समाचारं

ज़ियामेन् नगरपालिकासमितेः उपसचिवः वु बिन् ज़ियामेन् नगरपालिकासर्वकारस्य दलसचिवरूपेण नियुक्तः अस्ति।

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"जियामेन् डेली" इति प्रतिवेदनानुसारं २७ सितम्बर् दिनाङ्के चतुर्थे त्रैमासिके प्रमुखानां उत्पादनसुरक्षादुर्घटनानां निवारणं, वनअग्निनिवारणं, निर्वाचनं च इति विषये नगरस्य वीडियो सम्मेलनं आयोजितम् नगरदलसमितेः उपसचिवः नगरपालिकदलसमितेः सचिवः च वु बिन् सभायां भागं गृहीत्वा नगरपालिकदलसमितेः स्थायीसमितेः सदस्यः कार्यकारी उपमेयरः च हुआङ्ग् जिओझौ इत्यनेन अध्यक्षतां कृत्वा विशिष्टव्यवस्थाः कृताः .

उपर्युक्तवार्ता दर्शयति यत् वु बिन्, यः अधुना एव ज़ियामेन् नगरपालिकादलसमितेः उपसचिवः नियुक्तः अस्ति, सः ज़ियामेन् नगरपालिकासर्वकारस्य दलनेतृत्वसमूहस्य सचिवः नियुक्तः अस्ति।

२३ सितम्बर् दिनाङ्के "जियामेन् दैनिक" वीचैट् सार्वजनिकलेखेन ज्ञातं यत् चीनस्य साम्यवादीदलस्य फुजियान् प्रान्तीयसमित्या अद्यैव निर्णयः कृतः यत् कामरेड् वू बिन् इत्यस्य ज़ियामेन् नगरसमितेः सदस्यः, स्थायीसमितेः सदस्यः, उपसचिवः च इति नियुक्तः भविष्यति चीनस्य साम्यवादीदलम् ।

"xiamen news" wechat सार्वजनिक खातेः अनुसारं २३ दिनाङ्के प्रातःकाले xiamen city इत्यत्र प्रमुखकार्यकर्तृणां सभा अभवत् । फुजियान् प्रान्तीयदलसमितेः सचिवेन झोउ ज़ुयी इत्यनेन न्यस्तः प्रान्तीयदलसमितेः स्थायीसमितेः सदस्यः संगठनविभागस्य मन्त्री च मियाओ यान्होङ्गः सभायां उपस्थितः भूत्वा भाषणं कृतवान् प्रान्तीयदलसमितेः स्थायीसमितेः सदस्यः नगरपालिकदलसमितेः सचिवः च कुई योङ्गहुई इत्यनेन आयोजनस्य अध्यक्षता कृता । दैनिककार्यस्य प्रभारी प्रान्तीयदलसमितेः संगठनविभागस्य उपनिदेशकः जी मेङ्गक्सिन् प्रान्तीयपक्षसमितेः निर्णयं पठितवान् : कामरेड वू बिन् इत्यस्य ज़ियामेन् नगरसमितेः सदस्यः, स्थायी सदस्यः, उपसचिवः च नियुक्तः चीनस्य साम्यवादीदलः, तथा च सहचरः हुआङ्ग वेन्हुई चीनस्य साम्यवादीदलस्य ज़ियामेन् नगरसमितेः उपसचिवः, स्थायी सदस्यः, सदस्यः च इति कार्यं न कृतवान्

सार्वजनिकजीवनवृत्ते ज्ञायते यत् वु बिन्, पुरुषः, हानराष्ट्रीयः, सितम्बरमासे १९६७ तमे वर्षे फूजियान्-प्रान्तस्य ताइनिङ्ग्-नगरे जन्म प्राप्य १९९० तमे वर्षे अगस्तमासे कार्यं आरब्धवान्, १९९२ तमे वर्षे जूनमासे च चीन-देशस्य साम्यवादी-पक्षे सम्मिलितः ।तस्य विश्वविद्यालयस्य उपाधिः, स्नातकपदवी च अस्ति शिक्षायां ।

वू बिन् यूक्सी काउण्टी पार्टी समिति, सैनमिंग सिटी, फुजियान् प्रान्तस्य सचिवः, फुजियान् प्रान्तीयकृषिविभागस्य उपनिदेशकः, नानपिङ्ग् नगरपालिकादलसमितेः स्थायीसमितेः सदस्यः, कार्यकारी उपमेयरः, फुजियान् प्रान्तीयविभागस्य निदेशकः च इति रूपेण कार्यं कृतवान् of veterans affairs, fujian प्रान्तीय आपत्कालीन प्रबन्धन विभागस्य निदेशकः, fujian प्रान्तस्य जनसर्वकारः च सर्वकारस्य सचिवः।

ज्ञातव्यं यत् २०१५ तमस्य वर्षस्य जुलै-मासस्य प्रथमदिनाङ्कस्य पूर्वसंध्यायां सनमिङ्ग्-नगरे तत्कालीनस्य यूक्सी-काउण्टी-पार्टी-समितेः सचिवः वु बिन्-इत्यस्मै "राष्ट्रीय-उत्कृष्ट-काउण्टी-पार्टी-समितेः सचिवः" इति उपाधिः प्रदत्तः

हुआङ्ग वेन्हुई, यः ज़ियामेन् नगरपालिकादलसमितेः उपसचिवरूपेण राजीनामा दत्तवान् तथा च नगरसर्वकारस्य पार्टीनेतृत्वसमूहस्य सचिवः, तस्य जन्म जूनमासे १९६४ तमे वर्षे अभवत् ।सः २०२१ तमस्य वर्षस्य जूनमासे ज़ियामेन्-नगरस्य कार्यवाहकमेयररूपेण नियुक्तः अभवत्, सः पूर्णकालिकः अधिकारी अभवत् the following month.