समाचारं

"विमानवाहकानां संख्यां एकतः दशपर्यन्तं" इति, किं प्रयोजनम् ?

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शी याङ्गः - अस्माकं नौसेनायाः विमानवाहक-स्वप्न-जहाजत्वेन, वस्तुतः सम्पूर्ण-नौसेनायाः कृते अपि च सम्पूर्ण-देशस्य कृते अपि लिओनिङ्ग्-इत्यस्य महत् सामरिक-प्रभावं महत्त्वं च अस्ति |.

अस्माकं सैन्यप्रशंसकमण्डले "एकतः दशपर्यन्तं विमानवाहकानां संख्याकरणम्" इति एकः हास्यः अस्ति ।

चीनदेशस्य प्रथमं विमानवाहकं जहाजं लिओनिङ्ग इति वक्तुं नावश्यकता वर्तते ।

द्वितीयं विमानवाहकं निर्दिशति यदा तस्य सेवायां स्थापितं तदा आरभ्य वाहक-आधारित-विमानस्य प्रथम-उड्डयन-अवरोहणपर्यन्तं कुलम् केवलं मासद्वयं यावत् समयः अभवत् ।

तृतीयः तथ्यं निर्दिशति यत् लिओनिङ्ग-जहाजे वाहक-आधारित-विमानानाम् उड्डयन-स्थानानि त्रीणि सन्ति ।

चतुर्थः लिओनिङ्ग-जहाजे चत्वारि अवरोधकतालानि निर्दिशति येषां उपयोगः वाहक-आधारितविमानानाम् अवरोहणं अवरुद्ध्य भवति ।

पञ्चमम्, लिओनिङ्ग-सङ्घस्य वाहक-आधारित-विमान-बलस्य विकासाय पञ्चवर्षं यावत् समयः अभवत्, यत् दिवा उड्डयनं अवतरितुं च शक्नुवन्, विशेषतः रात्रौ च दिवा-रात्रौ उड्डीय अवतरितुं शक्नुवन्

षड् स्वाभाविकतया अर्थः अस्ति यत् लिओनिङ्ग-नौका अतीव विशालः अस्ति, यस्य भारः ६०,००० टन-अधिकः अस्ति ।

सप्त इत्यस्य अर्थः अस्ति यत् वाहक-आधारित-विमानस्य उड्डयन-अवरोहण-समये लिओनिङ्ग-जहाजस्य चालकाः सप्तवर्णीय-वेस्ट्-धारिणः स्वस्वकार्यं कुर्वन्ति वाहक-आधारितविमानानाम् -अवरोहण-अवरोहण-कार्यक्रमाः।

अष्ट इति विमानवाहकस्य अष्टौ कण्डिकाः निर्दिशन्ति ये विमानवाहकं द्रुतगत्या अग्रे चालयन्ति ।

नव इति विमानवाहकस्य उच्छ्रितं भव्यं च सेतुम् निर्दिशति, यस्य नवस्तराः सन्ति ।

दश अर्थात् विमानवाहके बहु कक्ष्याः सन्ति। कति? मानातु यत् कश्चन बालकः विमानवाहके जन्म प्राप्य प्रतिदिनं कक्षं परिवर्तयति अर्थात् दशवर्षेभ्यः परं सः स्वस्य वासः समाप्तुं न शक्नोति।