2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२९ सितम्बर् दिनाङ्के तियानजिन् जनसुरक्षाब्यूरो इत्यस्य जिझोउ शाखायाः प्रासंगिकं पुलिसप्रतिवेदनं जारीकृतम् यत् -
11 सितम्बर, 2019।११० अस्माकं मण्डले एकस्मात् निवासिनः खाद्यविषस्य प्रतिवेदनं प्राप्तवान् परीक्षणानन्तरं तस्य रक्ते मूषकविषः अस्ति इति निर्धारितम्।जनसुरक्षा-अङ्गाः अस्याः घटनायाः महत्त्वं दत्त्वा तत्क्षणमेव अन्वेषणं प्रारब्धवन्तः । पश्चात् अस्माकं ब्यूरो क्रमेण समानानां पुलिसस्थितीनां प्रतिवेदनानि प्राप्नोत् । लोकसुरक्षाअङ्गाः निरन्तरं स्वप्रयत्नानाम् वर्धनं कुर्वन्ति,अपराधी संदिग्धः वाङ्ग मौमौ (पुरुषः, ३९ वर्षाणि) कतिपयदिनानि पूर्वं गृहीतः आसीत् ।
अन्वेषणानन्तरं अस्माकं मण्डलस्य एकस्मिन् ग्रामे भोजनालयसञ्चालकः वाङ्ग मौमौ इत्ययं घटनायाः पूर्वं विपण्यां मूषकविषं क्रीतवन् आसीत् ।स्वसञ्चालित-अ-मुख्य-आहार-भण्डारे व्यक्तिगत-आहारानाम् इन्जेक्शन्-करणाय सिरिन्जस्य बहुवारं उपयोगः कृतः ।प्रकरणस्य अन्वेषणं कुर्वती पुलिसैः वाङ्ग मौमौ इत्यस्य निवासस्थाने अपराधसाधनस्य सिरिन्जः, अवशिष्टं मूषकविषं च प्राप्तम् । प्रश्नोत्तरं कृत्वा वाङ्ग मौमौ अपराधं स्वीकृत्य अवदत् यत् सः वृद्धः आसीत्, एकलः च आसीत्, तस्मात् सः प्रायः ग्रामे ग्रामजनैः अवहेलितः, उपहासितः च भवति स्म, अतः सः असन्तुष्टः भूत्वा पूर्वोक्तं अपराधं कृतवान् सम्प्रति वाङ्ग मौमूः कानूनानुसारं आपराधिकरूपेण निरुद्धः अस्ति । प्रकरणस्य अग्रे अन्वेषणं क्रियते। प्रकरणे सम्बद्धाः सर्वे विषयुक्ताः आहाराः पुनः प्राप्ताः, सीलबद्धाः च, विषयुक्ताः जनाः चिकित्सायाः अनन्तरं सर्वे कुशलाः आसन् ।
मीडिया-समाचार-अनुसारं अद्यैव सामाजिक-मञ्चे एकः वार्ता-खण्डः प्रसारितः, येन बहवः पक्षाः मसालेदार-पट्टिकानां खाद्य-सुरक्षायाः विषये ध्यानं दत्तवन्तःसमाचारानुसारं तियानजिन्-नगरस्य एकः उपभोक्ता मसालेदार-पट्टिका-उत्पादं खादित्वा नासिका-रक्तस्रावः जातः, ततः स्थानीय-पुलिसः अन्वेषणे हस्तक्षेपं कृत्वा ज्ञातवान् यत्, तस्मिन् उत्पादे मूषक-विषः अस्ति, अतः सर्वेभ्यः स्थानीयेभ्यः उत्पादस्य अन्वेषणं करणीयम् अस्ति
तियानजिन्-नगरस्य ip-सङ्केतेन सह एकः नेटिजनः अवदत् यत् एषा घटना तियानजिन्-नगरस्य जिझोउ-मण्डलस्य एकस्मिन् ग्रामे अभवत् यत् “कश्चित् रक्तं वमनं कृत्वा अस्पताले स्थापितः” इति तत्र सम्बद्धं सुपरमार्केट् गृहीतम्” इति ।
२९ सितम्बर् दिनाङ्के प्रातःकाले सम्बद्धस्य निर्मातुः प्रासंगिककर्मचारिणः संवाददातृभ्यः प्रतिक्रियां दत्तवन्तः,"अस्य विषयस्य अस्माभिः सह किमपि सम्बन्धः नास्ति। अन्तर्जालद्वारा प्रसारिता वार्ता असत्यम् अस्ति। तियानजिन् नगरपालिकायाः जनसुरक्षाब्यूरो इत्यनेन अस्माकं काउण्टी जनसुरक्षाब्यूरो इत्यनेन स्थितिं व्याख्यातुं आहूता।कर्मचारी सदस्यः बोधयति यत् प्रासंगिकाः प्रकरणाः खाद्यसुरक्षाविषयेषु न सन्ति, तथा च कम्पनी पश्चात् प्रासंगिकस्थितिं स्पष्टीकर्तुं विशिष्टानि निर्देशानि निर्गमिष्यति इति च अवदत्।