समाचारं

विमानस्थानकस्य सुरक्षाधिकारी यात्रिकाणां छायाचित्रं लीकं करोति? निष्कासितस्य अनन्तरं भवता किं चिन्तनीयम् ?

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव एकः नेटिजनः मॉडल् एजेण्टः इति दावान् कुर्वन् सामाजिकमञ्चे स्थापितवान् यत् सः हस्ताक्षरितः मॉडलः २५ सितम्बर् दिनाङ्के शाङ्घाईतः ग्वाङ्गझौनगरं प्रति उड्डीय गतः।सितम्बर् २६ दिनाङ्के कश्चन तस्य फोटो गृहीतवान् यः सुरक्षापरीक्षां उत्तीर्णवान् इति दूरभाषस्य अनुसारम् नम्बरः सः टिकटं बुकं कुर्वन् आरक्षितवान्, तस्य wechat अन्विष्य पृच्छतु यत् सः मॉडलस्य सम्पर्कसूचना दातुं शक्नोति वा इति। नेटिजनैः दर्शितेषु गपशप-अभिलेखेषु अन्यपक्षः अवदत् यत् तस्य मित्रं उड्डयनकाले संयोगेन मॉडलं मिलितवान् अतः सः कस्मैचित् स्वस्य सम्पर्कसूचनाः परीक्षितुं पृष्टवान् इति भासते स्म मुखपरिचयार्थं सुरक्षापरीक्षां गच्छन् गृहीतः इति।

यतो हि सुरक्षाकर्मचारिणां यात्रिकाणां विषये उत्तमं धारणा आसीत्, ते यात्रिकाणां सुरक्षाचित्रं गृहीतवन्तः, तेषां सम्पर्कसूचनाः अवलोकितवन्तः, सम्पर्कं स्थापयितुं च एतस्य उपयोगं कृतवन्तः एतादृशः व्यवहारः वास्तवतः अविश्वसनीयः अस्ति तथा च व्यावसायिकनीतिशास्त्रस्य प्रासंगिकविनियमानाञ्च उल्लङ्घनं करोति। सम्प्रति विमानस्थानकेन पुष्टिः कृता यत् तत्र सम्बद्धाः सुरक्षाकर्मचारिणः निष्कासिताः भविष्यन्ति।

उड्डयनं कृतवन्तः बहवः यात्रिकाः चीनदेशे अपि विश्वस्य विमानस्थानकेषु सुरक्षापरीक्षाक्षेत्रेषु छायाचित्रणं, वीडियोग्राफी च निषिद्धा इति धारणा वर्तते मुख्यतया अस्य कारणं यत् सुरक्षानिरीक्षणक्षेत्रे यात्रिकाणां वाहकसामानस्य व्यक्तिगतनिरीक्षणं, अनपैकिंग् निरीक्षणं च भवति यदा यात्रिकाः सुरक्षानिरीक्षणे सहकार्यं कुर्वन्ति तदा काश्चन व्यक्तिगतगोपनीयतासूचनाः अवश्यमेव प्रदर्शिताः भविष्यन्ति

सुरक्षापरीक्षाक्षेत्रे छायाचित्रं, भिडियो च गृहीत्वा यात्रिकाणां गोपनीयतायाः उल्लङ्घनं भविष्यति, सुरक्षापरीक्षाप्रक्रियासु, क्रमे च किञ्चित्पर्यन्तं बाधां जनयिष्यति "नागरिकविमाननसुरक्षानिरीक्षणनियमासु" निर्धारितं यत् "नागरिकविमाननसुरक्षानिरीक्षणसंस्थायाः स्थापनायाः कारणात् नागरिकविमाननसुरक्षानिरीक्षणकार्यस्थले छायाचित्रणं विडियोग्राफी च निषिद्धानि चेतावनीचिह्नानि स्थापयितव्यानि एतत् अनिवार्यप्रतिबन्धं अनुपालनकर्मचारिणां व्याप्तिम् सीमितं न करोति , यस्य अर्थः अस्ति यत् विमानस्थानकसुरक्षानिरीक्षणकर्मचारिणः तदेव कठोररूपेण अनुसरणं कर्तव्यम्।

अस्मिन् समये सम्बद्धः सुरक्षानिरीक्षकः निष्कासितः अभवत् एतादृशः दण्डः जनधारणानुसारं, सम्बद्धैः पक्षैः यत् मूल्यं दातव्यं तस्य अनुरूपः इति वक्तव्यम्। प्रश्नः अस्ति यत्, किं अस्य दण्डस्य पर्याप्तः चेतावनीप्रभावः अस्ति, किं च सर्वान् नागरिकविमानसुरक्षाकर्मचारिणः यात्रिकाणां गोपनीयतां न लीकं कर्तुं चेतयितुं शक्नोति वा?

अस्याः घटनायाः विषये अधिकं सतर्कतायाः आवश्यकता अस्ति यत् सुरक्षाकर्मचारिणः यात्रिकसूचनाः परीक्षितुं सत्यापयितुं च अधिकारं प्राप्नुवन्ति ते यात्रिकान् स्वपरिचयदस्तावेजान् दर्शयितुं, मुखपरिचयेन सहकार्यं कर्तुं, प्रासंगिकपरिचयसूचनाः द्रष्टुं च वक्तुं शक्नुवन्ति। प्रक्रियादृष्ट्या एषा सूचना किमपि रूपेण लीक् न कर्तव्या । समानाधिकारस्य समानप्रतिबन्धानां अधीनता भवितुमर्हति, नागरिकविमानसुरक्षानिरीक्षकदलस्य कठोरप्रबन्धनं च अवगम्यते । एतदर्थं विमानसेवानां नागरिकविमानप्रबन्धनविभागानाञ्च विमानस्थानकसुरक्षानिरीक्षणकाले यात्रिकसम्बद्धसूचनानाम् रक्षणं अधिकं सुदृढं कर्तुं अपि आवश्यकम् अस्ति

तदतिरिक्तं नागरिकविमानसुरक्षानिरीक्षकाणां कृते कृतानां त्रुटीनां व्ययस्य वृद्धिः अपि अत्यावश्यकी भवति ये स्वकार्यसुविधायाः लाभं गृहीत्वा अवैधकार्यं कुर्वन्ति। "नागरिकविमाननसुरक्षानिरीक्षणनियमेषु" तत्सम्बद्धपदस्य सिद्धान्तं कौशलस्तरं च धारयितुं तदनुरूपं प्रशिक्षणं च सम्पन्नं कर्तुं अतिरिक्तं नागरिकविमाननसुरक्षानिरीक्षकाणां कृते एकमात्रं आवश्यकता "नागरिकविमाननपृष्ठभूमिजागृतिं पारयितुं" अस्ति प्रासंगिकविनियमानाम् अनुसारं पृष्ठभूमिपरीक्षायां मुख्यतया भवतः आपराधिकः अभिलेखः अस्ति वा, भवतः प्रशासनिकनिरोधदण्डः अभवत् वा इति समग्ररूपेण आवश्यकताः अधिकाः न सन्ति।

अपि च, वास्तविकतायां केचन विमानसेवाः सुरक्षानिरीक्षकाणां निगमप्रबन्धनं कार्यान्वन्ति, प्रबन्धनस्तरः च विषमः भवति । तदतिरिक्तं केभ्यः विमानसेवाभ्यः सुरक्षाकर्मचारिभ्यः यत् उपचारं प्रदत्तं तत् प्रतिस्पर्धात्मकं नास्ति, यस्य परिणामेण कर्मचारिणां परिवर्तनं अधिकं भवति ।

एते व्यावहारिककारकाः नागरिकविमानसुरक्षानिरीक्षकाणां व्यावसायिकदलस्य निर्माणाय विकासाय च हानिकारकाः सन्ति । अस्मात् घटनातः अपि द्रष्टुं शक्यते यत् नागरिकविमानसुरक्षानिरीक्षकदलस्य प्रबन्धनं निर्माणं च तत्कालं सुदृढीकरणस्य आवश्यकता वर्तते।