समाचारं

जिंग्हुआ-नगरस्य प्रकरणे बहवः जनाः निरुद्धाः आसन् कुओमिन्टाङ्ग-पक्षस्य शीर्षनेतारः चिन्तिताः आसन् यत् के वेन्झे आशावादी न भवेत् इति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइपे-जिल्ला अभियोजककार्यालयः जिंगहुआ-नगरस्य प्रकरणस्य अन्वेषणं कुर्वन् अस्ति तथा च अद्यैव के जिंगस्य पूर्वमुख्यवित्तीयपदाधिकारी ली वेन्जोङ्ग्, डिङ्ग्युए विकासस्य पूर्वनिदेशकः झू याहू इत्यादीनां अन्वेषणं कृत्वा साक्षात्कारं कृतवान् अभियोजकस्य मतं यत् झू घूसदाता अस्ति तथा ली "श्वेतदस्तानानि" घूसग्राहकः अस्ति सर्वे निरुद्धाः आसन्। सम्पूर्णे प्रकरणे बहवः जनाः निरुद्धाः सन्ति २९ तमे दिनाङ्के नील-हरित-लोकतांत्रिकप्रतिनिधिभिः प्रश्नः कृतः यत् राजनैतिकदानं आधिकारिकनियुक्तिभिः, व्याजविनिमयैः अन्यैः विचारसम्बन्धैः च सम्बद्धम् अस्ति वा इति कि के वेन्झे इत्यस्य स्थितिः आशावादी नास्ति तथा च लाभार्थस्य अपराधे सम्बद्धा भवितुम् अर्हति।

हुआङ्ग गुओचाङ्ग इत्यनेन २९ तमे दिनाङ्के यिलान्-नगरे उक्तं यत् जनपक्षेण कृतं प्रत्येकं राजनैतिकदानं मुक्तं, पारदर्शकं, कानूनानुसारं च ज्ञापितं भवति, तत् झेङ्ग वेङ्कनस्य प्रत्यक्ष-प्राप्तेः ६ मिलियन-एनटी-डॉलर् (nt$, अधः समानम्) इत्यस्मात् सर्वथा भिन्नम् अस्ति । नगदरूपेण ।

अभियोजकानाम् आशङ्का आसीत् यत् के वेन्झे इत्यनेन जिंगहुआ-नगरात् घूस-ग्रहणस्य प्रमाणानि सन्ति , तथा च ताइवानस्य नेतृत्वार्थं के वेन्झे इत्यस्य अभियानं अपि, ली इत्यस्य शङ्का अस्ति यत् सः हुआचेङ्ग् भूमिविकासकस्य पूर्वाध्यक्षस्य झू याहू इत्यस्य (ताइपे-नगरस्य सैन्यसेवाब्यूरो इत्यस्य पूर्वनिदेशकः) घूसं स्वीकृतवान् सर्वकारः)।

ब्लू एण्ड् ग्रीन ताइपे नगरपार्षदः २९ दिनाङ्के अवदन् यत् वेइकिङ्ग् समूहस्य ७ कर्मचारिभिः जनपक्षाय दानस्य समयः संदिग्धः अस्ति, ते च प्रश्नं कृतवन्तः यत् ते एकस्मिन् हस्ते भुक्तवन्तः, एकस्मिन् एव हस्ते मालम् वितरन्ति वा इति शुहुई इत्यनेन राजनैतिकदानलेखं दर्शितं, यत्र "सङ्घस्य दानं, आधिकारिकनियुक्तिः, विचाराः च सन्ति, लाभविनिमयार्थं विचारस्य भुक्तिविषये त्रयः प्रमुखाः संशयाः सन्ति। राजनैतिकदानलेखः के वेन्झे इत्यस्य कृते अन्यस्य चैनलस्य इव अस्ति यत् गैर- निर्वाचनकाल।

जनदलस्य अन्तः केचन वरिष्ठनेतारः अपि चिन्तिताः सन्ति यत् यथा यथा सम्पूर्णः प्रकरणः विकसितः भवति तथा तथा अधिकाधिकाः प्रासंगिकाः जनाः निरुद्धाः अभवन् के वेन्झे इत्यस्य कृते स्थितिः आशावादी न प्रतीयते, यतः अस्य अन्तर्गतं लाभार्थस्य अपराधस्य गठनं कर्तुं अतीव सुलभम् अस्ति "भ्रष्टाचार अपराध अध्यादेश" .

अद्य जनदलस्य भ्रमणं कृत्वा जनपक्षस्य महासंयोजकः हुआङ्ग गुओचाङ्गः पृष्टः यत् डेमोक्रेटिकपक्षस्य केचन प्रतिनिधिभिः राजनैतिकदानस्य विषये प्रश्नः कृतः यत् के वेन्झे-सर्वकारे अधिकारिणां किमपि क्रयणम् आसीत् वा।

हुआङ्ग गुओचाङ्गः प्रथमं हसन् डीपीपी सदस्यैः कृतानां अव्यवस्थितदावानां खण्डनं कृतवान् ये दूरगामी वा अभियुक्ताः भवितुम् इच्छन्ति स्म तदा सः बोधयति यत् यदा जनपक्षः राजनैतिकदानं स्वीकुर्वति तदा तत् कानूनानुसारं नियन्त्रितं भवति, कानूनानुसारं च घोषितं भवति .इदं मुक्तं पारदर्शकं च अस्ति, अन्तर्जालस्य च उपलभ्यते , यत्र सः प्रत्यक्षतया ६० लक्षं युआन् नगदं गृहीतवान् ।

ताइवानदेशे स्ट्रेट्स हेराल्ड् इति पत्रिकायाः ​​संवाददाता लिन् जिंग्क्सियन्