समाचारं

विषयुक्तस्य निवासीयाः रक्ते मूषकविषं प्राप्तम्! पुलिस - ३९ वर्षीयः दुकानस्य स्वामी एकलत्वस्य उपहासं कृत्वा असन्तुष्टः अभवत्, बहुवारं च "विषं" दत्तवान्

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ सितम्बर् दिनाङ्के तियानजिन् जनसुरक्षाब्यूरो इत्यस्य जिझोउ शाखायाः प्रासंगिकं पुलिसप्रतिवेदनं जारीकृतम् यत् -

11 सितम्बर, 2019।११० अस्माकं मण्डले एकस्मात् निवासिनः खाद्यविषस्य प्रतिवेदनं प्राप्तवान् परीक्षणानन्तरं तस्य रक्ते मूषकविषः अस्ति इति निर्धारितम्।जनसुरक्षा-अङ्गाः अस्याः घटनायाः महत्त्वं दत्त्वा तत्क्षणमेव अन्वेषणं प्रारब्धवन्तः । पश्चात् अस्माकं ब्यूरो क्रमेण समानानां पुलिसस्थितीनां प्रतिवेदनानि प्राप्नोत् । लोकसुरक्षाअङ्गाः निरन्तरं स्वप्रयत्नानाम् वर्धनं कुर्वन्ति,अपराधी संदिग्धः वाङ्ग मौमौ (पुरुषः, ३९ वर्षाणि) कतिपयदिनानि पूर्वं गृहीतः आसीत् ।

अन्वेषणानन्तरं अस्माकं मण्डलस्य एकस्मिन् ग्रामे भोजनालयसञ्चालकः वाङ्ग मौमौ इत्ययं घटनायाः पूर्वं विपण्यां मूषकविषं क्रीतवन् आसीत् ।स्वसञ्चालित-अ-मुख्य-आहार-भण्डारे व्यक्तिगत-आहारानाम् इन्जेक्शन्-करणाय सिरिन्जस्य बहुवारं उपयोगः कृतः ।प्रकरणस्य अन्वेषणं कुर्वती पुलिसैः वाङ्ग मौमौ इत्यस्य निवासस्थाने अपराधसाधनस्य सिरिन्जः, अवशिष्टं मूषकविषं च प्राप्तम् । प्रश्नोत्तरं कृत्वा वाङ्ग मौमौ अपराधं स्वीकृत्य अवदत् यत् सः वृद्धः आसीत्, एकलः च आसीत्, तस्मात् सः प्रायः ग्रामे ग्रामजनैः अवहेलितः, उपहासितः च भवति स्म, अतः सः असन्तुष्टः भूत्वा पूर्वोक्तं अपराधं कृतवान् सम्प्रति वाङ्ग मौमूः कानूनानुसारं आपराधिकरूपेण निरुद्धः अस्ति । प्रकरणस्य अग्रे अन्वेषणं क्रियते। प्रकरणे सम्बद्धाः सर्वे विषयुक्ताः आहाराः पुनः प्राप्ताः, सीलबद्धाः च, विषयुक्ताः जनाः चिकित्सायाः अनन्तरं सर्वे कुशलाः आसन् ।

मीडिया-समाचार-अनुसारं अद्यैव सामाजिक-मञ्चे एकः वार्ता-खण्डः प्रसारितः, येन बहवः पक्षाः मसालेदार-पट्टिकानां खाद्य-सुरक्षायाः विषये ध्यानं दत्तवन्तःसमाचारानुसारं तियानजिन्-नगरस्य एकः उपभोक्ता मसालेदार-पट्टिका-उत्पादं खादित्वा नासिका-रक्तस्रावः जातः, ततः स्थानीय-पुलिसः अन्वेषणे हस्तक्षेपं कृत्वा ज्ञातवान् यत्, तस्मिन् उत्पादे मूषक-विषः अस्ति, अतः सर्वेभ्यः स्थानीयेभ्यः उत्पादस्य अन्वेषणं करणीयम् अस्ति

तियानजिन्-नगरस्य ip-सङ्केतेन सह एकः नेटिजनः अवदत् यत् एषा घटना तियानजिन्-नगरस्य जिझोउ-मण्डलस्य एकस्मिन् ग्रामे अभवत् यत् “कश्चित् रक्तं वमनं कृत्वा अस्पताले स्थापितः” इति तत्र सम्बद्धं सुपरमार्केट् गृहीतम्” इति ।

२९ सितम्बर् दिनाङ्के प्रातःकाले सम्बद्धस्य निर्मातुः प्रासंगिककर्मचारिणः संवाददातृभ्यः प्रतिक्रियां दत्तवन्तः,"अस्य विषयस्य अस्माभिः सह किमपि सम्बन्धः नास्ति। अन्तर्जालद्वारा प्रसारिता वार्ता असत्यम् अस्ति। तियानजिन् नगरपालिकायाः ​​जनसुरक्षाब्यूरो इत्यनेन अस्माकं काउण्टी जनसुरक्षाब्यूरो इत्यनेन स्थितिं व्याख्यातुं आहूता।कर्मचारी सदस्यः बोधयति यत् प्रासंगिकाः प्रकरणाः खाद्यसुरक्षाविषयेषु न सन्ति, तथा च कम्पनी पश्चात् प्रासंगिकस्थितिं स्पष्टीकर्तुं विशिष्टानि निर्देशानि निर्गमिष्यति इति च अवदत्।