई पूर्वमेव जानाति स्म यत् ते सभायाः पूर्वं किं वक्तुं गच्छन्ति स्म, परन्तु वयं तदपि अन्धकारे एव स्थापिताः आसन्। एतत् सम्मेलनं पश्यन्तः वयं मन्यामहे यत् त्रयः पक्षाः सन्ति येषां विषये ध्यानं दातव्यम्।

प्रथमः,वि.आरअस्य यन्त्रस्य प्रौद्योगिक्यां कोऽपि महत्त्वपूर्णः सुधारः नास्ति, परन्तु सस्तां यन्त्रं प्रक्षेपितम्, यस्य मूल्यं २९९ डॉलर अस्ति । वयं अनुमानं कुर्मः यत् एतस्य अर्थः भवितुम् अर्हति यत् मेटा उपकरणानां प्रचारं कर्तुं आशास्ति तथा च वीआर सामग्रीपारिस्थितिकीतन्त्रस्य स्वस्थविकासं प्रवर्धयितुं शक्नोति। vr-यन्त्रे इदं बहु प्रयत्नः न करोति, येन इदं लघुतरं, लघुतरं, उत्तमप्रदर्शनयुक्तं च भवति ।

रे-बैन् मेटा अपि उत्पादानाम् नूतना पीढी - श्रव्यचक्षुः प्लस् कॅमेरा, हार्डवेयर उन्नयनस्य उपरि बलं न ददाति इति दृश्यते, अपितु प्रदर्शयतिधारणीययन्त्रेषु अनुप्रयोगाः। यद्यपि अस्य प्रदर्शनकार्यं नास्ति तथापि एआइ-प्रौद्योगिक्याः उत्तमः उपयोगः कथं करणीयः इति दर्शयितुं ध्वनिस्य उपयोगं अन्तरक्रियायाः वितरणस्य च साधनरूपेण करोति । एतत् वस्तुतः अतीव स्पष्टम् अस्ति तथा च एषा प्रवृत्तिः द्रष्टुं शक्यते। चीनदेशे अपि तीव्रगत्या वर्धमानम् इति कथ्यते, आगामिवर्षे देशे बहवः तत्सम्बद्धाः उत्पादाः प्रादुर्भवन्ति इति अपेक्षा अस्ति ।

अवश्यं सर्वेषां ध्यानं ओरियन-यन्त्रे अधिकं केन्द्रितम् अस्ति । विमोचनस्य अनन्तरम् अपि अहं तत् वस्तुतः न अवगच्छामि यतोहि एतत् vision pro इव तत्क्षणमेव क्रयणार्थं उपलब्धं नासीत् वयं श्रुतवन्तः यत् orion इत्यस्य मूल्यं दशसहस्राणि डॉलरं भवितुम् अर्हति तथा च हस्तेन निर्मितमिव अनुभूतम्।

ओरियन उपकरण आरेख:चित्र स्रोत: मेटा

अस्मिन् स्तरे एतादृशं उत्पादं विमोचयन् मेटा किं वक्तुं प्रयतते? भवतु नाम सर्वेषां अवगमनं वर्धयितुंए.आरविश्वासः, परन्तु तस्मिन् विशेषः बलः अस्ति वा ? भवन्तः orion इति उत्पादं कथं अवगच्छन्ति ? कस्मिन् चरणे अस्ति ? किमर्थम् इदानीं मेटा अस्मान् एतत् उत्पादं दर्शयति यत् वयं उपयोक्तुं न शक्नुमः?

ली होङ्गवेई : १.खैर, अवश्यं वयम् अपि अनुमानं कुर्मः, किञ्चित् अधिका सूचना (सर्वेभ्यः अपेक्षया) जानीमः स्यात्। अहं स्वयमेव मन्ये यत् यदा मेटा एतत् उत्पादं विमोचयति तदासर्वेभ्यः महत्त्वपूर्णं यत् सर्वेषां कृते अस्ति इति सिद्धं करणीयम् ए.आर चक्षुषा यत् किमपि स्वप्नं पश्यसि तत् सर्वं साध्यम् अस्ति। प्रौद्योगिक्याः सफलताः प्राप्ताः अधुना सम्भवति च. एकतः उद्योगस्य आत्मविश्वासं वर्धयितुं, अपरतः सम्पूर्णस्य उद्योगस्य विकासस्य प्रवर्धनार्थं च । मेटा इत्यनेन सम्पूर्णस्य उद्योगशृङ्खलायाः द्रुतविकासं चालयितुं एतत् उत्पादं प्रारब्धम् । ओरियनस्य मुक्तिः न भवति इति मुख्यकारणं उच्चमूल्यं भवति, यत् आपूर्तिशृङ्खलायाः परिपक्वतायाः निकटतया सम्बद्धम् अस्ति महत्तमः भागः सिलिकॉन् कार्बाइड् प्रकाशिकतरङ्गमार्गदर्शकः अस्ति मूल्यनिवृत्त्यर्थं सिलिकॉन् कार्बाइड् ऑप्टिकल तरङ्गमार्गदर्शिकानां उपयोगं वर्धयितुं अधिकानि अनुप्रयोगपरिदृश्यानि विस्तारयितुं सम्पूर्णस्य उद्योगस्य संयुक्तप्रयत्नस्य आवश्यकता वर्तते, येन व्ययः न्यूनीभवति

अवश्यं मेटा इत्यनेन एक्सआर क्षेत्रे बहु निवेशः कृतः अस्ति । मेटा वीआर इत्यस्मात् एआर विषये अधिकं आशावादी अस्ति। जुकरबर्ग् इत्यनेन अनेकेषु साक्षात्कारेषु उल्लेखः कृतः यत् एआर सामान्यगणनामञ्चस्य अग्रिमपीढी अस्ति तथा च नूतनं अन्तर्जालपारिस्थितिकीतन्त्रं निर्मातुम् अपेक्षितम् यत् मोबाईलफोनविपण्यस्य आकारस्य बराबरम् अस्ति मेटा इत्ययं दृष्टिः साकारं कर्तुं परिश्रमं कुर्वन् अस्ति यत् क्वेस्ट् 2 इत्यस्य आरम्भात् बहुपूर्वं आरब्धम् आसीत्, मेटा इत्यस्य मतं यत् एतत् जनसामान्यं प्रति दर्शयितुं समयः अस्ति। यदि कश्चन कम्पनी, दलं वा व्यक्तिः दशवर्षेभ्यः उत्पादस्य विकासं कुर्वन् अस्ति तथा च वास्तवतः तस्य कार्यं सुष्ठु भवति इति अनुभवति तर्हि इदानीं तत् दर्शयितुं युक्तियुक्तः निर्णयः अस्ति।

झाङ्ग पेङ्ग : १.होङ्ग्वेइ इत्यनेन उल्लिखिताः बिन्दवः अतीव महत्त्वपूर्णाः सन्ति, मेटा च ओरियन इत्यस्य प्रदर्शनेन सम्पूर्णस्य उद्योगस्य आत्मविश्वासं वर्धयितुं आशास्ति । अहं बहु सम्यक् अवगच्छामि यत् उत्पादानाम् व्ययप्रभाविणः उपलब्धानां च कृते आपूर्तिशृङ्खलायां विश्वासः महत्त्वपूर्णः अस्ति। यद्यपि एप्पल् इत्यस्य विजन प्रो महत् अस्ति तथापि तस्य विमोचनेन उद्योगशृङ्खलायाः विश्वासः शीघ्रमेव वर्धितः । यावत् दिग्गजाः एतत् कर्तुम् इच्छन्ति इति वदन्ति तावत् एषा दिक् तेषां सहमतिः अस्ति, तस्याः कर्षणं निश्चितरूपेण भविष्यति।

गहनतया अवलोकयामः यत् ओरियन-उत्पादे काः प्रौद्योगिकयः सम्भवाः इति सिद्धाः अभवन् । काः प्रौद्योगिकीः कार्यान्वितुं मेटा सन्तिए.आरदृष्टिः भग्नं भवितुमर्हति, अधुना प्रौढपदं प्राप्तवती?

ली होङ्गवेई : १.साधु, अनेके पक्षाः सन्ति । वस्तुतः वयं गतवर्षे thunderbird x2 इत्यस्य प्रक्षेपणसमये प्रथमविषये चर्चां कृतवन्तः एव । प्रथमं चक्षुषः रूपेण भवितुमर्हति। इदं वायरलेस् भवितुमर्हति, अन्तः चिप्, बैटरी च युक्तं भवेत्, येन जनाः दीर्घकालं यावत् आरामेन धारयितुं शक्नुवन्ति ।

द्वितीयं चक्षुषः धारयन्ते सति तेषां वास्तविकजगत् स्पष्टतया द्रष्टुं शक्नुवन्ति, स्पष्टानि होलोग्राफिकप्रतिमानि च प्रदर्शयितुं शक्नुवन्ति । यदि उपयोक्ता वास्तविकं जगत् द्रष्टुं न शक्नोति तर्हि एतत् vr-यन्त्रम् अस्ति; आशास्महे यत् वास्तविकं जगत् दृष्ट्वा दृश्यबाधा वा हानिः वा न भविष्यति तस्मिन् एव काले चित्राणि प्रदर्शयन्ते सति चित्रं पर्याप्तं स्पष्टं, पर्याप्तं विशालं, 3d होलोग्राफिकं च भवेत् । अतः ऑप्टिकल् डिस्प्ले प्रौद्योगिक्यां बहु किमपि कर्तव्यम् अस्ति ।

तृतीयम्, चक्षुषः उपरि सर्वोत्तम-मानव-कम्प्यूटर-अन्तर्क्रिया-विधिः इति विषये सामान्यतया सर्वे सहमताः यत् नेत्र-गतिम् प्लस् इशाराः अतीव स्वाभाविकः कुशलः च अन्तरक्रिया-विधिः अस्ति इति विजन प्रो अपि एतत् अन्तरक्रिया-विधिं स्वीकुर्वति वा इति। नेत्रस्य गति + इशारा-अन्तर्क्रियायाः संकुचितरूपेण साक्षात्कारं कुर्वन्तु। एषः महत्त्वपूर्णः प्रश्नः यतः विजन प्रो इशार-अन्तर्क्रियायै बहूनां कैमराणां उपयोगं करोति तथा च हेल्मेट्-रूपेण बाह्य-बैटरी अस्ति ओरियनः चक्षुषः अपि तथैव कार्यक्षमतां प्राप्तुं शक्नोति इति सिद्धं कृतवान् ।

चतुर्थं, एतादृशानां चक्षुषः दृढक्षमता अस्ति यत् एतत् न केवलं मोबाईल-फोने दृश्यानां श्रृङ्खलां साक्षात्कर्तुं शक्नोति, अपितु आभासी-वास्तविकता-एकीकरणं अपि प्राप्तुं शक्नोति । किं तस्य चिप्, विद्युत्-उपभोगः, तापन-समस्याः च समाधानं कर्तुं शक्यन्ते ? एतदपि अतीव महत्त्वपूर्णम् अस्ति वस्तुतः स्वनिर्धारितचिप्स इत्यादयः अनुकूलितघटकाः बहु सन्ति । उद्योगस्य दृष्ट्या तेषां कोर वर्चुअल् तथा रियल फोकस संयोजन एल्गोरिदम् इत्यस्य शक्ति-उपभोगः महत्त्वपूर्णतया न्यूनीकृतः अस्ति ।

अवश्यं, अन्यः महत्त्वपूर्णः पक्षः अनुप्रयोगपारिस्थितिकी अस्ति उपर्युक्तानि वस्तूनि एआर चक्षुषः साक्षात्कारं कर्तुं शक्यन्ते वा इति। अस्मिन् क्षणे ओरियनः तस्मिन् अन्तिमे बिन्दौ बहु न करोति तथा च केचन लघुक्रीडाः भवितुम् अर्हन्ति। परन्तु अहं मन्ये यत् कस्यापि उद्योगस्य कृते प्रथमं अस्माकं कृते अतीव उत्तमं सम्पूर्णं उत्पादं वा सरलं हार्डवेयर-उत्पादं वा भवितुमर्हति, ततः पारिस्थितिकीतन्त्रस्य विकासं प्रवर्धनीयम् | एषः उद्योगविकासस्य सामान्यनियमः अपि अस्ति ।

02

ए आर चक्षुषः, २.

अग्रिमपीढी सामान्यगणनामञ्चः

झाङ्ग पेङ्ग : १.अधुना एवत्वया परिभाषितम्ओरियनः अस्य उत्पादस्य अर्थः । ओरियनस्य विस्तरेण विच्छेदनात् पूर्वं अहं मन्ये अस्माभिः एकं आधारं स्पष्टीकर्तुं आवश्यकम् यत् किम् अस्तिए.आरचषकाः? रियलिटी लैब्स् इत्यत्र जुकरबर्ग् इत्यस्य महत् निवेशः तत् दर्शयतिमेटा इत्यस्य रणनीत्यां चक्षुषः महत्त्वपूर्णां भूमिकां निर्वहति । कनेक्ट् सम्मेलने मेटा न केवलं एआइ-चक्षुषः प्रदर्शनं कृतवान्, अपितु रे-बैन् मेटा इत्यादीनां उत्पादानाम् अपि प्रदर्शनं कृतवान् यद्यपि ते रूपेण भिन्नाः आसन् तथापि कार्ये ते महत्त्वपूर्णतया भिन्नाः आसन् ।

अतः अहं प्रसन्नं कर्तुम् इच्छामित्वम्‌प्रथमं अस्माकं कृते परिभाषयतुए.आरचक्षुषः अवधारणा, तथा च मेटा अस्मिन् क्षेत्रे किमर्थम् एतावत् बहुधा प्रवृत्तः अस्ति।

ली होङ्गवेई : १.मेटा एआर चक्षुषः एतावत् परिश्रमं करोति इति मम मतं यत् एआर चक्षुषः सामान्यगणनामञ्चस्य अग्रिमपीढी अस्ति - एतत् स्मार्टफोनस्य अग्रिमपीढी अस्ति। एकदा जुकरबर्ग् इत्यनेन केषुचित् पोड्कास्ट्-मध्ये एतस्य उल्लेखः कृतः सः अवदत् यत् यदा वयं फेसबुक् आरब्धवन्तः तदा मोबाईल-फोन-उद्योगः मूलतः तुल्यकालिकरूपेण परिपक्वः आसीत् । तेषां फेसबुकस्य स्थापना मूलतः स्मार्टफोनस्य विकासेन सह समन्वयिता आसीत् सः मन्यते स्म यत् सः मोबाईलफोनानां कृते सार्वभौमिकं कम्प्यूटिंग् मञ्चं निर्मातुं अवसरं त्यक्तवान् इति।

अतः यदा फेसबुकः तुल्यकालिकरूपेण सुस्थापितः आसीत् तदा सः सामान्यगणनामञ्चानां अग्रिमपीढीं विन्यस्तुं आरब्धवान् । एआर चक्षुः सार्वभौमिकगणनामञ्चानां अग्रिमपीढी इति मन्यते, एतत् उत्पादं विश्वे सर्वेभ्यः प्रभावितं करिष्यति, यस्य यातायातवितरणे महत्त्वपूर्णः व्यावसायिकः प्रभावः भवति एप्पी-मैट्रिक्स-कम्पनीरूपेण मेटा-संस्थायाः एप्प-वितरणं वस्तुतः एप्पल्-गुगल-इत्यादिभिः स्मार्टफोन-कम्पनीभिः प्रभावितं भवति । अतः मेटा स्वस्य अग्रिम-पीढीयाः सामान्य-उद्देश्य-गणना-मञ्चस्य निर्माणं कर्तुम् इच्छति इति सम्यक् अर्थः अस्ति ।

एआर चक्षुः किमर्थं अग्रिमपीढीयाः सामान्यगणनामञ्चः इति विषये विस्तरेण वदामः । यदि वयं रेखां आकर्षयामः, क्षैतिज-अक्षः आभासी/आभासी-वास्तविकता-एकीकरणं, ऊर्ध्वाधर-अक्षः च एआइ-सन्निधिः अभावः वा, तर्हि वयं एकं प्रतिरूपं ज्ञातुं शक्नुमः : पूर्वं पीसी-मोबाईल-फोनयोः महत्त्वपूर्णौ लक्षणौ आस्ताम्

प्रथमं आभासीजगत् वास्तविकजगत् पृथक् भवति । उदाहरणरूपेण मोबाईल-फोनं गृह्यताम्, यदा भवतः मोबाईल-फोनः भवतः गन्तव्यं भवतः पुरतः स्थितं भवनम् इति सूचयितुं शक्नोति, परन्तु यदा भवतः त्रयाणां अचिह्नितभवनानां सम्मुखीभवति तदा भवतः गन्तव्यं कः भवनः इति निर्धारयितुं न शक्नोति यदा कस्मिन्चित् चौराहे भवति तदा यदि जीपीएस-संकेतः पर्याप्तं सटीकः नास्ति तर्हि प्रायः अस्माकं कृते चौराहे कुत्र स्मः इति सम्यक् निर्धारयितुं कठिनं भवति । यतो हि आभासी-अङ्कीय-जगत् वयं यस्मिन् वास्तविक-जगति जीवामः तस्य च मध्ये अन्तरं वर्तते । मया तान् एकत्र हस्तचलितरूपेण नक्शाङ्कितव्याः, येन निःसंदेहं उपयोगस्य व्ययः वर्धते ।

परन्तु यदि वयं आभासीजगत् यथार्थजगत् च एकीकरणं प्राप्तुं शक्नुमः तर्हि सम्पूर्णं अन्तर्जालपारिस्थितिकीतन्त्रं नूतनस्तरं प्रति उन्नतिं कर्तुं शक्नुमः तथा च आभासीतां वास्तविकतायां निर्विघ्नतया एकीकृत्य स्थापयितुं शक्नुमः। उदाहरणरूपेण नेविगेशनं गृह्यताम् यदा वयं गच्छामः तदा पारम्परिकः नेविगेशन-अनुप्रयोगः पटले डिजिटल-बाणं प्रदर्शयितुं शक्नोति यत् अस्मान् कुत्र गन्तव्यम् इति। परन्तु यदि अस्माकं पुरतः त्रीणि अचिह्नितानि भवनानि सन्ति तर्हि वयं निश्चयं कर्तुं न शक्नुमः यत् कः अस्माकं गन्तव्यः अस्ति। अस्मिन् सन्दर्भे एआर-चक्षुः प्रत्यक्षतया प्रत्येकस्मिन् भवने आभासीनामानि स्थापयितुं शक्नोति, अधिकानि सूचनानि अपि प्रदर्शयितुं शक्नोति । आभासीयवास्तविकतायाः एतत् एकीकरणं अत्यन्तं महत्त्वपूर्णम् अस्ति ।वज्रपक्षीनवोन्मेषणमिशनं "कल्पना वास्तविकता, अन्तरिक्षं चतुरतरम्", तस्य अर्थः एव. अस्य अर्थः अस्ति यत् आभासीयवास्तविकतायाः एकीकरणद्वारा वयं अस्माकं कल्पनायां विद्यमानाः वस्तूनि वास्तविकजगति आनेतुं शक्नुमः । वयं जानीमः यत् टीवी-मध्ये अथवा मोबाईल-फोनेषु वयं ये तारा: पश्यामः ते केवलं चित्राणि एव सन्ति, परन्तु यदि वयं एआर-चक्षुषः धारयामः, तारकस्य आभासी-प्रतिबिम्बं च अस्माकं पुरतः दृश्यमानं पश्यामः तर्हि तत् अधिकं वास्तविकं दृश्यते यतोहि तत् वास्तविकवातावरणे स्थापितं भवति |. मध्यं।

यथा पूर्वं चर्चा कृता, एआर प्रौद्योगिक्याः कारणात् भवनेषु लेबल् द्रष्टुं शक्नुमः ये स्वयमेव लोड् भवन्ति । एषः एकः आयामः, वास्तविकतायाः आभासीत्वस्य च एकान्तवासः, अथवा एकीकरणम्। अन्यः अपि आयामः अस्ति यः एआइ इत्यस्य आयामः अस्ति ।

यद्यपि पूर्वं पीसी, मोबाईलफोनेषु च कतिपयानि कम्प्यूटिंग् क्षमतानि आसन् तथापि ते एआइ कृते न निर्मिताः आसन् । अद्यत्वे एआइ-प्रौद्योगिक्याः विकासेन वयं विविध-एआइ-पीसी-स्मार्टफोन्-इत्येतयोः उद्भवं दृष्टवन्तः । तथापि एआइ शक्तिशाली अस्ति, सर्वोत्तमः वाहकः कः ? वस्तुतः चक्षुः एव भवेत् ।

एआर चक्षुः भवन्तः यत् पश्यन्ति तत् द्रष्टुं शक्नुवन्ति, भवन्तः यत् शृण्वन्ति तत् श्रोतुं शक्नुवन्ति, वयं यत् पश्यामः शृणोमः च तत् ai प्रणाल्यां निवेशयितुं शक्नुवन्ति । एआइ-प्रणाल्याः संसाधनानन्तरं परिणामाः भवतः नेत्रयोः कर्णयोः च पुरतः वास्तविकसमये प्रदर्शयितुं शक्यन्ते । अतः यदि वयं चतुर्भुजचित्रं निर्मामः तर्हि वयं पश्यामः यत् एआर-चक्षुः, एकीकृत-एआइ-युक्ताः एआर-चक्षुः च अस्य चतुर्भाग-चित्रस्य उपरि दक्षिणकोणे स्थिताः सन्ति एआइ तथा एआर इत्येतयोः एकीकरणेन न केवलं अतीतानां उपकरणानां अधिककुशलतां करोति, अपितु पूर्णतया भिन्नं, उन्नतं, समृद्धतरं च दृश्यपारिस्थितिकीतन्त्रं निर्माति एआर चक्षुः सामान्यगणनामञ्चरूपेण कार्यं करोति इति एतत् महत्त्वपूर्णं कारणम् ।

अन्तर्जालभविष्यद्वादिना केविन् केली इत्यनेन स्वस्य नवीनतमपुस्तके "the world in 5000 days" इति अतीव स्पष्टतया एतत् व्याख्यातं, "वयं नूतनं विशालं मञ्चं प्रवर्तयितुं प्रवृत्ताः स्मः, विश्वस्य सर्वं च ai इत्यनेन सह सम्बद्धं भविष्यति। digital world perfectly integrated with the real जगत्, एतत् वयं एआर अथवा दर्पणजगत् कृते नूतनं मञ्चं वदामः” इति ।

अवश्यं यदि वयं एआर इत्येतत् अग्रिमपीढीयाः सामान्यगणनामञ्चं मन्यामहे तर्हि अग्रिमपदार्थाः अतीव महत्त्वपूर्णाः भविष्यन्ति । वयं कथं अग्रिमपीढीयाः सार्वत्रिकगणनामञ्चानां निर्माणं कुर्मः? अवश्यम् अत्र यत् अतीव महत्त्वपूर्णं तत् प्रौद्योगिकी-सफलतायाः विषयः अस्ति । माङ्गल्यं सर्वदा एव आसीत् - पूर्वं एआर-चक्षुषः सम्भाव्यप्रयोगस्य विषये चलच्चित्रेषु, उपन्यासेषु, अन्येषु माध्यमेषु च व्यापकरूपेण चर्चा कृता, प्रत्याशितश्च आसीत् अतः एतानि प्रौद्योगिकी-सफलतानि प्राप्तुं विशेषतया महत्त्वपूर्णम् अस्ति, अस्माभिः सह मेटा-संस्थायाः अस्मिन् विषये महती प्रगतिः अभवत् । उपर्युक्तं ओरियन इत्यादिभिः उत्पादैः प्रदर्शितानां तान्त्रिकक्षमतानां मूल्यम् अस्ति ।

झाङ्ग पेङ्ग : १.यत् शृणोमि तस्मात् अहं अनुमानं कर्तुं न शक्नोमि यत् दशवर्षपूर्वं यदा जुकरबर्ग् ओकुलस् इत्यस्य अधिग्रहणं कृतवान् तदा तस्य एतादृशी योजना आसीत्, परन्तु मेटा इति कारणतः एक्सआर, एक्सआर क्षेत्रेषु निवेशः दीर्घकालीनः भवति, दशवर्षपर्यन्तं च भवति, येन ज्ञायते यत् ते वास्तवमेव स्मार्टयन्त्राणां अग्रिमपीढीं लक्ष्यं कुर्वन्ति।

अन्ततः अहं iphone युगं त्यक्तवान् तथा च steve jobs इत्यनेन सह तुलना कर्तुं कोऽपि उपायः नास्ति, परन्तु अग्रिमे समये अपि प्रयासं कर्तुं शक्नोमि।

ली होङ्गवेई : १.आम्‌।

03

अर इति

सत्यं "वास्तविकता-वास्तविकतायोः संलयनम्" ।

झाङ्ग पेङ्ग : १.जुकरबर्ग् प्रथमं आरब्धवान् वि.आरमेटावर्स्अभ्यासं आरभ्य सः आशास्ति यत् सर्वेषां गहनतया प्रवेशेन सह अङ्कीयजगति प्रवेशः, अनुभवस्य च दृढतरः भावः च भवति।त्वं कः असिसहमतिम् अङ्गीकुर्वन्तिएषः दृष्टिकोणः अस्ति रे-बैन् मेटा, ओरियन च द्वौ अपि स्तःए.आरप्रौद्योगिक्याः भिन्नाः अभिव्यक्तिः, ते हल्क-भारयुक्तं संयोजनं निर्मान्ति, रे-बैन् मेटा संक्रमणकालीन-चरणस्य प्रतिनिधित्वं कर्तुं शक्नोति, ओरियनः च परम-लक्ष्यस्य प्रतिनिधित्वं कर्तुं शक्नोति

अन्यः प्रश्नः अस्ति यत् एतत् दर्शयितुं किमर्थम् एतावत् क्लिष्टम् अस्ति ? एतावता वर्षेभ्यः सर्वे परिश्रमं कुर्वन्तः ओरियन-नगरे प्रदर्शन-प्रौद्योगिकी कथं प्रयुक्ता? भविष्ये अस्य प्रौद्योगिक्याः व्ययः न्यूनः न्यूनः भवितुम् अर्हति वा ? व्यक्तिगतगणनाकेन्द्राणां कृते मोबाईलफोनेन सह यथार्थतया स्पर्धां कर्तुं कियत्कालं यावत् समयः स्यात्?

ली होङ्गवेई : १.अहं पेङ्गभ्रात्रा सह सहमतः यत् प्रदर्शनकार्यं विना चक्षुः अपि संवर्धितवास्तविकतायन्त्ररूपेण गणयितुं शक्यते। परन्तु यदि वयं एआर इत्यस्य परिभाषां अधिकं कठोररूपेण कुर्मः तर्हि वयं चिन्तयामः यत् केवलं ताः प्रौद्योगिकीः ये आभासीसूचनाः वास्तविकजगत् च निर्विघ्नतया एकीकृत्य उपयोक्तुः दृष्ट्या एकरूपेण पश्यन्ति, तेषां नाम संवर्धितवास्तविकता इति वक्तुं शक्यते

एषः परिभाषा-कठोरतायाः विषयः अस्ति । यदि वयं यथार्थतां संवेदयति स्मरणं च प्रदातुं प्रौद्योगिकीम् संवर्धितवास्तविकता इति मन्यामहे तर्हि सा व्यापकपरिभाषा अस्ति या मया स्वीकारणीया इति मन्यते। परन्तु एतया परिभाषया मोबाईल-नक्शा-अनुप्रयोगाः अपि संवर्धित-वास्तविकता-रूपेण गणयितुं शक्यन्ते यतोहि ते अस्मान् अतिरिक्त-सूचनाः प्रदास्यन्ति । यदा वयं इलेक्ट्रॉनिकनक्शान् पश्यामः, भवेत् तत् google maps अथवा amap, तदा ते वास्तविकतायाः वर्धनं प्रदास्यन्ति, अधिकानि सूचनानि च दर्शयन्ति। एषः परिभाषा-भेदयोः प्रश्नः अस्ति ।

अन्यः विषयः अस्ति यत् उद्योगविकासः प्रायः रात्रौ एव न भवति, अपितु क्रमिकविकासप्रक्रिया एव भवति । प्रक्रिया प्रायः भविष्यस्य कल्पनाया आरभ्यते यस्मिन् विविधाः प्रौद्योगिकीः समाविष्टाः सन्ति । एताः प्रौद्योगिकीः भिन्नवेगेन परिपक्वाः भवन्ति, तथा च विद्यमानाः उपयोक्तृआवश्यकताभिः सह मिलित्वा प्रथमाः परिपक्वाः प्रौद्योगिकीः तथाकथिताः यथार्थाः उत्पादाः उत्पादयिष्यन्ति ये "मार्गे अण्डानि ददति" इति एते उत्पादाः प्रौद्योगिक्याः पुनरावृत्तिं निरन्तरं करिष्यन्ति, तथा च यथा यथा प्रौद्योगिकी परिपक्वा भवति तथा तथा ते अन्ते उत्तमं अन्तिमस्थितिं प्राप्नुयुः । अतः भवता उक्ताः कॅमेरा-युक्ताः चक्षुः, श्रव्य-कार्यं च वस्तुतः अतीव महत्त्वपूर्णम् अस्ति, तेषां स्वकीयं उपयोक्तृमूल्यं च अस्ति । अहं मन्ये यत् यदि एतादृशाः चक्षुः प्रथमं दृश्यन्ते, अथवा यदि एतादृशाः चक्षुः प्रथमं मुख्यधारा भवति तर्हि ते शीघ्रमेव ए.आर.चक्षुषः मुख्यधारारूपेण संक्रमणं करिष्यन्ति।

यथा प्रदर्शनकार्यक्षमता किमर्थं महत्त्वपूर्णा, तस्य निकटतया सम्बन्धः अस्ति यत् अस्माभिः पूर्वं चर्चा कृता । आभासीतां वास्तविकतायाः सह कथं विलीनीकरणं कुर्मः ? नूतनः सामान्य-उद्देश्य-गणना-मञ्चः कथं अनुभवान् अनुप्रयोग-परिदृश्यान् च निर्मातुम् अर्हति ये पूर्वं सम्भवाः न आसन्? नूतनं यन्त्रं सामान्यगणनामञ्चं वा असार्वभौमिकं वा उपयोक्तृभिः स्वीकृत्य द्वौ कार्यौ कर्तव्यौ प्रथमं यत् पूर्वं उपयोक्तारः अन्येषु यन्त्रेषु अभ्यस्ताः आसन् तान् परिदृश्यान् सम्पूर्णं कर्तुं शक्नोति , परन्तु श्रेयस्करं could do better इति। द्वितीयं, पूर्वं प्रायः असम्भवाः आसन्, अथवा अनुभवः अतीव दुर्बलः आसीत्, केचन नूतनाः दृश्याः निर्मातुं शक्नुवन्ति इति आवश्यकता वर्तते ।

अहं भवद्भ्यः एकं उदाहरणं ददामि यत् अवश्यमेव उचितं नास्ति स्मार्टघटिका उदाहरणरूपेण गृह्यताम् एतत् न केवलं समयस्य जाँचः, wechat इत्यादीनि कार्याणि सरलीकरोति, अपितु अस्माकं दूरभाषं बहिः आनेतुं आवश्यकता नास्ति, उत्थापनं च कर्तुं शक्नुमः अस्माकं कटिबन्धः। परन्तु अन्यत् यत् पूर्वं मोबाईल्-फोनाः कर्तुं न शक्तवन्तः तत् स्वास्थ्यनिरीक्षणम् । यदा स्मार्टघटिकायां एतौ क्षमताद्वयं भवति तदा एव सा व्यापकरूपेण स्वीकृतं उत्पादं भवितुम् अर्हति । अन्यथा उपयोक्तारः नूतनयन्त्रे परिवर्तनं कर्तुं संकोचम् अनुभवन्ति यतोहि तेषां मनसि नूतनयन्त्रस्य कार्यक्षमता किमपि अस्ति यत् ते स्वस्य पुरातनयन्त्रे पूर्वमेव प्राप्तुं शक्नुवन्ति अतः, एआर चक्षुः किं कर्तुं शक्नोति यत् चलमञ्चाः न शक्नुवन्ति? तेषु एकं "अन्ये यत् पश्यन्ति तत् पश्यन्तु अन्ये यत् शृण्वन्ति तत् शृणुत" इति । एतत् महत्त्वपूर्णम् अस्ति।

अन्यः विषयः अस्ति यत् वास्तविकतां वर्चुअलिटीं च एकत्र स्थापयितुं वयं कदापि मोबाईलफोनेषु अवलम्बितुं न शक्नुमः। यदा वयं मोबाईल-फोन-पर्दे वास्तविक-जगत् पश्यामः तदा आभासी-सूचना केवलं पटले एकः स्तरः एव भवति तथा च वयं तत् वास्तविकं न मन्यामहे |

परन्तु एआर चक्षुः एतत् आभासीं वास्तविकं च संलयनप्रभावं प्राप्तुं शक्नोति, अतः केवलं प्रदर्शनकार्यैः सुसज्जितचक्षुः एव यथार्थतया एतत् प्राप्तुं शक्नोति । एतदपि कारणं यत् उद्योगे एआर-चक्षुषः कठोरतरपरिभाषा अस्ति । मेटा इत्यनेन स्वस्य पूर्ववर्ती रे-बैन् मेटा श्रव्यचक्षुः एआर चक्षुः इति न उक्तम्, परन्तु अस्य मूलतर्कस्य आधारेण ओरियनः सच्चा एआर चक्षुः इति मन्यते ।

अन्यत् महत्त्वपूर्णं कारणं यत् मनुष्याणां सूचनाप्राप्तेः मुख्यः मार्गः दृष्टिः एव । प्रायः ८०% सूचना दृग्गतरूपेण प्राप्यते,प्रदर्शनप्रौद्योगिक्याः विकासेन सह एषः अनुपातः अधिकः भवितुम् अर्हति इति अहं मन्ये ५%, ८५, अथवा ९०% अधिकः अपि भवितुम् अर्हति । अस्य अर्थः अस्ति यत् प्रदर्शनं अन्तरक्रियायाः सर्वाधिकं कार्यक्षमः उपायः अस्ति

मेटा इत्यस्य प्रदर्शने विशेषतया रोचकः दृश्यः आसीत् इति चिन्तयामि यत् जुकरबर्ग् इत्यस्य क्रीडकेन सह वास्तविकसमये वार्तालापस्य अनुवादस्य प्रदर्शनं भवन्तः स्मर्यन्ते वा इति। अन्यः पक्षः स्पेन्भाषां वदति स्म, जुकरबर्ग् आङ्ग्लभाषां वदति स्म प्रक्रिया अतीव सुचारुः आसीत्, प्रभावः अपि अतीव उत्तमः आसीत् । परन्तु एकः समस्या अस्ति यत् अन्यपक्षस्य वक्तुं समाप्तस्य अनन्तरं बृहत् आदर्शव्यवस्थायाः पुनः वक्तव्यं भवति, येन समयः दीर्घः भविष्यति ।

यदि परपक्षः वदति तदा पाठः वास्तविकसमये प्रदर्शितः भवति तर्हि समयविस्तारस्य समस्या परिहर्तुं शक्यते । परपक्षस्य वचनं समाप्तं कृत्वा मया तस्य प्रतिक्रियायाः प्रतीक्षा कर्तव्या, यत् किञ्चित् लज्जाजनकं भविष्यति तथापि परपक्षस्य वचनं समाप्तं कृत्वा अहं तस्मै तत्क्षणमेव प्रतिक्रियां ददामि, यत् उत्तमः प्रभावः अस्ति अतः नूतनानां उत्पादानाम् कृते प्रदर्शनप्रौद्योगिक्याः सुधारः महत्त्वपूर्णः अस्ति ।

वयं मूलतः मन्यामहे यत् केवलं कुशलप्रदर्शनयुक्तानि उपकरणानि, चक्षुः वा पारम्परिकपीसी वा मोबाईलफोनः वा, सार्वत्रिकं कम्प्यूटिंग्-मञ्चं भवितुम् अर्हति प्रदर्शनप्रौद्योगिकी मानव-सङ्गणक-अन्तर्क्रियायाः कुञ्जी अस्ति, यस्य विना व्यापकप्रयोगं प्राप्तुं कठिनम् अस्ति ।

04

ओरियनः सर्वाधिकं महत्त्वपूर्णः अस्तिइत्यस्य

भूमिका उद्योगसहमतिः अस्ति

ली होङ्गवेई : १.द्वितीयः प्रश्नः अस्ति यत् प्रदर्शनप्रौद्योगिकी कार्यान्वयनरूपेण किमर्थम् एतावत् जटिला अस्ति, तथैव तस्याः वर्तमानविकासस्य स्थितिः भविष्यस्य विकासप्रवृत्तयः च। यतः एतादृशः प्रदर्शनः खलु अतीव विशेषः प्रकारः अस्ति, तस्य तान्त्रिकसिद्धान्ताः आवश्यकताः वा स्वयं तुल्यकालिकरूपेण जटिलाः सन्ति । यथा, यदा वयं चक्षुषी धारयामः तदा वयं आशास्महे यत् चक्षुषः प्रज्वलनं विना वास्तविकजगत्दृश्यं सर्वथा प्रभावितं न भविष्यति, यस्य कृते पूर्णतया पारदर्शी दृश्यानुभवस्य आवश्यकता भवति परन्तु तत्सह, एकवारं चक्षुः चालू कृत्वा, वयं अपेक्षामहे यत् एतत् उच्चगुणवत्तायुक्तं चित्रं प्रदास्यति, यत् त्रिविमं, गभीरं, पूर्णवर्णीयं, अत्यन्तं विशालं चित्रव्याप्तिञ्च भवितुमर्हति

एतत् प्रौद्योगिकीम् किञ्चित् भङ्गयामि। अस्माभिः सम्बोधनीयाः अनेके प्रमुखाः विषयाः सन्ति ।

प्रथमः प्रश्नः लेन्सस्य निर्माणविषये अस्ति, काचः वा अन्यः कोऽपि पदार्थः वा । लेन्साः वास्तविकजगत् द्रष्टुं शक्नुवन्ति तथा च तत् प्रदर्शयितुं शक्नुवन्ति । सम्प्रति ओरियनः पृष्ठीय-राहत-विवर्तन-प्रकाश-मार्गदर्शक-प्रौद्योगिक्याः उपयोगं करोति

एवं प्रकारेण वयं वास्तविकं जगत् प्रदर्शितं च सामग्रीं च युगपत् लेन्स-उपरि द्रष्टुं समर्थाः भवेम ।

तदतिरिक्तं एतानि चित्राणि जनयितुं अस्माकं प्रौद्योगिक्याः आवश्यकता वर्तते । यतः लेन्सस्य उपरि केवलं बनावटाः एव सन्ति, अतः अस्माकं कृते एकं लघु प्रकाश-उत्सर्जकं तत्त्वं आवश्यकम् । अस्य घटकस्य अत्यन्तं उच्चं पिक्सेलघनत्वं आवश्यकं भवति, यस्य अर्थः अस्ति यत् तस्य आकारः अतीव लघुः भविष्यति । सम्प्रति, micro led इत्यस्य पिक्सेल्स् केवलं द्वौ चत्वारि माइक्रोन् यावत् अन्तरं भवन्ति, येन अस्य अत्यन्तं उच्चं पिक्सेलघनत्वं प्राप्यते, यत् अद्यपर्यन्तं वयं उत्पादे दृष्टवन्तः केचन उच्चतमाः अस्य कारणात् वयं अत्यल्पे आकारे स्पष्टानि 1080p अथवा 720p चित्राणि जनयितुं शक्नुमः ।

thunderbird इत्यस्य पूर्वपीढीयाः microled प्रकाशस्य इञ्जिनम् |

एआर चक्षुषः कृते प्रदर्शनप्रौद्योगिक्याः दृष्ट्या अस्माकं अत्यन्तं उच्चप्रकाशयुक्तं पूर्णरङ्गप्रदर्शनस्य आवश्यकता वर्तते । यतो हि प्रकाशः प्रायः वास्तविकजगति अधिकं उज्ज्वलः भवति, एआर-चक्षुषः नेत्रप्रकाशः न्यूनातिन्यूनं १५०० निट्, अथवा २००० निट्-अधिकः अपि भवितुम् आवश्यकः । परन्तु लेन्सस्य सामग्री अवश्यमेव काचः नास्ति, तस्य बनावटस्य डिजाइनेन प्रकाशशक्तेः महती हानिः भवितुम् अर्हति, अतः अस्माकं कृते अधिकशक्तिशालिनः प्रकाशनिर्गमयन्त्राणां आवश्यकता वर्तते यदि प्रकाश-उत्सर्जक-यन्त्रस्य प्रकाश-ऊर्जा-उपयोगस्य दरः केवलं १% भवति तर्हि २००० निट्-अधिकं दृश्यमानं प्रकाशं प्राप्तुं प्रकाश-उत्सर्जक-यन्त्रस्य कान्तिं १०० गुणाधिकं वर्धयितुं आवश्यकम्

एतौ समस्याद्वयं मिलित्वा निर्धारयति यत् एआर चक्षुषः प्रकाशिकप्रदर्शनप्रौद्योगिक्याः मान्यताप्राप्तस्य परमसमाधानस्य आवश्यकता वर्तते।अस्मिन् समाधाने प्रदर्शनयन्त्ररूपेण micro led, लेन्सस्य मूलप्रौद्योगिकीरूपेण ऑप्टिकल् वेवगाइड् प्रौद्योगिकी च अन्तर्भवति. एतावता प्रौद्योगिकी कियत्पर्यन्तं प्राप्तवती अस्ति ? थण्डर्बर्ड् इत्यस्य नवीनाः उत्पादाः मेटा इत्यस्य उत्पादाः च किमर्थम् एतावन्तः महत्त्वपूर्णाः सन्ति? सम्प्रति केवलं थण्डर्बर्ड इनोवेशन्, मेटा इत्यनेन एव एतादृशाः उत्पादाः आधिकारिकतया विमोचिताः । अवश्यं मेटा इत्यस्य बृहत् उत्पादनं अद्यापि न कृतम्, परन्तु थण्डर्बर्ड् इत्यत्र अभिनवरूपेण सामूहिकरूपेण उत्पादिताः उत्पादाः सन्ति येषु सर्वेषां माइक्रो एलईडी इत्यस्य उपयोगः भवति ।

मेटा इत्यस्य ओरियन-उत्पादस्य महत् लाभः अस्ति, अर्थात् तस्य तरङ्गमार्गदर्शकः (fov) अतीव विशालः अस्ति ।पूर्वं चिन्तयतु ए.आर चक्षुषः रूपेण चक्षुषः बृहत् fov प्राप्तुं कठिनं भवति, परन्तु मेटा अतीव विशेषप्रौद्योगिक्याः उपयोगं करोति, अथवा अतीव रोचकं पदार्थम् इति वक्तुं शक्यते - सिलिकॉन् कार्बाइड् तरङ्गमार्गदर्शकः, अतः 70-डिग्री fov प्राप्तुं शक्नुवन् अतीव महत्त्वपूर्णं वस्तु अस्ति प्रकाशीयप्रदर्शने अस्माभिः अपेक्षाकृतं महत्त्वपूर्णं सफलतां दृष्टम्।

गतवर्षस्य thunderbird x2, अस्मिन् वर्षे x3, meta इत्यस्य orion च सर्वे सिद्धवन्तः यत् अस्माभिः यत् उक्तं तत् सम्भवम् इति। किमर्थं सम्भवति ? सर्वप्रथमं प्रौद्योगिकी सम्भवति उभयत्र उत्पादेषु microled ऑप्टिकल वेवगाइड प्रौद्योगिक्याः उपयोगः भवति तथा च समीचीनतकनीकीमार्गे अस्ति । द्वितीयं, तेषां कान्तिः, fov, प्रदर्शनप्रभावः, पूर्णवर्णः च सर्वे मूलतः उपयोगयोग्याः अवस्थां प्राप्तवन्तः ।

झाङ्ग पेङ्ग : १.किं वयं इदानीं वक्तुं शक्नुमः यत् in ए.आर "अन्तिमसमाधानम्" पूर्वमेव स्थापितं वा ? किं microled plus light waveguide solution इति "अन्तिमसमाधानम्" अस्ति यत् वयं भविष्ये ar उपकरणानां कृते द्रष्टुं शक्नुमः? विशेषतः एआर-यन्त्राणां कृते ये "व्यक्तिगतगणनाकेन्द्राणि" भवितुम् आशां कुर्वन्ति, किं प्रदर्शनसमाधानं मूलतः निर्धारितम् अस्ति?

ली होङ्गवेई : १.उद्योगस्य प्रमुखकम्पनीनां कृते विशेषतः प्रौद्योगिक्याः प्रमुखकम्पनीनां कृते अस्य मार्गस्य चयनं प्रायः सर्वदा स्पष्टं भवति ।अस्माकं कृते अतीव उच्चप्रकाशयुक्तं, अत्यल्पाकारं, अत्यल्पशक्ति-उपभोगं, अत्यन्तं उच्च-ताजगी-दरं च युक्तं दृढं प्रकाश-उत्सर्जकं यन्त्रं आवश्यकम् । इदानीं वा आगामिषु कतिपयेषु वर्षेषु अपि अन्यः उत्तमः विकल्पः नास्ति । तेषु यद्यपि lcos इत्यादीनां प्रौद्योगिकीनां लाभाः सन्ति तथापि तेषां विद्युत्-उपभोगः अद्यापि तुल्यकालिकरूपेण अधिकः अस्ति, विशेषतया न्यून-विद्युत्-उपभोगः प्राप्तुं कठिनम् अस्ति अतः प्रायः सर्वे विकल्पाः "लेन्सद्वारा वास्तविकतां दृष्ट्वा एकस्मिन् समये चित्राणि प्रदर्शयितुं" दिशि सन्ति। इदं केवलं यत् प्रत्येकं प्रौद्योगिकी पुनरावृत्तिः भवति यथा, प्रकाशीयतरङ्गमार्गदर्शकानां भिन्नाः प्रौद्योगिकीः प्रक्रियाश्च सन्ति, यथा मुद्रणम्, एचिंग् इत्यादयः । अवश्यं, उद्योगे अद्यापि भिन्नाः स्वराः सन्ति केचन जनाः मन्यन्ते यत् एषा प्रौद्योगिकी अद्यापि पर्याप्तरूपेण परिपक्वा नास्ति, तथा च बहवः कम्पनयः अस्मिन् स्तरे microled तथा ऑप्टिकल वेवगाइड् प्रौद्योगिकीनां उत्पादानाञ्च यथार्थतया उत्पादनं कर्तुं न शक्नुवन्ति, अतः अनेके भिन्नाः सन्ति विपण्यां स्वराः। परन्तु थण्डरबर्ड इनोवेशन तथा मेटा इत्यनेन पूर्वमेव तदनुरूपं उत्पादं निर्मितम् अस्ति एषा प्रौद्योगिकी व्यवहार्यः अस्ति तथा च सर्वेषां मनसि इव दूरं नास्ति। यदि भवान् अमेरिकादेशस्य प्रमुखाः प्रौद्योगिकीकम्पनयः पश्यति तर्हि मूलतः सर्वेषां सहमतिः भवति, असहमतिः च तुल्यकालिकरूपेण अल्पाः सन्ति ।

झाङ्ग पेङ्ग : १.अस्मिन् समये मेटा इत्यनेन अस्मिन् रेखायां तेषां स्वरः महत्त्वपूर्णतया सुदृढः कृतः स्यात् । optical waveguide plus microled अयं मार्गः मूलतः तस्य लक्ष्येण निर्धारितः भवति । यदि इच्छामः ए.आर एकं सार्वभौमिकं व्यक्तिगतं कम्प्यूटिंगमञ्चं भवितुं, वास्तविकतां आभासीतां च प्रभावीरूपेण एकीकृत्य, दीर्घकालं यावत् धारणीयं च भवितुम्, एते सर्वे लक्ष्याः व्यापकरूपेण एकं निश्चितं तकनीकीमार्गं निर्धारयिष्यन्तिदलप्रायः स्पष्टलक्ष्यस्य अन्तर्गतं तथाकथितं "प्रथमसिद्धान्तं" अन्वेष्टुम् आवश्यकं भवति-अस्य लक्ष्यस्य अन्तर्गतं का समस्यायाः समाधानं कर्तव्यम्।

ली होङ्गवेई : १.दक्षिणः।

झाङ्ग पेङ्ग : १.अस्मिन् समये मेटा ओरियनस्य अन्यत् मूलं मुख्यविषयं अस्ति यत् अस्मिन् ७ कॅमेरा-यंत्राणि सन्ति, विजन प्रो-इत्यस्य अपि बहूनां कॅमेरा-यंत्राणि सन्ति, येषु भविष्यस्य सूक्ष्म-अन्तर्क्रियाणां अवगमनं, मान्यता च सम्मिलितं भवितुम् अर्हति, तथा च विश्वस्य विषये तस्य धारणा अपि द्रष्टुं शक्नोति वयं अधुना एव कथयामः यत् रे-बैन् मेटा इत्यस्य कॅमेरा इत्यस्य बोधक्षमता तस्य भविष्याय विशेषतया महत्त्वपूर्णा अस्ति, यतः... वास्तविकघटनानां विषये सूचनां निवेशयितुं भवद्भिः कॅमेरा-यंत्रस्य उपयोगः करणीयः ।ए.आर तादृशसामर्थ्यं विना वास्तविकजगत्स्य वास्तविकं अधिष्ठानं नास्ति, यतः तत् वास्तविकं जगत् द्रष्टुं न शक्नोति ।

७ कॅमेरा, न्यूनाधिकं वा? भविष्ये काः प्रवृत्तयः सन्ति ? किन्तु यावत् अधिकाः कॅमेरा भवन्ति तावत् अधिकं व्ययः भवति, अधिकः विद्युत्-उपभोगः च भवति । एतेषां ७ कॅमेरा-यंत्राणां महत्त्वं भविष्यं च कथं अवगन्तुं शक्यते ? अस्ति ए.आर यन्त्रस्य बाह्यबोधक्षमतायाः विकासस्य दृष्ट्या अन्ये के तान्त्रिकपदार्थाः क्रमेण स्पष्टाः भवन्ति? यतः अस्य विमोचनस्य पृष्ठतः अस्माभिः सर्वैः भविष्यं प्रति नेतुम् केचन प्रवृत्तयः द्रष्टुं शक्यन्ते ।

ली होङ्गवेई : १. प्रथमं कॅमेरासमस्यां व्याख्यास्यामि। ओरियनः एकः उत्पादः अस्ति यः विजन प्रो इत्यनेन सह स्पर्धां करोति, यद्यपि तस्य मूल्यं विजन प्रो इत्यस्मात् बहु महत्तरम् अस्ति ।ए.आर चक्षुषः अधिकानि कॅमेरा-यंत्राणि आवश्यकानि भवन्ति, यत् अनुप्रयोग-परिदृश्यानां, उपयोक्तुः आवश्यकतानां च आधारेण भवति ।सर्वप्रथमं यदि वयं वास्तविकतां द्रष्टुम् इच्छामः, छायाचित्रं, भिडियो च ग्रहीतुं इच्छामः तर्हि अस्माकं कृते वास्तविकतां कुशलतया बोधयितुं अपि आवश्यकम्, अत्र च कृष्णशुक्लकॅमेरा श्रेष्ठम् अस्ति, यस्य कृते अन्तःमुखस्य आवश्यकता वर्तते; कॅमेरा वा अन्यप्रौद्योगिकी वा। अतः भिन्नप्रयोजनार्थं एते त्रयः कॅमेरा आवश्यकाः सन्ति । परन्तु ओरियन-क्लबस्य ७ कॅमेरा आवश्यकाः सन्ति, यस्य अर्थः न भवति यत् सर्वेषां एआर-चक्षुषः ७ कॅमेरा आवश्यकाः ।

एतानि त्रीणि कार्याणि साक्षात्कृतानि अपि तदर्थं ७ कॅमेरा आवश्यकाः न भवन्ति, भवतु ५ । यथा, rgb-कॅमेरा प्लस् द्वौ slam-कॅमेरा, प्लस् आन्तरिक-नेत्र-निरीक्षण-कॅमेरा-इत्यस्य उपयोगेन सम्भवतः समानः प्रभावः प्राप्तुं शक्यते ।

अतः उत्पाददृष्ट्या कॅमेरा-सङ्ख्यायाः चयनं प्रथमं उपयोक्तृ-आवश्यकतानां आधारेण भवितुमर्हति, द्वितीयं च तान्त्रिक-सन्तुलनं प्राप्तुं शक्यते यदि भवान् orion इत्यस्य विषये सरलतया कच्चतया च "vision pro" इति चिन्तयति तर्हि सर्वे तत् अवगन्तुं शक्नुवन्ति। ओरियनस्य उपायः एव व्यवहार्यः विकल्पः नास्ति, अस्माकं तावत् आवश्यकता नास्ति इति अनिवार्यम्। एकस्मिन् अर्थे thunderbird x3 "vision" इव अस्ति, न तु vision pro इत्यस्य लाभः अस्ति यत् अधिकैः उपयोक्तृभिः स्वीकारः कर्तुं शक्यते, एतावता कॅमेरा अपि नास्ति ।

अन्येषां प्रौद्योगिकीनां दृष्ट्या अनेके प्रमुखाः पक्षाः सन्ति ।

प्रथमः मानव-सङ्गणक-अन्तर्क्रियायां अस्ति अवश्यं, एतत् कॅमेरा-सम्बद्धम् अस्ति यत् वयं यन्त्रेण सह अन्तरक्रियां कर्तुं इशाराणां, नेत्र-गति-प्रयोगस्य च कथं उपयोगं कर्तुं शक्नुमः । वस्तुतः नेत्रस्य गतिः प्लस् इशाराः अपि अन्तरक्रियायाः उत्तमः मार्गः अस्ति यद्यपि एषा प्रौद्योगिकी अद्यापि तावत् उत्तमः नास्ति तथापि अस्मिन् विषये किमपि अधिकं न कृतम्।

अन्यः महत्त्वपूर्णः बिन्दुः चिप् अस्ति । चिप्स् सम्पूर्णस्य प्रणाल्याः कृते अतीव महत्त्वपूर्णाः सन्ति, ओरियनस्य विमोचनेन उद्योगाय महत् विश्वासः प्राप्तः । पूर्वं सर्वे चक्षुषः शक्ति-उपभोगस्य विषये चिन्तिताः आसन्, परन्तु कस्टम् चिप् इत्यनेन ओरियनः अस्माभिः अपेक्षितापेक्षया विशिष्ट-परिदृश्येषु बहु न्यून-शक्ति-उपभोगं कर्तुं शक्नोति एतेन अपि सिद्धं भवति ।

अन्ये तान्त्रिकविषयाणि सन्ति, यथा तापविसर्जनम् । तदतिरिक्तं यथा चक्षुषः फ्रेमस्य परिकल्पने कथं लघुः कार्यात्मकः च भवितुम् अर्हति ?

अद्यापि बहवः समस्याः पारितव्याः सन्ति, यत्र अवश्यमेव एआर चक्षुषः अतीव महत्त्वपूर्णः भागः, प्राकृतिकं बहुविधं च अवगमनं, अन्तरक्रिया च सम्प्रति बहुविधाः बृहत्प्रतिमानाः पूर्वमेव प्राप्तुं शक्यन्ते अतः एतेषु प्रमुखप्रौद्योगिकीषु पूर्वमेव आवश्यकाः सफलताः प्राप्ताः, अभियांत्रिकीक्षेत्रे अधिकं अनुकूलनस्य आवश्यकता वर्तते ।

झाङ्ग पेङ्ग : १. अन्तरक्रियायाः विषये भवान् अधुना एव उक्तवान् यत् एतावता कॅमेराभिः सह प्रथमं तेषां कृते स्थानिकसंवेदनदत्तांशगणनायाः महती मात्रा आवश्यकी भवति । तत्सह भविष्ये नेत्रगोलकस्य गतिं पश्यन्तः कॅमेरा अपि भवितुमर्हन्ति; परन्तु अन्तरक्रियासु केन्द्रीकृताः कॅमेरा अपि अनिवार्याः सन्ति, यतः सर्वेषु अन्तरक्रियासु मुखेन चक्षुषः समीपे वक्तुं आवश्यकता भवति इति कल्पयितुं कठिनम्

अस्मिन् समये मेटा थण्डर्बर्ड् इव अस्तिनवोन्मेषणपूर्वं निर्धारितदिशि अधिकं गच्छन्? किं भविष्यस्य प्रतिनिधित्वं करोति ? ए.आर चक्षुरेखायाः अधिकस्पष्टतया विकासस्य अवसरः अस्ति वा ? यदा भवन्तः पश्यन्ति यत् मेटा अपि भवतः मार्गेण सह सङ्गतम् अस्ति तदा किं भवन्तः अनुभवन्ति यत् "भविष्यत्काले आपूर्तिशृङ्खलाव्ययः न्यूनः भविष्यति" तथा च एतत् अन्तरक्रियाप्रतिरूपं उपयोक्तृभ्यः अधिकं स्वीकार्यं भवति?

ली होङ्गवेई : १.आम्, अपराह्णे मेटा सहपाठिभिः सह अपि अहं वार्तालापं कृतवान्। यद्यपि मम तेषां निर्देशस्य सामान्यः विचारः आसीत् तथापि अन्ततः मया पत्रकारसम्मेलने तस्य पुष्टिः कृता । अहं मन्ये यत् अहं उत्साहितः अस्मि इति कारणद्वयं अस्ति यत् मेटा इत्यनेन थण्डर्बर्ड इनोवेशन इत्यस्य समानं तकनीकी मार्गं चितम् अस्ति इति भाति। द्वितीयं कारणं यत् सर्वे समानं कार्यं कुर्वन्ति, सिलिकॉन् कार्बाइड् सहितम् थण्डरबर्ड इनोवेशन इत्यनेन अन्वेषणस्य श्रृङ्खला अपि कृता, या औद्योगिकशृङ्खलायाः आपूर्तिशृङ्खलायाः च व्ययस्य न्यूनीकरणे अतीव महत्त्वपूर्णां भूमिकां निर्वहति, अतः एतत् a अतीव उत्तमम् अस्ति संकेतः । किन्तु,अहं किञ्चित् अधिकं व्याख्यातुम् इच्छामि यत् मानव-सङ्गणक-अन्तर्क्रिया कथं एकप्रकारस्य प्रौद्योगिकी अस्ति तथा च...उपयोक्तृअनुभवःअधिकं सन्तुलितः उपायः ?

वर्तमान मुख्या पद्धतिः नेत्रस्य गतिः प्लस् इशारा-अन्तर्क्रिया अस्ति । नेत्रगतिविषये द्वौ प्रौद्योगिकीौ स्तः, एकः कॅमेरा-यंत्रस्य उपयोगं करोति, अपरस्मिन् इन्फ्रारेड् अथवा mems (microelectromechanical systems) संवेदनस्य उपयोगः भवति, यत् न्यूनशक्तिं उपभोगयति परन्तु एषः प्रश्नः तुल्यकालिकरूपेण सरलः अस्ति, अतः अहम् अत्र अधिकं विस्तरेण न वक्ष्यामि ।

अहं मन्ये इशारा-अन्तर्क्रियाणां द्वौ विस्तृतौ वर्गौ स्तः ये महत्त्वपूर्णौ स्तः। प्रथमः प्रकारः "अदृश्यहस्तः" अन्तरक्रियाविधिः (अधः अन्तरक्रिया) अस्ति द्वितीयः प्रकारः "दृश्यमानहस्तः" अन्तरक्रियाविधिः (अग्रे अन्तरक्रिया) यथा, फोटो पश्यन् प्रत्यक्षतया जूम कर्तुं इशाराणां उपयोगं कर्तुं शक्नुवन्ति । उभयप्रकारस्य अन्तरक्रियाः सामान्याः सन्ति । प्रथमप्रकारस्य अन्तरक्रियायाः कृते कटिबन्धः अथवा स्मार्टघटिका उत्तमः विकल्पः अस्ति ।

झाङ्ग पेङ्ग : १.तत् स्नायुविद्युत्संकेतः, किम् ?

ली होङ्गवेई : १.आम्, परन्तु कतिपयेषु भिन्नरूपेण। मायोइलेक्ट्रिक संकेताः अधिकसंवेदनशीलः विधिः अस्ति । अग्रे अन्तरक्रियायां निश्चितरूपेण एकस्य निश्चितस्य कॅमेरा-यंत्रस्य आवश्यकता भवति, यतः तस्य वास्तविक-आभासी-प्रतिमानां सह किञ्चित् अन्तरक्रियायाः आवश्यकता भवति । परन्तु यदि अन्तरक्रिया अधोभागात् भवति तर्हि अस्माकं कृते एतावता कॅमेरा-यंत्रस्य आवश्यकता न भवेत् यथा, अस्माकं तिर्यक् अधः गमनस्य कॅमेरा-यंत्रस्य आवश्यकता नास्ति, यतः यदि तिर्यक्-अधः-कॅमेरा अतीव शक्तिशाली नास्ति तर्हि तस्य vision इव शक्तिशालिनी प्रौद्योगिकी नास्ति प्रो, तथा च अतीव विविधजटिलदृश्येषु लघुहस्तगतिः गृहीतुं कठिनम् अस्ति अन्ते भवद्भिः मायोइलेक्ट्रिककङ्कणानि वा घड़ी इत्यादीनां उपकरणानां उपयोगः कर्तव्यः भवेत्, परन्तु एते यन्त्राणि पूर्वमेव तत् कर्तुं शक्नुवन्ति।

यदा भवतः निश्चितरूपेण कॅमेरा-यंत्रस्य आवश्यकता भवति तदा ते प्रायः तुल्यकालिकरूपेण अग्रे स्थिते भवन्ति, तथा च भवतः विशेषतया अधःमुखं कॅमेरा-विन्यासस्य आवश्यकता न भवेत् । एषः संतुलनस्य चयनस्य च विषयः अस्ति यस्य विषये उत्पादानाम् विषये सावधानीपूर्वकं विचारः करणीयः । vision pro इत्यनेन एतत् अवश्यं कर्तव्यं यतोहि तस्य लक्ष्यं अस्ति यत् उपयोक्तृभ्यः अतिरिक्तसहायकसाधनं धारयितुं आवश्यकता नास्ति, अतः अवश्यमेव अस्य अत्यन्तं शक्तिशाली कॅमेरा भवितुमर्हति यः सर्वासु दिक्षु द्रष्टुं शक्नोति। परन्तु चक्षुषः न भवितव्यम् ।

झाङ्ग पेङ्ग : १.ओरियन इत्यादिकं यन्त्रं कदा वस्तुतः विपण्यां प्रहारं करिष्यति ? भवन्तः यत् कुर्वन्ति तत् सहितम्वज्रपक्षी x3, मया पूर्वं काश्चन सूचनाः दृष्टाः, सा च सामूहिक-उत्पादनस्य अतीव समीपे एव दृश्यते । अद्यत्वे मेटा-ओरियन् सर्वैः द्रष्टुं भविष्ये उत्पादः भवितुं कियत्कालं यावत् समयः स्यात् इति भवन्तः मन्यन्ते? अद्य मेटा यत् वदति तत् आगामिवर्षे क्रयणीयं भविष्यति वा?

ली होङ्गवेई : १.यदि भवान् कस्यचित् उत्पादस्य विषये पृच्छति यत् प्रायः ओरियनस्य समानं भवति, तर्हि मेटा इत्यस्य किञ्चित् अधिकसमयस्य आवश्यकता खलु भवेत्,आगामिवर्षे मेटा इत्यस्य क्रेतुं योग्यं संस्करणं न भविष्यति इति प्रायः शतप्रतिशतम् निश्चितम् अस्ति ।परन्तु यदि भवान् thunderbird इत्यस्य विषये पृच्छति तर्हि अस्माकं x3 अस्य वर्षस्य अन्ते यावत् सामूहिकनिर्माणे गमिष्यति।

05

वज्रपक्षिणः कर्तुं

“vision” इत्यस्य एआर संस्करणम् ।

झाङ्ग पेङ्ग : १.थण्डरबर्डस्य योजना का अस्ति ?

ली होङ्गवेई : १.प्रथमं योजयामि, आगामिवर्षे मेटा निश्चितरूपेण न प्रदर्शितं भविष्यति इति भवन्तः किमर्थं मन्यन्ते?एकः बृहत् कम्पनी इति नाम्ना ते अस्मिन् क्षेत्रे बहु निवेशं कृतवन्तः, परन्तु तेषां कार्याणि तुल्यकालिकरूपेण मन्दं भविष्यन्ति ।एकस्याः बृहत्कम्पन्योः संसाधनैः सह स्टार्टअप-कम्पनीरूपेण थण्डरबर्ड् इनोवेशनस्य अधिकानि संसाधनानि भविष्यन्ति, अतः वर्षस्य अन्ते चन्द्र-नववर्षस्य च मध्ये प्रक्षेपणं भविष्यति | it as possible as possible किञ्चित् पूर्वं।

अनेके जनाः चिन्तिताः भवेयुः यत् कदा एतादृशं उत्पादं प्रक्षेपणं भविष्यति, तथा च कदा orion and thunderbird innovation उपलभ्यते, अतः वयं अस्य उत्पादस्य तुल्यकालिकविस्तारेण परिचयं करिष्यामः। उपमां करोमि- १.ओरियन इति ए.आर चक्षुषः जगति vision pro, तथा च thunderbird x3 अधिकं vision इव अस्ति ।अहं मन्ये एतत् रूपकं तु अत्यन्तं सजीवम् अस्ति। एप्पल्-कम्पन्योः रणनीतिः प्रथमं विजन-प्रो-प्रक्षेपणं करणीयम्, परन्तु तेषां मतं यत् विजन-इत्यस्य उत्पादः सर्वैः व्यापकरूपेण स्वीकृतः भवितुम् अर्हति । अतः वयं मेटा इत्यस्य अतीव कृतज्ञाः स्मः, अर्धं मजाकं कृत्वा, यत् अस्मान् thunderbird x3 इत्यस्य pro संस्करणं विमोचयितुं साहाय्यं कृतवान्।

तदनन्तरं वयं x3 आधिकारिकतया प्रारम्भं कर्तुं सज्जाः स्मः। उत्पादस्य प्रौद्योगिकीसन्तुलनस्य च दृष्ट्या x3 सम्भवतः उत्तमं उत्पादम् अस्ति । x3 इत्यस्य भारः ६० तः ७० ग्रामपर्यन्तं भवति, यदा तु orion इत्यस्य भारः १०० ग्रामस्य समीपे अस्ति । ६० ग्रामः ७० ग्रामः अतीव महत्त्वपूर्णः सूचकरेखा अस्ति न केवलं ३० तः ४० ग्रामः अधिकस्य विषयः, यतः सर्वे धारयन्ति चक्षुः धूपचक्षुः च मूलतः प्रायः ६० ग्रामः भवति, अतः ६० ग्रामः एकः राज्यः अस्ति यः उपयोक्तृभ्यः अधिकं स्वीकार्यः अस्ति तदतिरिक्तं thunderbird x3, orion इव पूर्णरङ्गस्य microled ऑप्टिकल् वेवगाइड् उत्पादः अस्ति ।

x3 इत्यस्य कतिपयानि लाभाः अपि वक्तुम् इच्छामि। केषुचित् पक्षेषु अस्माकं प्रदर्शनं ओरियनात् श्रेष्ठं भवति, यथा नेत्रप्रकाशः, यत् अतीव महत्त्वपूर्णम् अस्ति । यदि भवान् वीडियों सम्यक् पश्यति तर्हि भवान् अवलोकयिष्यति यत् ओरियनस्य कान्तिः तुल्यकालिकरूपेण न्यूना अस्ति, अहं अनुमानं करोमि यत् ५०० निट् परितः, सम्भवतः तस्मात् अपि न्यूनतरम्। अन्येषु शब्देषु, प्रबलप्रकाशस्य अधीनं विशेषतः मध्याह्ने बहिः पटलस्य सामग्रीं स्पष्टतया द्रष्टुं कठिनं भवेत् । क्षियाओ झाः स्वयमेव अवदत् यत् तेषां कृते कान्तिवर्धनं अतीव महत्त्वपूर्णं कार्यम् अस्ति। थण्डरबर्ड् x3 इत्यस्य कान्तिः न्यूनातिन्यूनं २००० निट् इत्यस्मात् अधिकं भवति, अपि च ३००० निट् इत्यस्मात् उपरि अपि भवितुम् अर्हति ।

मया किञ्चित् अतिशयेन प्रकाशितं स्यात् (हसति) अद्यापि ओरियनस्य चर्चा भवति चेत् विषयान् स्पष्टतया व्याख्यातुं सुकरम् अस्ति ।

थण्डरबर्ड् ओरियन इत्यस्मात् उज्ज्वलः अस्ति, परन्तु fov किञ्चित् लघु भविष्यति, रिजोल्यूशन अपि लघुः भवितुम् अर्हति, परन्तु ppd अधिकं भविष्यति । ये जनाः vr जानन्ति ते ppd इत्यस्य अवधारणायाः विषये अधिकं जागरूकाः भविष्यन्ति, एतत् कोणीयसंकल्पं निर्दिशति, यत् भवतः चित्रस्य गुणवत्ता स्पष्टा वा अस्पष्टा वा, नाजुका वा न वा इति निर्धारयति । तदतिरिक्तं मानव-सङ्गणक-अन्तर्क्रियायाः दृष्ट्या thunderbird x3 इशार-अन्तर्क्रियायाः अपि समर्थनं करिष्यति ।

आन्तरिकपरीक्षणे थंडरबर्ड् x3 तथा तस्य मायोइलेक्ट्रिक ब्रेसलेटः चित्रस्रोतः: थंडरबर्ड इनोवेशन

वयं कङ्कणं, घडिका इत्यादीनां उपकरणानां अपि उपयोगं करिष्यामः यत् समानानि इशारा-अन्तर्क्रियाः प्राप्तुं शक्नुमः । यद्यपि वयं ओरियनस्य विशेषतया विस्तृतां इशारा-अन्तर्क्रिया-सूचनाः न दृष्टवन्तः, तथापि अहं मन्ये यत् मूलतः एतत् समानं मानव-सङ्गणक-अन्तर्क्रिया-पद्धतिं प्रयुङ्क्ते । नेत्रगतिपरस्परक्रियायाः विषये वयं आन्तरिकरूपेण विस्तृतपरीक्षणमपि कुर्मः।

थण्डरबर्ड इनोवेशन्स् चक्षुषः उपरि नेत्र-गति-अन्तरक्रिया-कार्यस्य परीक्षणं करोति

एवं प्रकारेण यदा thunderbird x3 प्रक्षेपणं भवति तदा वयं इशारस्य नेत्रगतिपरस्परक्रियायाः च पूर्णतया कार्यान्वितं न करिष्यामः इति उच्चसंभावना अस्ति यत् इशारपरस्परक्रियाकार्यं प्रथमं प्रक्षेपणं भविष्यति, तथा च नेत्रगतिपरस्परक्रिया पश्चात् प्रक्षेपिता भवितुम् अर्हति

मानव-सङ्गणक-अन्तर्क्रियायाः अतिरिक्तं वयं अनुप्रयोग-परिदृश्येषु चिप-आर्किटेक्चरेषु च बहुधा अनुकूलित-डिजाइन-निर्माणं कृतवन्तः । यथा, thunderbird x3 इत्यस्य बैटरीक्षमता orion इत्यस्य अपेक्षया लघुः भवति, परन्तु उपयोगसमयः समानः भवितुम् अर्हति, यत् भिन्न-भिन्न-उपयोग-परिदृश्येषु अपि निर्भरं भवति । अतः थण्डर्बर्ड एक्स ३ ऑप्टिकल डिस्प्ले इत्यस्य दृष्ट्या अतीव अग्रणीः उत्पादः अस्ति, तथा च मूलभूततकनीकीप्रदर्शनस्य दृष्ट्या orion इत्यस्य सदृशः अस्ति । अवश्यं वयं सिलिकॉन् कार्बाइड् सामग्रीं न प्रयुक्तवन्तः यतोहि अस्य पदार्थस्य मूल्यम् अद्यापि उपयुक्तं नास्ति ।

अपि च, thunderbird x3 तथा orion इत्येतयोः स्थितिनिर्धारणयोः मध्ये अतीव महत्त्वपूर्णः अन्तरः अस्ति, यत् vision pro तथा vision इत्येतयोः मध्ये अन्तरं यत् मया अधुना एव उक्तम् अतः, एतत् विपण्यां अतीव प्रमुखं उत्पादम् अस्ति, परन्तु तत्सहकालं कर्तुं शक्नोति सामूहिक-उत्पादितः भवतु। thunderbird innovation इत्यस्य न केवलं ऑप्टिकल प्रौद्योगिक्यां डिजाइनक्षमता अस्ति, अपितु उत्पादनक्षमता अपि अस्ति, अतः वयम् अस्य डिजाइनस्य सामूहिकरूपेण उत्पादनं कर्तुं शक्नुमः। भवतु नाम अस्माकं प्रदर्शनपर्दे आकारः orion इत्यस्य इव विशालः नास्ति, परन्तु एषा अधिका उपयुक्ता अवस्था अस्ति या विशिष्टानि अनुप्रयोगपरिदृश्यानि पूरयति । अन्ते सर्वे पश्यन्ति यत् न केवलं मूलभूतकार्यं वर्तते, अपितु चक्षुः सामान्यचक्षुषः इव अतीव दृश्यते ।

इदानीं चित्रं दृष्ट्वा सर्वेषां कथं भवति इति अहं न जानामि । यदि भवान् कस्मिंश्चित् कोणात् पश्यति तर्हि प्रकाशस्रोतः तरङ्गमार्गदर्शकपर्यन्तं भागस्य कारणात् ओरियनस्य लेन्सः तुल्यकालिकरूपेण स्थूलः भवति । थण्डरबर्ड् अभिनवरूपेण अन्तः बहिः प्रकाशस्रोतस्य डिजाइनं स्वीकुर्वति, अतः लेन्साः तुल्यकालिकरूपेण कृशाः सन्ति तथा च समग्ररूपं साधारणचक्षुषः युग्मवत् भवति

अहम् अपि सूचयितुम् इच्छामि यत् पूर्णरङ्गस्य microled प्रौद्योगिक्याः निबन्धने thunderbird innovation meta इत्यस्मात् किञ्चित् भिन्नम् अस्ति। वयं न्याययामः यत् मेटा तरङ्गमार्गदर्शिकायाः ​​अन्तः वर्णसंश्लेषणं करोति, यतः विपण्यां सामूहिकरूपेण उत्पादयितुं शक्यन्ते ये microleds ते मुख्यतया एकवर्णीयाः सन्ति । थण्डरबर्ड् इत्यस्य अभिनवः उपायः अस्ति यत् तरङ्गमार्गे प्रवेशात् पूर्वं प्रकाशस्य वर्णरूपेण संयोजनं करणीयम् । थण्डर्बर्ड् इत्यस्य अभिनवं प्रकाशइञ्जिनं अस्माभिः एव डिजाइनं, पेटन्टं, उत्पादनं च कृतम् अस्ति । वयं प्रकाशस्य इञ्जिनं अतीव लघु, केवलं 0.36cc (घनसेन्टिमीटर्) कर्तुं शक्नुमः, यत् अतीव लघु प्रकाशप्रोजेक्टरम् अस्ति एतेन चक्षुः अतीव पतला लघु च भवति, साधारणचक्षुषः इव भवति

अस्मिन् क्रमे वयं एतादृशानां डिजाइनानाम् एकां श्रृङ्खलां निर्मातुं प्रयत्नम् अकरोम । अन्यः अतीव महत्त्वपूर्णः बिन्दुः अस्ति यत् x3 इति उत्पादः आधिकारिकतया विपण्यां प्रक्षेपणं भविष्यति । एकतः अधिकाधिकं उपयोक्तृप्रतिक्रियासञ्चयने अस्मान् साहाय्यं कर्तुं शक्नोति अपरतः, एतत् अनुप्रयोगपारिस्थितिकीतन्त्रस्य आरम्भस्य आधाररूपेण कार्यं कर्तुं शक्नोति; यतो हि एतत् उत्पादं उपयोक्तृभ्यः विक्रीयते, पारिस्थितिकीतन्त्रविकासकाः तस्मिन् प्रत्यक्षतया विकासं कर्तुं शक्नुवन्ति, यथा विविधानि apps अथवा ai agents विकसितुं, ततः उपयोक्तृभ्यः उपयोगाय प्रदातुं शक्नुवन्ति। एषा अस्माभिः thunderbird x3 इत्यस्य विषये मूलभूतविचारानाम् एकः श्रृङ्खला अस्ति । अहं तावत् अधिकं वक्तुं न शक्नोमि, अतः अहं संक्षेपेण अत्र निवेदयिष्यामि (हसति)।

झाङ्ग पेङ्ग : १.भवतः अग्रिमः स्पष्टः लक्ष्यः अस्ति यत् एकं उत्पादं प्रक्षेपणं यत् विपण्यां विक्रेतुं शक्यते, यस्य उपयोक्तारः वास्तवतः उपयोगं कर्तुं शक्नुवन्ति। अद्य वयं कल्पयितुं शक्नुमः यत् यदि अहम् एतत् उत्पादं क्रेतुं धनं व्यययामि तर्हि कार्यात्मकपरिदृश्यानां दृष्ट्या एतत् कीदृशं सज्जं अनुभवं आनयिष्यति? तथा च अन्ततः अस्माभिः अनुभवितः दृश्यः? कीदृशं भवेत् ? मूलयन्त्रस्य तुलने केषु अनुभवेषु महत्त्वपूर्णं सुधारः भविष्यति?

ली होङ्गवेई : १.प्रथमं एकं वा द्वौ वा विषयौ वदामि यत् अत्यन्तं महत्त्वपूर्णं भवितुम् अर्हति। अहं भवद्भ्यः उदाहरणं ददामि यत् एआर चक्षुषः किं कर्तुं शक्नुमः ?

अवश्यं, सर्वे पूर्वमेव जानन्ति स्यात् यत् एआर-चक्षुः प्रथम-व्यक्ति-चित्रणं, वीडियो-कॉल-इत्यादीनां मोबाईल-फोन-कार्यस्य श्रृङ्खलां साक्षात्कर्तुं शक्नोति, ये अतीव प्रभाविणः सन्ति सूचनास्मारकानि अपि कार्यान्वितुं शक्यन्ते यदा वयं wechat सन्देशान् प्राप्नुमः तदा अस्माकं दूरभाषं वा घड़ीं वा द्रष्टुं आवश्यकता नास्ति, यतः सूचनाः प्रत्यक्षतया ar चक्षुषः उपरि प्रदर्शयितुं शक्यन्ते। एतेषां परितः अतीव महत्त्वपूर्णानां हत्यार-अनुप्रयोगानाम् एकां श्रृङ्खलां वयं डिजाइनं कृतवन्तः ।

उदाहरणं अनुवादः अस्ति : एतत् महत्त्वपूर्णं उपयोगपरिदृश्यं न भवेत्, परन्तु जनाः बहु उक्तवन्तः एआर चक्षुषः द्वारा प्रदत्तः अनुवादः सरलः अनुवादः नास्ति, परन्तु वस्तुतः copilot सहायकस्य भूमिकायाः ​​समीपे एव अस्ति।

यथा नूतनदेशे आगत्य वयं विमानात् अवतीर्य सीमाशुल्कं गच्छामः मार्गे विविधानि चिह्नानि सन्ति । विमानस्थानके जनान् अनुसरणं कर्तुं शक्नुथ, परन्तु यत्र समूहाः विभक्ताः सन्ति तत्र सीमाशुल्कं प्राप्य यदि भवान् भाषां न अवगच्छति तर्हि भवान् न ज्ञास्यति यत् अस्य देशस्य निवासिनः कृते कोऽपि प्रवेशद्वारः अस्ति, कः अस्ति इति विदेशेषु यात्रिकाणां कृते।

अस्मिन् समये एआर चक्षुः प्रत्यक्षतया विविधानि चिह्नानि दृष्ट्वा भवद्भिः अवगतपाठे अनुवादयितुं शक्नोति । यदा भवन्तः रीतिरिवाजैः सह गपशपं कुर्वन्ति तदा रीतिरिवाजाः भवन्तं प्रश्नानां श्रृङ्खलां पृच्छन्ति यदा सः भवद्भिः सह गपशपं करोति तदा भवन्तः तस्य अनुवादितसामग्रीम् चक्षुषः उपरि वास्तविकसमये द्रष्टुं शक्नुवन्ति, येन सुचारुप्रश्नोत्तरं प्राप्यते।

विमानस्थानकात् निर्गत्य, यदा भवन्तः मेट्रोस्थानकं गच्छन्ति, उदाहरणार्थं, तदा चक्षुः मेट्रोस्थानके चिह्नानि ज्ञातुं शक्नोति, तथा च, एतत् भवन्तं मार्गदर्शनं अपि प्रदातुं शक्नोति, यत् न केवलं भवन्तं वक्तुं शक्नोति यत् भवन्तः का रेखां गच्छन्ति, परन्तु विशिष्टानि दिशानि अपि भवन्तं प्रेरयन्तु सूचनाः यथा, भवन्तः अस्मिन् स्थाने आगताः इति सूचयितुं मार्गदर्शनं ददातु, यदा भवन्तः बहिः आगच्छन्ति तदा भवन्तः भोजनमार्गं प्राप्नुवन्ति।

अस्मिन् समये, भवान् चक्षुषः वक्तुं शक्नोति, अहम् एतत् मार्गदर्शन-विधिं चालू कर्तुम् इच्छामि, ततः ai+ar तान् एकैकं परिचययितुं शक्नोति, यतः सर्वे जानन्ति यत् बृहत्-माडलानाम् विडियो-प्रवाह-विधिः इदानीं अत्यन्तं प्रबलः अस्ति, वयं च शक्नुमः | साक्षात् तस्य सह वार्तालापं कुरुत, सः भवन्तं वक्ष्यति यत् भवन्तः कस्मिन् भण्डारं गच्छन्ति, कीदृशं, कीदृशं भोजनं च सेवते इति । भवतः प्राधान्याधारितं भवतः रुचिः अनुकूलः अस्ति वा इति अपि वयं भवन्तं वक्तुं शक्नुमः।

अतः एषा कार्यमाला। वस्तुतः ते सर्वे एआर चक्षुषा आनितं अनुभवं अधिकं सिद्धं कर्तुं प्रयतन्ते।

इदं केवलं एकं दृश्यं विदेशे गमनम् तावत्वारं न भवेत्, परन्तु वस्तुतः यदि वयं चिन्तयामः तर्हि यथार्थतः प्रतिदिनं अस्माकं परितः ai + ar यन्त्रं भवति तर्हि तत् भविष्यति भवन्तः यत् पश्यन्ति तत् शृण्वन्ति च वस्तुतः एतत् "बाह्यमस्तिष्कं" भवन्तं बहुषु विषयेषु निबद्धुं साहाय्यं कर्तुं शक्नोति।

06

चीनी ए आर उद्यमी

अद्वितीयाः लाभाः सन्ति

झाङ्ग पेङ्ग : १.वज्रपक्षीनवोन्मेषणवस्तुतः इदानीं चीनदेशस्य प्रमुखासु स्टार्टअप-कम्पनीषु अन्यतमः इति मन्यते, परन्तु सर्वथा स्टार्टअप-कम्पनी अस्ति अतः भवान् अस्मिन् क्षेत्रे कथं सफलः भवितुम् अर्हति इति मन्यते? ए.आर अयम्‌मार्गचीनीयस्टार्टअपकम्पनीनां स्वकीयं लाभं कथं निर्मातव्यम्? तथा च अहं प्रतिस्पर्धात्मकरणनीत्याः विषये अतीव जिज्ञासुः अस्मि : एकः स्टार्टअप-कम्पनीरूपेण, तथा च यस्मिन् क्षेत्रे दिग्गजैः मूल्यं भवति, तस्मिन् क्षेत्रे स्वस्य विभेदितलाभान् अग्रे गन्तुं मार्गं च कथं अन्वेष्टव्यम्?

ली होङ्गवेई : १.भवान् एकस्य अतीव महत्त्वपूर्णस्य विषयस्य विषये वदति, तथाकथितस्य उद्यमशीलतायाः विषये अहं अनेकानि उद्यमशीलतानि अनुभवितवान्, तेषु एकं बहु महत्त्वपूर्णं विषयं च ज्ञातवान् यत् परिश्रमात् अधिकं विकल्पः अस्ति।

वयं कथं चयनं कुर्मः इति निर्धारयितुं शक्यते यत् वयं सम्यक् सफलाः च स्मः वा? अहं मन्ये अस्माभिः एतत् अनेकस्तरात् अवलोकितव्यं भवेत्। यथा, विशिष्टस्तरात् पश्यामः एकस्य बिन्दुस्य उत्तरं वस्तुतः अधुना एव प्राप्तम्, यतः मेटा इत्यादीनां कम्पनीनां प्रमुखनिर्मातृणां च प्रौद्योगिक्यां बहु निवेशः कृतः, यस्य अहं बहु आदरं करोमि।

तेन एतादृशी प्रौद्योगिकी विमोचिता यत् सर्वे द्रष्टुं शक्नुवन्ति यत् एआर चक्षुषः युगः आगच्छति, यतः प्रौद्योगिक्याः महत्त्वपूर्णाः समस्याः भग्नाः अभवन्, यत् अतीव महत्त्वपूर्णं तेन पर्याप्तं धनं व्ययितम्, उद्योगे च बहु योगदानं कृतम् अस्ति अतीव महत्त्वपूर्णम्।

परन्तु स्टार्टअप्स द्रुततरं चालिष्यन्ति गतिः अतीव महत्त्वपूर्णा वस्तु अस्ति अधिकांशव्यापारस्पर्धासु गतिः अतीव महत्त्वपूर्णा भवति। अतः thunderbird innovation अथवा चीनी स्टार्टअप इत्यादीनां कृते एषः अतीव महत्त्वपूर्णः बिन्दुः अस्ति यत् ते विभेदितप्रतिस्पर्धात्मकलाभान् प्राप्तुं शक्नुवन्ति तथा च चीनस्य आपूर्तिशृङ्खला सहितं सर्वेषां पक्षानां सम्बन्धः अस्ति।

परन्तु अन्यः प्रश्नः यः अधिकं महत्त्वपूर्णः भवितुम् अर्हति सः अस्ति यत् एआर-युगम् अद्यापि मोबाईल-फोन इव अस्ति, यत्र अमेरिकन-कम्पनयः अग्रणीः सन्ति? ते एव उद्योगे विशेषतः तस्य प्रारम्भिकेषु दिनेषु सम्पूर्णतया अग्रणीः आसन् । अहं न मन्ये।

thunderbird x3 इति उत्पादः यत् प्रौद्योगिकीम्, माङ्गं च सन्तुलितं करोति, परन्तु अस्य अर्थः एषः नास्ति यत् thunderbird नवीनतायां vision pro प्रौद्योगिकी नास्ति वस्तुतः vision तथा vision pro इत्येतयोः विषये किं महत्त्वपूर्णम् अस्ति? इदं यत् तेषां साधारणं तकनीकीदिशा अस्ति तथा च महत्त्वपूर्णा प्रौद्योगिकी-सफलता अस्ति, यत् विजन-विजन-प्रो-योः मध्ये समानम् अस्ति ।

vision तथा vision pro इत्येतयोः मध्ये अन्तरं उत्पादस्य स्थितिनिर्धारणस्य अन्तरम् अस्ति । अहं मम सर्वं शरीरं स्नायुयुक्तं भवितुं प्रशिक्षयितुम् इच्छामि, अतः अहं तत् तुल्यकालिकं टोन्ड् अवस्थां प्रति प्रशिक्षितुं वरम् । किं मया इदानीं सर्वाणि समस्यानि समाधानं कर्तव्यम्, अथवा उपयोक्तारं ६० ग्रामस्य चक्षुषः युग्मं दातव्यं यत् ते स्वीकुर्वन्ति, उपयोक्तुं च रोचन्ते?

अतः केवलं उत्पादानाम् विकल्पः एव अस्मात् दृष्ट्या thunderbird innovation इति अस्मिन् उद्योगे अग्रणीकम्पनीरूपेण, चीनीयकम्पनीरूपेण च अमेरिकनकम्पनीभ्यः बहु पृष्ठतः नास्ति इति अहं मन्ये। न्यूनातिन्यूनं उत्पादनात् न्यायः।

अतः ए.आर.-नगरे अहं मन्ये चीनीय-कम्पनयः अमेरिकन-कम्पनयः च मिलित्वा उद्योगस्य विकासस्य नेतृत्वं कृत्वा उद्योगस्य विस्फोटं आनेतुं शक्यन्ते |. चीनदेशस्य कम्पनयः पूर्वमेव वा अधिकतया वा एतां भूमिकां निर्वहन्ति इति अपि सम्भवति । एतत् चीनस्य समग्रप्रौद्योगिकीविकासेन, आपूर्तिशृङ्खलाविकासेन, विगतकेषु वर्षेषु क्षमतासञ्चयेन च सम्बद्धम् अस्ति ।

एतादृशाः केचन अवसराः वयं वस्तुतः दृष्टवन्तः। tiktok इति अमेरिकादेशस्य सर्वाधिकं शक्तिशाली लघु-वीडियो-अनुप्रयोगः अस्ति । चीनदेशः प्रौद्योगिक्याः अन्तर्जालस्य च अनेकपक्षेषु अमेरिकादेशात् पृष्ठतः अस्ति, अमेरिकादेशस्य पश्चात् कार्याणि च कुर्वन् अस्ति । परन्तु dji, tiktok इत्यादिभिः उत्पादैः सह अहं मन्ये ते पूर्वमेव प्रतिनिधित्वं कुर्वन्ति यत् चीनीयकम्पनयः कस्यचित् उद्योगस्य नेतृत्वं कर्तुं शक्नुवन्ति।अतः अहं मन्ये एतत् अस्तिअतीव महत्त्वपूर्णम्एकं वस्तु वेगं विहाय वयं प्रौद्योगिक्यां पृष्ठतः न स्मः।

अन्यः बिन्दुः सम्पूर्णस्य पारिस्थितिकीतन्त्रस्य विषये अस्ति यत् चीनस्य आपूर्तिशृङ्खला, अनुप्रयोगपारिस्थितिकीतन्त्रं च वस्तुतः अतीव द्रुतगत्या प्रचलति। यथा, अमेरिकादेशस्य पश्चिमतटे बहवः बृहत्निर्मातारः वास्तवतः चीनदेशे आपूर्तिशृङ्खलायां बहुप्रयत्नाः व्ययितवन्तः अधुना विश्वस्य एकमात्रः देशः यः microled इत्यस्य सामूहिकरूपेण उत्पादनं कर्तुं शक्नोति उदाहरणार्थं केचन प्रकाशीयतरङ्गमार्गदर्शकाः चीनदेशे अपि कम्पनयः अतीव उन्नताः सन्ति । एआइ-इत्यस्य एव बृहत्-प्रतिरूपं समाविष्टं कृत्वा अद्यापि सर्वेषां मध्ये अन्तरं भवितुम् अर्हति, परन्तु वस्तुतः बृहत्-माडलस्य परिदृश्य-अनुप्रयोगस्य दृष्ट्या चीनीय-कम्पनयः अद्यापि तुल्यकालिकरूपेण उत्तमं कार्यं कुर्वन्ति

अवश्यं, अन्यः प्रश्नः अस्ति यत् एआर सम्पूर्णयन्त्रस्य प्लस् पारिस्थितिकीशास्त्रस्य पटले कीदृशी रणनीतिः कीदृशः प्रौद्योगिकीसञ्चयः सम्यक् अस्ति।

अहं मन्ये यत् पक्षद्वयं वर्तते यत् अस्माभिः वास्तवतः भविष्यस्य प्रौद्योगिकीनां विन्यासस्य आवश्यकता वर्तते, अस्मिन् पक्षे च तया उत्तमं कार्यं कृतम् अस्ति। बृहत् कम्पनयः कदाचित् डुलन्ति, यतः तेषां बहु संसाधनं भवति, अहं च बहु प्रौद्योगिकीः करिष्यामि भवतु एषा प्रौद्योगिकी अस्मिन् समये परिपक्वा अभवत्, अहं च यत् करोमि तत् मन्दं भवितुम् अर्हति। अतः थण्डरबर्ड इनोवेशनः कोर-प्रौद्योगिक्यां अतीव दृढः अस्ति, अस्माभिः च प्रौद्योगिकी-नेतृत्वं प्राप्तम् |

अन्येषु पक्षेषु प्रौद्योगिक्याः अतिरिक्तं सम्पूर्णमार्गस्य अस्माकं डिजाइनः अन्तर्भवति, यत्र भवान् प्रथमं vision pro अथवा vision इति प्रारम्भं करिष्यति वा? मया इदानीं यत् उदाहरणं दत्तं तत् अतीव महत्त्वपूर्णः रणनीतिविकल्पः अस्ति।

वस्तुतः वयं दृष्टवन्तः यत् मेटा अपि प्रथमं एआइ-चक्षुषः मुक्तवान् । रे-बैन् मेटा इत्यस्य चक्षुः तथा थण्डरबर्ड् नवीनतायाः मूलभूतरणनीतिः अपि एतादृशी अस्ति अस्माकं रणनीतिः अस्मान् अस्मिन् वातावरणे उत्तमरीत्या जीवितुं विकसितुं च समर्थं कर्तुं शक्नोति तथा च उत्तमं प्रतिस्पर्धात्मकं लाभं प्राप्तुं शक्नोति।

वयं का रणनीतिं स्वीकृतवन्तः ? वयं भविष्याय समीचीनप्रौद्योगिकीम्, समीचीनानि उत्पादानि च अनुसृत्य गच्छामः। परन्तु प्रक्रियायां वयं प्रथमं परिपक्वप्रौद्योगिकीभ्यः परिपक्वप्रयोक्तृणां आवश्यकताभ्यः च जन्म प्राप्यमाणानि उत्पादनानि प्रारब्धवन्तः, विमोचितवन्तः च, यथा तुल्यकालिकरूपेण परिपक्वं birdbath उत्पादम्। अतः सर्वे द्रष्टुं शक्नुवन्ति यत् थण्डर्बर्ड इनोवेशन न केवलं प्रौद्योगिक्यां अग्रणी अस्ति, थण्डरबर्ड इनोवेशनं मार्केट्-शेयर-क्षेत्रे अपि अग्रणी अस्ति।

प्रत्येकस्मिन् चरणे वयं यत् उत्पादं प्रक्षेपयामः तेषां विक्रयपरिणामाः अपि अग्रणीः सन्ति, अतः एतेन थण्डर्बर्ड इनोवेशन इत्यस्य अस्तित्वस्य विकासस्य च तुल्यकालिकं उत्तमं वातावरणं दातुं शक्यते वयं न केवलं भविष्यस्य योजनां कुर्मः, अपितु प्रक्रियायां विकासं कुर्मः।

अहं निम्नस्तरीयस्य विषयस्य विषये वदामि। अवश्यं, एकः तलस्तरीयः कारकः अस्ति दलम् अस्माकं वैश्विकप्रतिभाप्रवाहः अधुना तुल्यकालिकरूपेण उत्तमः अस्ति। उदाहरणार्थं थण्डर्बर्ड् नवीनतादले अस्माकं अमेरिकनः कोरियादेशीयाः च सन्ति, अतः अस्माकं विविधाः कार्यभाषाः सन्ति । वयं अस्माकं प्रौद्योगिकी, मानवकारकस्य डिजाइनं, सम्पूर्णयन्त्रसंशोधनविकासस्य च श्रृङ्खलां कर्तुं विश्वस्य सर्वेभ्यः शीर्षप्रतिभान् नियोजयामः। अतः अहं मन्ये तकनीकीस्तरस्य, मानवीय-सङ्गठन-स्तरस्य, चीनीय-दलस्य अमेरिकन-दलस्य च मध्ये तावत् महत् अन्तरं नास्ति, अथवा वयं समानाः भवेम, सम्भवतः कार्यक्षमतायाः सह संयुक्ताः, अतः मम विश्वासः अस्ति यत् थण्डरबर्ड् इनोवेशनस्य अतीव अस्ति | उत्तमं दलम्।

वयं सर्वेभ्यः अतीव उत्तमं कार्यवातावरणं अपि प्रदामः अस्माकं उत्कृष्टप्रतिभायुक्ताः केचन दलाः सन्ति, परन्तु निम्नस्तरः एव सर्वाधिकं महत्त्वपूर्णः इति मम विचारेण एआर कम्पलीट मशीन प्लस् इकोलॉजी इत्यस्य पटलं पश्यन्तु। प्रथमं तु एतत् विघटनकारी नवीनता अस्ति, यत् वयं विघटनकारी नवीनता इति वदामः। अतीतानां मोबाईल-फोनानां पूर्व-अन्तर्जालस्य च भिन्नम् अस्ति एतत् नूतनं स्थानिक-अन्तर्जालम् अस्ति यत् वर्चुअलिटी-वास्तविकताम् एकीकृत्य स्थापयति ।

अतः प्रायः नूतनानां कम्पनीनां कृते एतादृशाः नूतनाः अवसराः तुल्यकालिकरूपेण अधिकाः भवन्ति, तेषु न्यूनातिन्यूनं आर्धेषु नूतनाः कम्पनयः सफलाः भवितुम् अर्हन्ति । किं तस्य अर्थः अस्ति यत् बृहत् निर्मातारः जानन्ति यत् एषः विषयः महत्त्वपूर्णः अस्ति वा न वा? किं सर्वे जानन्ति यत् रेलयानानि महत्त्वपूर्णानि सन्ति? विद्युत्कारं निर्मितवती प्रथमा कम्पनी निश्चितरूपेण पारम्परिककारनिर्माता आसीत्, यथा बीएमडब्ल्यू, मर्सिडीज-बेन्ज् च परन्तु अन्ते विद्युत्काराः अद्यापि टेस्ला इत्यादिभिः कम्पनीभिः निर्मिताः, येषु मूलतः एतावन्तः काराः न निर्मिताः पारम्परिकक्षेत्रे यद्यपि तुल्यकालिकरूपेण न्यूनशक्तिशालिनः कम्पनयः सन्ति तथापि तुल्यकालिकरूपेण नवीनकम्पनयः अन्ततः न्यूनातिन्यूनं ५०% भागं ग्रहीतुं सफलाः भविष्यन्ति, अतः विघटनकारीनवाचारस्य एतादृशाः लक्षणाः भविष्यन्ति इति वयं मन्यामहे यत् एआर पूर्णयन्त्रस्य प्लस् पारिस्थितिकीशास्त्रस्य पटलः इव अस्ति इति ।

अवश्यं भवता यत् उक्तं तस्य अर्थः अस्ति यत् अस्मिन् पटले स्पर्धा व्यापकशक्तिः अस्ति आपूर्तिशृङ्खला, हार्डवेयर, सॉफ्टवेयर, अनुप्रयोगाः, पारिस्थितिकीशास्त्रं, विक्रयमार्गाः, ब्राण्ड् मार्केटिंग् च उत्तमाः भवेयुः। अतः विशुद्धरूपेण नूतनस्य स्टार्टअप-कम्पन्योः कृते एतत् खलु तुल्यकालिकं महत् आव्हानं वर्तते, यतः विशुद्धरूपेण नवीनाः स्टार्टअप-कम्पनयः एकबिन्दु-सफलतायै अधिकं उपयुक्ताः सन्ति ।

अतः अहं thunderbird innovation इत्यस्य मॉडलं कथं डिजाइनं करोमि? थण्डरबर्ड नवीनता टीसीएल इत्यादीनां अपेक्षाकृतं बृहत् कम्पनीयाः संसाधनैः समर्थिता अस्ति, परन्तु इयं स्वतन्त्रसञ्चालनं, स्वतन्त्रनिर्णयनिर्माणं, स्वतन्त्रवित्तपोषणं, स्वतन्त्रसूचीकरणं च युक्ता पूर्णतया स्वतन्त्रा कम्पनी अपि अस्ति एवं प्रकारेण तस्याः सम्पूर्णप्रक्रियाप्रणाली मूल्यानि it is अस्ति नूतनकम्पनी, स्टार्टअपकम्पनी च मूल्यानि, परन्तु तस्य समर्थनार्थं पर्याप्ताः संसाधनाः सन्ति । वयं मन्यामहे यत् सम्पूर्णस्य कम्पनीयाः डिजाइनस्य तस्याः अन्तिमसफलतायाः च कृते एतत् अतीव महत्त्वपूर्णम् अस्ति।

अतः, तलस्तरीयचयनात् वास्तुशिल्पस्य च डिजाइनात् आरभ्य तकनीकीमार्गानां संगठनं चयनं च, तकनीकीमार्गसञ्चयपर्यन्तं, सम्पूर्णपारिस्थितिकीतन्त्रस्य विन्याससहितं विपण्यभागं यावत्, भवान् द्रष्टुं शक्नोति यत् thunderbird’s innovative partners are all the world’s अमेरिका, चीन च सहितं शीर्षकम्पनीषु बृहत् मॉडल्, ऑपरेटिंग् सिस्टम्, एप्लिकेशन इकोसिस्टम् च अपि सन्ति ।

अतः अहं मन्ये स्पर्धायाः प्रक्रियायां अहं न मन्ये यत् thunderbird innovation इत्यस्य हानिः भवति वयं प्रतियोगितायाः विषयान् विवेकपूर्वकं पश्यामः, सक्रियरूपेण च प्रतिक्रियां ददामः, परन्तु वयं गहने भविष्यस्य विषये अतीव आशावादीः स्मः |.

07

एआइ चक्षुः पीएचएस, ९.

एआर चक्षुः स्मार्टफोनः अस्ति

झाङ्ग पेङ्ग : १.वयम् अधुना एव एतस्य विषये वदन्तः आसन् ए.आर परमलक्ष्यं व्यक्तिगतगणनायाः कृते नेति । वस्तुतः रे-बैन् मेटा इत्यस्य नूतनपीढीयाः उत्पादः अपि अस्मिन् समये विमोचितः अस्ति इति भवद्भ्यः इदं सुदृढं भवति इति भाति, यत् एकं रोचकं विषयं उपस्थापयति: thunderbirdनवोन्मेषणकिं भवन्तः ray-ban meta इत्यादीनि उत्पादनानि निर्मास्यन्ति?

ली होङ्गवेई : १.वयं भविष्यस्य उत्पादानाम् निर्माणं कुर्मः, परन्तु तत्सहकालं वयं एतादृशानि उत्पादनानि निर्मामः ये परिपक्वप्रौद्योगिकीम् परिपक्वप्रयोक्तृणां आवश्यकताभिः सह संयोजयन्ति।अतः अस्माकं मूलरणनीत्याः आधारेण वयं करिष्यामः. अस्माकं डॉ. ऑप्टिकल इत्यनेन सह संयुक्तोद्यमः अस्ति, यः मुख्यतया सृजतिरे-बैन् मेटा इत्यादीनि उत्पादानि, तत् प्रकारस्य चषकाःअस्य विपण्यसमयः अतीव मन्दः न भविष्यति, तथा च x3 इत्यस्मात् पूर्वं भवितुं शक्यते ।

द्वितीयः बिन्दुः, एतयोः उत्पादयोः वयं कथं पश्यामः ? वस्तुतः यदि वयं उद्योगविकासस्य अथवा उपयोक्तृआवश्यकतानां दृष्ट्या पश्यामः तर्हि अहं मन्ये एषा उद्योगविकासस्य प्रक्रिया अस्ति। सामान्यतया, एकं तुल्यकालिकं सरलं उत्पादं प्रथमं प्रकटितं भविष्यति, अधिकान् उपयोक्तृन् व्याप्तं करिष्यति, ततः क्रमेण कार्याणि योजयित्वा अधिकं शक्तिशाली भविष्यति । मोबाईल-फोनाः कीदृशाः सन्ति वयं प्रथमं तान् मोबाईल-फोनान् पश्यामः, यथा मोबाईल-फोनाः, यथा phs-फोनाः, ततः अधिकशक्तिशालिनः फीचर-फोनेषु परिवर्तन्ते, ततः स्मार्ट-फोनेषु च सम्भवतः एतादृशी प्रक्रिया अस्ति .

अस्मिन् क्रमे कम्पनीयाः अनेकाः विकल्पाः सन्ति । केवलं भविष्यस्य उत्पादानाम् निर्माणं न असम्भवम्, परन्तु अस्मिन् समये वित्तपोषणं सहितं सम्पूर्णं वातावरणं दृष्ट्वा, स्पष्टतया वक्तुं शक्यते यत्, एप्पल् एकमात्रं भवितुम् अर्हति यः वास्तवतः स्वस्य महतीं चालनं निरोधयति |. यदि वयं केवलं वर्तमानं उत्पादं कुर्मः तर्हि अद्यापि सम्भाव्यं जोखिमम् अस्ति इति मन्ये। खैर, तथाकथितस्य नवीनतायाः दुविधा यदि भवान् केवलं फीचर-फोनं निर्माति तर्हि तस्य अर्थः न भवति यत् भवान् उत्तमं स्मार्टफोनं निर्मातुं शक्नोति। एतदेव थण्डर्बर्ड इनोवेशन् स्वस्य व्यापारेषु विचारयति।

झाङ्ग पेङ्ग : १.वयं केवलं बहुधा वृत्तान्तं कृतवन्तः ए.आर अद्यत्वे काः चक्षुषः प्रौद्योगिकीः सज्जाः सन्ति ? के दृश्याः अधिकं सज्जाः सन्ति ? अस्मिन् भागे किमपि नूतनाः विचाराः प्रतीक्षितव्याः सन्ति वा ?

ली होङ्गवेई : १.अहं मन्ये यत् अनेके पक्षाः सन्ति प्रथमं, उपयोक्तुः दृष्ट्या, तस्य वस्तुतः विविधाः क्षेत्राणि सन्ति येषां अनुकूलनं कर्तुं शक्यते । यथा चक्षुषः कृते तेषां भारः यथाशक्ति लघुः भविष्यति इति वयं सर्वदा आशास्महे । तदा वयं आशास्महे यत् धारणस्य अनुभवः यथासम्भवं आरामदायकः भविष्यति, अपि च अधिकानि शैल्यानि अपि आशास्महे।

अस्मिन् समये रे-बैन् मेटा इत्यनेन चक्षुषः नूतना शैली अपि विमोचिता अधुना अस्य एआइ इत्यस्य कार्याणि पुनरावृत्तिः, तस्य मूलभूत-अनुभवं च सुधारयितुम् अधिकं वर्तते ।

यदि वयं मेटा-रे-बैन्-कथानां प्रथम-पीढीं, रे-बैन्-मेटा-द्वितीय-पीढीं च पश्यामः तर्हि द्वितीय-पीढीयाः एतावत् अधिकं विक्रयणं (कोटि-कोटिः) प्राप्तस्य अत्यन्तं महत्त्वपूर्णं कारणं अस्ति यत् मूलभूत-अनुभवः सुदृढः अभवत् |.

मूलभूतः अनुभवः किम् ? यथा - यदि तस्य माइक्रोफोनः अस्ति तर्हि माइक्रोफोनः भवतः वदता कोलाहलं न्यूनीकर्तुं शक्नोति वा यदि भवान् चक्षुषी धारयन् बहिः गच्छति तर्हि वायुः अधिकः भवितुम् अर्हति अतः चक्षुः भवतः निर्देशान् स्पष्टतया श्रोतुं शक्नोति वा? एतादृशानां कार्यबिन्दुश्रृङ्खलायां बहवः क्षेत्राणि सन्ति येषां अनुकूलनं कर्तुं शक्यते, तथा च कॅमेरा क्षैतिजः लम्बवत् वा इति अपि विचारयितुं शक्यते ।

अस्मिन् विभेदितविन्यासे thunderbird innovation इत्यस्य व्यवस्थिताः लाभाः सन्ति अस्मिन् लाभे आपूर्तिशृङ्खला अन्ये च स्तराः सन्ति । अनुभवे प्रतिबिम्बितं स्यात्, मूल्ये वा प्रतिबिम्बितम्।

अवश्यं, अस्मिन् सः इदानीं उल्लिखितः एआइ भागः अपि अन्तर्भवति, अधुना एआइ-परिदृश्येषु घरेलुबृहत्-माडल-कम्पनयः अतीव उत्तमं कुर्वन्ति, अतः एतस्य अपि तुलना कर्तव्या |. परन्तु एतादृशः विकासः न केवलं चीनदेशे एव समाविष्टः, अपितु विदेशेषु अपि अन्तर्भवति, अतः विदेशेषु कम्पनीभ्यः अपेक्षया अस्य अधिकानि लाभाः भविष्यन्ति ।

अन्यः विषयः अस्ति यत् चक्षुषः एव अन्यः आयामः अस्ति यः पारम्परिकचक्षुषः तथाकथितस्य ब्राण्ड्, चैनलस्य, डिजाइनस्य च दृष्ट्या अतीव महत्त्वपूर्णः अस्ति अतीव महत्त्वपूर्णं वस्तु रे-बैनस्य एव योगदानम् अस्ति। जुकरबर्ग् इत्यनेन अपि उक्तं यत् स्मार्ट-फंक्शन् न चालू कृत्वा अपि रे-बैन्-रे-बैन् मेटा-चक्षुषः, रे-बैन्-मेटा-चक्षुषः च अतीव सुन्दराः चक्षुषः अपि सन्ति

अतः भवान् द्रष्टुं शक्नोति यत् किञ्चित्कालपूर्वं वयं थण्डरबर्ड् तथा डॉक्टर् ग्लास्स् इत्येतयोः मध्ये संयुक्त उद्यमस्य स्थापनायाः घोषणां कृतवन्तः इदमपि अस्मिन् उद्योगे अस्माकं केचन सृष्टयः सन्ति प्रमुखनिर्मातृणां मध्ये एतादृशः गहनतरः सहकार्यः नास्ति, अतः अत एव अस्माभिः अतीव सावधानीपूर्वकं चिन्तनीयं, अस्मिन् विषये कथं सफलतां प्राप्नुयात् इति निर्णयः करणीयः च। वयं मन्यामहे यत् पारम्परिकचक्षुषः ब्राण्ड् चैनल् डिजाइनः अतीव महत्त्वपूर्णः अस्ति, अतः वयम् अपि एतादृशं विन्यासं कुर्मः।

अन्ते अहं द्वौ बिन्दौ योजयितुम् इच्छामि यत् मेटा ओरियनः अतीव उत्तमं प्रदर्शनं करोति, परन्तु अहं सर्वेभ्यः अपि वक्तुम् इच्छामि यत् चीनीयकम्पनयः मेटा इत्यस्य समानदिशि अतीव महत्त्वपूर्णं सफलतां न प्राप्नुवन्ति ओरियन उत्पादाः, वैश्विकरूपेण एतत् एवम् अस्ति।

विदेशेषु कम्पनयः अपि अस्मिन् विषये अतीव आशावादीः सन्ति यत् अमेरिकनकम्पनीभ्यः अस्माकं बहवः मित्राणि अस्मान् पृष्टवन्तः यत् यदि वयं समूहे क्रीणामः तर्हि छूटं प्राप्तुं शक्नुमः वा इति। प्रथमं वयं प्राप्नुमः इति सुनिश्चितं कुर्वन्तु।

परन्तु महत्त्वपूर्णं यत् अहं भवद्भ्यः यत् वक्तुम् इच्छामि तत् अस्ति यत्,वज्रपक्षीनवोन्मेषणमेटा वा मेटा वा, केचन कम्पनयः एतत् कृतवन्तः ए.आर क्षेत्रे विजन प्रो वा विजनः वा, एते सर्वे महत्त्वपूर्णं वस्तु प्रतिनिधियन्ति अर्थात् एआर चक्षुषः भविष्यम् आगतं।

*शीर्षकप्रतिबिम्बस्य स्रोतः : मेटा