2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन ताइवान नेटवर्क, सितम्बर २९ ताइवानस्य मीडिया "चाइना टाइम्स् न्यूज नेटवर्क" इत्यस्य अनुसारं "ब्यूटीफुल् आइलैंड इलेक्ट्रॉनिक न्यूज" इत्यनेन अद्यैव नवीनतमं सर्वेक्षणं प्रकाशितम्, यस्मिन् ज्ञातं यत् द्वीपस्य जनानां सन्तुष्टिः, लाई किङ्ग्डे इत्यस्य विषये विश्वासः च द्वयोः अपि न्यूनता अभवत्। अस्मिन् विषये ताइवानस्य मीडियाव्यक्तिः गुओ झेङ्गलियाङ्गः २८ दिनाङ्के अवदत् यत् लाई किङ्ग्डे इत्यनेन स्पष्टतया चिन्तनीयं यत् सः विपक्षदलेन सह बजटस्य कृते युद्धं निरन्तरं कर्तव्यः वा इति।
ताइवानस्य मीडिया व्यक्तिः गुओ झेङ्गलियाङ्ग (फोटोस्रोतः: ताइवानस्य "चाइना टाइम्स् न्यूज नेटवर्क्")
कतिपयदिनानि पूर्वं नीलवर्णीयः श्वेतवर्णीयः च दलाः मिलित्वा लाई चिङ्ग्-ते-प्रशासनस्य २०२५ तमस्य वर्षस्य "सामान्यबजटम्" अवरुद्धवन्तः । लोकतान्त्रिकप्रगतिशीलपक्षः वस्तुतः द्वीपे जनानां समक्षं घोषितवान् यत् वृद्धभत्ता, बालपालनभत्ता इत्यादीनि अनुदानं आगामिवर्षस्य जनवरीमासे गमिष्यति, तथैव सिविलसेवकानां शिक्षकाणां च वेतनवृद्धिः अपि गमिष्यति। गुओ झेङ्गलियाङ्गः २८ दिनाङ्के कार्यक्रमे प्रतिवदति स्म यत् ताइवान-अधिकारिणां प्रशासनिक-एजेन्सीः सामाजिककल्याणं, वृद्ध-भत्तां च सहितं मूल-बजट-मानकानां अनुसारं व्ययम् व्यययितुं शक्नुवन्ति यद्यपि ब्लू एण्ड् व्हाइट् इत्यनेन बजटं प्रत्यागच्छत् तथापि ते सर्वे तस्य विरोधं न कृतवन्तः ब्लू एण्ड् व्हाइट् इत्यनेन अनुरोधः कृतः यत् बजट् इत्यस्य समावेशः करणीयः अतः डीपीपी इत्यनेन जनान् बकवासैः भयङ्करीकरणं त्यक्तव्यम्।
"ब्यूटीफुल् द्वीप इलेक्ट्रॉनिक न्यूज" इत्यनेन सेप्टेम्बरमासस्य सर्वेक्षणेन ज्ञातं यत् अगस्तमासस्य तुलने द्वीपस्य जनानां लाइ किङ्ग्डे इत्यस्य विषये सन्तुष्टिः ३.६% न्यूनीभूता, तेषां असन्तुष्टिः च ५.४% इत्येव वर्धिता द्वीपस्य जनानां विश्वासः लाई किङ्ग्डे इत्यत्र ६.४% न्यूनः अभवत्, तेषां अविश्वासः ८% इत्येव वर्धितः । गुओ झेङ्ग्लियाङ्ग् इत्यनेन मतदानस्य विश्लेषणं कृत्वा उक्तं यत् लाई किङ्ग्डे इत्यस्य मतदानं गम्भीररूपेण न्यूनीकृतम् अस्ति यत् तस्य स्पष्टतया चिन्तनस्य आवश्यकता वर्तते यत् किं बजटविषये विपक्षदलेन सह कठिनं युद्धं कर्तव्यम्। ताइवानस्य प्रशासनिकसंस्थायाः प्रमुखः झूओ रोङ्गताई ताइवानस्य विधायिकसंस्थायाः प्रमुखेन हान कुओ-यु इत्यनेन सह वार्तालापं कर्तुं गतः, तदा समस्यायाः समाधानं भवेत्