2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जिमु न्यूज संवाददाता झान लिन
अधुना एव हेनान्-प्रान्तस्य ज़ुमाडियान्-नगरस्य २१ वर्षीयः महाविद्यालयस्य बालकः जिओ किआओ तत्र अभ्यासं कुर्वन् नदीसेतुतः कूर्दितवान् २९ सितम्बर् दिनाङ्के जिओ किआओ इत्यस्य परिवारस्य सदस्याः जिमु न्यूज इत्यस्य संवाददातृभ्यः अवदन् यत् क्षियाओ किआओ पूर्वं स्थानीययुण्डा एक्स्प्रेस् कम्पनीयां कार्यं कृतवान् आसीत्, ततः सः बहुवारं राजीनामा दातुं अनुमतिं याचितवान् आसीत्, तस्मात् दण्डः अपि दत्तः झुमाडियन युण्डा एक्स्प्रेस् इत्यस्य ग्राहकसेवाकर्मचारिणः अवदन् यत् ते अस्य विषये अवगताः सन्ति किन्तु साक्षात्कारं कर्तुं असमर्थाः।
जिओ किआओ इत्यस्य भगिनी सुश्री किआओ इत्यनेन जिमु न्यूज इत्यस्य संवाददात्रे परिचयः कृतः यत् जिओ किआओ २१ वर्षीयः अस्ति, सः महाविद्यालयस्य तृतीयवर्षे अस्ति। अगस्तमासस्य २७ दिनाङ्के सः झुमाडियान्-नगरस्य स्थानीय-युण्डा-एक्सप्रेस्-कम्पनीयां कार्यं कर्तुं अगच्छत् ।
२० सेप्टेम्बर् दिनाङ्के सायं ६:५५ वादने किआओ-महोदयायाः सहसा भ्रातुः स्वरसन्देशः प्राप्तः यत् "अहं किमपि सम्यक् कर्तुं न शक्नोमि, मम पितुः मम मातुः च कृते क्षमा करोमि। कृपया अस्माकं मातापितृणां पालनं कुर्वन्तु यदा अहं गच्छतु।" किआओ सा महिला अवदत् यत् तस्याः भ्राता रोदिति, तस्य परितः वीणावायुः अस्ति। तदनन्तरं xiao qiao इत्यस्य माता अपि xiao qiao इत्यस्य सन्देशं प्राप्तवती । सन्देशे जिओ किआओ सर्वदा स्वं "किमपि सम्यक् कर्तुं न शक्नोमि" "भारः" इति च आह्वयत्, तस्य मातापितरौ परिश्रमं त्यक्त्वा अधिकं आरामं करिष्यन्ति इति आशां कृतवान्
xiao qiao इत्यनेन स्वमातुः कृते प्रेषितः सन्देशः (स्रोतः: साक्षात्कारकर्ता)
किआओ महोदया तस्याः परिवारेण सह तत्क्षणमेव पुलिसं आहूतवान्। तस्याः रात्रौ प्रायः ८:३० वादने क्षियाओ किआओ इत्यस्य परिवारः स्थानीयपुलिसैः सह जिओ किआओ इत्यस्य शरीरं द्रष्टुं चिकित्सालयं गत्वा ज्ञातवान् यत् जिओ किआओ स्थानीयलिआन्जियाङ्ग नदीसेतुतः कूर्दितवान् इति
जिओ किआओ इत्यस्य निधनानन्तरं सुश्री किआओ इत्यनेन स्वस्य अनुजस्य क्यूक्यू इत्यत्र प्रवेशं कृत्वा ज्ञातं यत् जिओ किआओ इत्यनेन असन्तोषजनककार्यस्य कारणेन कम्पनीतः राजीनामा दातुं प्रस्तावः कृतः गपशप-अभिलेखेषु क्षियाओ किआओ स्वमित्रैः सह वार्तालापं कृतवान् यत् कथं सः कम्पनीद्वारा दण्डितः अभवत् तथा च तस्य नेतृत्वं तस्य अवकाशस्य अनुरोधं अनुमोदयितुं न अस्वीकृतवान् । तदतिरिक्तं क्षियाओ किआओ बहुवारं राजीनामा दातुं प्रस्तावम् अयच्छत्, परन्तु तस्य अनुमतिः नासीत् यत् सः स्वस्य नेतारेण उक्तवान् यत् सः केवलं नूतनस्य व्यक्तिस्य कार्यभारग्रहणस्य आवश्यकतायाः अनन्तरमेव राजीनामा दातुं शक्नोति इति ।
xiao qiao’s fine record (स्रोतः साक्षात्कारकर्ता)
सुश्री किआओ स्मरणं कृतवती यत् घटनादिने अपराह्णे प्रायः ३ वादने तस्याः भ्रातुः कृते फ़ोनः प्राप्तः यत् द्रुतप्रसवः प्रदातुं त्रिसाइकिलयानं गच्छन्ती सा अकस्मात् एकं मार्गं मारितवती, वाहनस्य शॉक एब्जॉर्बर् इत्यस्य क्षतिं च कृतवती। दूरभाषे किआओमहोदया तम् आह यत् सः कम्पनीं पृच्छतु यत् सः कुत्र मरम्मतं दृष्टवान् इति। पश्चात् सा स्वभ्रातुः कृते श्रुतवती यत् नेता एतत् जिओ किआओ इत्यस्य स्वस्य दायित्वम् इति उक्तवान् तथा च क्षियाओ किआओ इत्यनेन मरम्मतार्थं २०० युआन् दातुं पृष्टवती ।
तदतिरिक्तं जिओ किआओ इत्यस्य परिवारस्य सदस्याः जिमु न्यूज इत्यस्य संवाददातृभ्यः अवदन् यत् जिओ किआओ इत्यनेन कम्पनीयाः सह किमपि श्रमसन्धिं न कृतम्, न च सः बीमा क्रीतवान्।
xiao qiao इत्यस्य कार्यवस्त्रम् (स्रोतः साक्षात्कारकर्ता)
२९ सितम्बर् दिनाङ्के जिमु न्यूज इत्यस्य एकः संवाददाता युण्डा मुख्यालयस्य हेनान् कम्पनीयाः च सम्पर्कं कृतवान्, परन्तु कोऽपि दूरभाषस्य उत्तरं न दत्तवान् । युण्डा एक्स्प्रेस् झुमाडियन कम्पनीयाः ग्राहकसेवा जिमु न्यूजस्य संवाददातारं प्रति प्रतिक्रियाम् अददात् यत् एतस्य विषये ज्ञातम् अस्ति, परन्तु मीडियासाक्षात्कारं स्वीकुर्वितुं असुविधाजनकं भवति यदि भवतः किमपि प्रश्नं अस्ति तर्हि परामर्शार्थं जनसुरक्षाविभागेन सम्पर्कं कर्तुं शक्नुवन्ति।
जिमु न्यूजस्य संवाददातारः यिचेङ्ग-मण्डलस्य, ज़ुमाडियन-नगरस्य श्रम-निरीक्षण-विभागेन सह प्रासंगिक-निगम-व्यवहारस्य विषये परामर्शं कृतवन्तः, कर्मचारिणः सुझावम् अयच्छन् यत् परिवारस्य सदस्याः यथाशीघ्रं श्रम-निरीक्षण-विभागाय प्रासंगिक-विषयाणां सूचनां दातुं शक्नुवन्ति तर्हि यदि कम्पनी श्रम-कानूनानां उल्लङ्घनं करोति तर्हि तस्य निवारणं भविष्यति सह विधिनानुसारम्।
तदतिरिक्तं जिमु न्यूजस्य संवाददातृभिः स्थानीयपुलिसतः प्रासंगिकघटनानां घटनायाः पुष्टिः कृता, परन्तु पुलिसैः प्रकरणस्य विशिष्टविवरणं प्रकटयितुं न अस्वीकृतम्।