समाचारं

चत्वारः बाणाः एकस्मिन् स्वरेण प्रज्वलिताः ! अचलसम्पत्विपण्ये दृढवित्तीयसमर्थनं प्रमुखा आधिकारिकघोषणा च अस्ति ।

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केन्द्रीयबैङ्केन, वित्तीयनिरीक्षणस्य राज्यप्रशासनेन अन्यविभागैः च २४ सितम्बर् दिनाङ्के अनुकूलानां अचलसम्पत्नीतिनां सङ्ख्यायाः घोषणायाः अनन्तरं, यत्र व्याजदरेषु कटौती, रिजर्व-आवश्यकता-अनुपात-कटाहः, विद्यमान-बंधक-व्याजदराणि च सन्ति, भारी-भार-वित्तीय-"संयोजनम् punch" इति चीनस्य अचलसम्पत्विपण्यस्य अन्ततः कार्यान्वितम् अस्ति ।

२९ सितम्बर् दिनाङ्के सायं केन्द्रीयबैङ्केन वित्तीयनिरीक्षणराज्यप्रशासनेन च अचलसम्पत्त्याः स्थिरीकरणाय चत्वारि नीतयः जारीकृताः, यत्र विद्यमानबन्धकव्याजदराणि न्यूनीकर्तुं बङ्कानां मार्गदर्शनं, बन्धकानां न्यूनतमपूर्वभुगतानानुपातं १५% यावत् एकीकृत्य, अवधिविस्तारः च अन्तर्भवति केषाञ्चन अचलसंपत्तिवित्तीयनीतिदस्तावेजानां, तथा च किफायती आवासस्य पुनर्विकासस्य अनुकूलनं।

व्यापकबाजारविश्लेषणात् "चतुर्बाणाः" अचलसम्पत्बाजारे चीनस्य स्थूल-अर्थव्यवस्थायां च सकारात्मकं प्रभावं जनयिष्यन्ति, येन आर्थिकवृद्धेः अपेक्षाः स्थिरीकर्तुं विपण्यविश्वासं च वर्धयितुं साहाय्यं भविष्यति।

विद्यमान बंधकव्याजदरेषु न्यूनता अभवत्

यथा यथा पुरातन-नवीन-बंधक-व्याजदराणां मध्ये "विरोधः" निरन्तरं सञ्चितः विस्तारः च भवति, तथैव विद्यमान-बंधक-ऋणानां न्यूनीकरणस्य आह्वानं क्रमेण वर्धमानं भवति

सम्पत्तिविपण्यं स्थिरीकर्तुं नीतीनां दृष्ट्या अस्मिन् समये विपणात् सर्वाधिकं ध्यानं आकर्षितवती सामग्री विद्यमानस्य बंधकव्याजदराणां न्यूनीकरणं, बंधकानां न्यूनतमपूर्वभुगतानानुपातस्य एकीकरणं च अस्ति

केन्द्रीयबैङ्केन घोषितं यत् सः वाणिज्यिकबैङ्कानां मार्गदर्शनं करिष्यति यत् ते विद्यमानं बंधकव्याजदरं नूतनऋणस्य व्याजदराणां समीपे न्यूनीकर्तुं शक्नुवन्ति, यत्र औसतं न्यूनीकरणं ०.५ प्रतिशताङ्कस्य परितः भविष्यति इति अपेक्षा अस्ति।

तस्मिन् एव काले केन्द्रीयबैङ्केन सूचना जारीकृता यत् वाणिज्यिकव्यक्तिगतगृहऋणानि प्रथमद्वितीयगृहयोः भेदं न करिष्यन्ति, न्यूनतमपूर्वभुगतानानुपातः १५% तः न्यूनः न भविष्यति इति एकीकृतः भविष्यति राष्ट्रीयएकीकृतन्यूनतमपूर्वभुगतानानुपातस्य आधारेण चीनस्य जनबैङ्कस्य सर्वाणि प्रान्तीयशाखाः तथा राज्यवित्तीयनिरीक्षणप्रशासनस्य सर्वाणि स्थानीयकार्यालयाः स्वतन्त्रतया निर्धारयिष्यन्ति यत् तेषां अधिकारक्षेत्रे प्रत्येकस्मिन् नगरे विभेदितपूर्वभुगतानानुपाताः तदनुसारं निर्धारयितव्याः वा इति नगरविशिष्टनीतिकार्यन्वयनस्य सिद्धान्तं तथा च तेषां अधिकारक्षेत्रे प्रत्येकस्य नगरस्य सर्वकारस्य नियामकावश्यकता, तथा च न्यायक्षेत्रे प्रत्येकस्य नगरस्य न्यूनतमपूर्वभुगतानानुपातस्य निम्नसीमा निर्धारयति।

चाइना बिजनेस न्यूज इत्यनेन केन्द्रीयबैङ्कात् ज्ञातं यत् जुलैमासस्य अन्ते सर्वेषां विद्यमानानाम् बंधकऋणानां भारितसरासरीव्याजदरः प्रायः ४.०६% आसीत् २०२४ तमस्य वर्षस्य प्रथमाष्टमासेषु राष्ट्रव्यापिरूपेण नूतनानां बंधकऋणानां औसतव्याजदरः ३.६१% आसीत् ।

"मौजूदा बंधकव्याजदराणां बैचसमायोजनस्य उपक्रमः" स्पष्टीकरोति यत् 31 अक्टूबरतः पूर्वं -30 बीपीतः अधिकबिन्दुवृद्धिदरयुक्तानां विद्यमानबन्धकऋणानां कृते एलपीआर (ऋणबाजारे उद्धृतव्याजदरः) बिन्दुवृद्धिदरः बैचरूपेण समायोजितः भविष्यति -३० बी.पी.तः न्यूनं न भवति । समायोजनस्य अनन्तरं विद्यमानः बंधकव्याजदरः प्रायः एलपीआर (३.८५%)-३०बीपी=३.५५% यावत् न्यूनीभवति, यत् २०२४ तमस्य वर्षस्य प्रथमाष्टमासेषु नूतनबन्धकऋणानां राष्ट्रियसरासरव्याजदरात् (३.६१%) किञ्चित् न्यूनम् अस्ति समायोजनस्य अनन्तरं समायोजनात् पूर्वं ४.०६% तः व्याजदरेण प्रायः ०.५ प्रतिशताङ्केन न्यूनता भविष्यति, न्यूनता औसतं भविष्यति, प्रत्येकस्य अनुबन्धस्य कृते विशिष्टानि भिन्नानि भविष्यन्ति

एकः आधिकारिकः बाजारविशेषज्ञः चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् यदि केन्द्रीयबैङ्कस्य नीतिव्याजदरे ०.२ प्रतिशताङ्कस्य कटौतीं गृह्यते तर्हि एलपीआर २१ अक्टोबर् दिनाङ्के न्यूनतायाः अनुसरणं कर्तुं शक्नोति ऋणस्य पुनः मूल्यनिर्धारणानन्तरं समायोजितः विद्यमानः बंधकव्याजदरः महत्त्वपूर्णतया न्यूनः भविष्यति 3.55. % इत्यस्मात् अधिकं, बंधकऋणग्राहकानाम् व्याजदेयतायां महत्त्वपूर्णतया बचतम्।

1 मिलियन युआन्, 25 वर्षाणि, समानमूलधनस्य व्याजस्य च पुनर्भुक्तिः च विद्यमानं बंधकं उदाहरणरूपेण गृहीत्वा, बन्धकस्य व्याजदरः 4.4% तः 3.55% यावत् न्यूनीकृतः इति कल्पयित्वा, ऋणग्राहकस्य व्याजव्ययस्य रक्षणं प्रायः 5,600 यावत् कर्तुं शक्यते प्रतिवर्षं युआन्।

चीन-मिनशेङ्ग-बैङ्कस्य मुख्य-अर्थशास्त्री वेन् बिन् इत्यनेन उक्तं यत् २०२३ तमस्य वर्षस्य सितम्बर-मासे विद्यमानस्य बंधक-व्याज-दर-कमीकरण-नीतेः तुलने एषा नीतिः अनुप्रयोगस्य व्याप्तेः, न्यूनीकरणस्य परिमाणे च सुदृढा अभवत् तेषु, अनुप्रयोगस्य व्याप्तिः स्टॉक् मध्ये प्रथमस्य द्वितीयस्य च गृहस्य मध्ये भेदं न करोति, अतः एतत् सम्पूर्णे विद्यमानस्य बंधकबाजारस्य आकारे प्रयोज्यम् अस्ति, न्यूनीकरणस्य श्रेणी 50 आधारबिन्दुषु औसतं न्यूनीकरणं भवति, यत् पूर्वसमायोजनं अतिक्रमयति नगरविशिष्टनीतीनां अन्तर्गतं बिन्दुवृद्धिपरिधिः। विद्यमानस्य बंधकव्याजदरनीते एषा न्यूनता "पूर्वऋणपुनर्भुक्तितरङ्गस्य" उपशमनं करिष्यति इति अपेक्षा अस्ति । "मात्रास्थिरतायाः" कृते "मूल्यकमीकरणस्य" व्यापारः बैंकसम्पत्त्याः परिमाणं स्थिरीकर्तुं साहाय्यं करिष्यति तथा च निवासिनः उपभोगजीवनशक्तिं वर्धयिष्यति।

उपर्युक्ताः आधिकारिकविशेषज्ञाः अवदन् यत् बैचसमायोजनस्य समाप्तेः अनन्तरं विद्यमानबन्धकव्याजदरेषु न्यूनतायाः कारणेन बैंकव्याजआयस्य प्रायः १५० अरब युआन् न्यूनता भविष्यति इति अपेक्षा अस्ति। परन्तु नूतन-पुराण-बंधकयोः व्याजदर-अन्तरस्य संकीर्णतायाः अनन्तरं शीघ्रं ऋण-पुनर्भुक्तिः महत्त्वपूर्णतया न्यूनीकरिष्यते, येन बङ्काः ऋण-परिमाणं स्थिरीकर्तुं ऋणस्य गुणवत्तां च सुधारयितुम् सहायकाः भविष्यन्ति |.

स्थावरजङ्गमस्य स्थिरीकरणाय नीतयः “क्रमेण बम-प्रहाराः” भवन्ति ।

विद्यमान बंधकऋणानां अतिरिक्तं केन्द्रीयबैङ्केन मेमासे निर्मितस्य ३०० अरब युआनस्य किफायती आवासपुनर्ऋणस्य वित्तीयसमर्थन-अनुपातः अपि मूल-६०% तः १००% यावत् समायोजितः यत् बङ्कानां अधिग्रहण-संस्थानां च कृते विपण्य-आधारित-प्रोत्साहनं वर्धयितुं शक्यते

मे १७ दिनाङ्के केन्द्रीयबैङ्केन ३०० अरब युआन् किफायती आवासपुनर्वित्तपोषणकार्यक्रमस्य स्थापनायाः घोषणा कृता यत् स्थानीयराज्यस्वामित्वयुक्तानां उद्यमानाम् समर्थनार्थं प्लेसमेण्ट्-प्रकारस्य अथवा किराया-प्रकारस्य किफायती-आवासस्य रूपेण उपयोगाय उचितमूल्येषु सम्पन्नं किन्तु अविक्रीत-व्यापारिक-आवासं प्राप्तुं शक्यते

चीनसूचकाङ्कसंशोधनसंस्थायाः मतं यत् एतत् कदमः वाणिज्यिकबैङ्कऋणस्य परिमाणं वर्धयितुं साहाय्यं करिष्यति तथा च स्थानीयक्रयणे भण्डारणे च निश्चितः सकारात्मकः प्रभावः भविष्यति। तदतिरिक्तं पुनः ऋणदातृपुञ्जस्य अनुपातं वर्धयित्वा राज्यस्वामित्वयुक्तानां उद्यमानाम् अधिग्रहणस्य भण्डारणस्य च व्ययस्य न्यूनीकरणं कर्तुं शक्यते ।

तत्सह, यदि परिचालनसम्पत्त्याः ऋणस्य "वित्तीय 16" इत्यस्य नीतिदस्तावेजद्वये प्रयोज्यसमयसीमाः सन्ति ये वर्षस्य समाप्तेः पूर्वं देयन्ते, तर्हि प्रयोज्यसमयसीमाः 31 दिसम्बर, 2026 यावत् विस्तारिताः भविष्यन्ति।

प्राच्यजिन्चेङ्गस्य मुख्यः स्थूलविश्लेषकः वाङ्ग किङ्ग् इत्यस्य मतं यत् एताः नीतयः किफायती आवासरूपेण उपयोगाय विभिन्नस्थानेषु विद्यमानव्यापारिकआवासानाम् अधिग्रहणं महत्त्वपूर्णतया त्वरितं करिष्यन्ति तथा च वाणिज्यिक आवासबाजारे इन्वेण्ट्री-दबावं न्यूनीकरिष्यन्ति। सर्वे स्थानीयताः नगरीय-अचल-सम्पत्-वित्तपोषण-समन्वय-तन्त्रस्य कार्यान्वयनस्य विषये केन्द्रीभवन्ति, तथा च अचल-सम्पत्-कम्पनीनां कृते ऋण-वित्तपोषणस्य स्रोताः निरन्तर-सुधारस्य गतिं निर्वाहयिष्यन्ति |.