समाचारं

क्रयप्रतिबन्धानां रद्दीकरणानन्तरं नान्शा, ग्वाङ्गझौ: एजेण्ट् विक्रये व्यस्ताः सन्ति, तथा च राष्ट्रियदिवसस्य अवकाशः "निरीक्षणकालः" भविष्यति।

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव गुआंगझौनगरस्य नान्शामण्डलेन घोषितं यत् नान्शामण्डलस्य अन्तः वाणिज्यिकगृहक्रयणेन गृहक्रयणस्य योग्यतायाः समीक्षा न भविष्यति।

"२०१७ तमे वर्षे एव नान्शा-नगरे नूतनगृहाणां यूनिट्-मूल्यं २०,००० युआन्-समीपे आसीत् । अधुना अधिकांश-नवीन-गृहाणां यूनिट्-मूल्यं २०,००० युआन्-तः न्यूनम् अस्ति । सेकेण्ड-हैण्ड्-गृहाणां मूल्यं अधिकतया प्रतिवर्गमीटर् १५,००० युआन्-रूप्यकाणां समीपे अस्ति मूल्यं it’s 2016 तः 2017 पर्यन्तं प्रत्यागतम्, कथयन्तु यत् भवन्तः कः समुदायः रोचते” इति दूरभाषस्य अन्यस्मिन् अन्ते गुआङ्गझौ-नगरस्य नान्शा-नगरे रियल एस्टेट्-एजेन्सीरूपेण कार्यं कुर्वन् प्रबन्धकः चेन् पत्रकारैः उक्तवान्

आवासक्रयणप्रतिबन्धनीतेः विषये सद्यः एव आयोजितायां राजनैतिकब्यूरो-सभायां स्पष्टतया उक्तं यत् “जनसमूहस्य चिन्तानां प्रतिक्रियां दातुं आवासक्रयणप्रतिबन्धनीतेः समायोजनं च आवश्यकम्” इति 27 सितम्बर दिनाङ्के नान्शा-मण्डले, ग्वाङ्गझौ-नगरेण "नान्शा-मण्डले अचल-संपत्ति-नीतिषु अनुकूलन-समायोजनस्य सूचना" जारीकृता सभायाः अनन्तरं ।

अद्यैव संवाददाता क्षेत्रे अनेकानाम् नूतनानां आवासपरियोजनानां विपणनप्रबन्धकानां साक्षात्कारं कृतवान् अन्यः पक्षः अवदत् यत् अद्यतनकाले गृहाणि द्रष्टुं ग्राहकानाम् संख्यायां महती वृद्धिः अभवत्, परन्तु क्रयणप्रतिबन्धानां ह्रासस्य प्रभावः राष्ट्रियदिवसस्य अवकाशस्य उपरि निर्भरं भविष्यति। सम्प्रति लक्ष्यं यथाशीघ्रं तेषां निराकरणम् अस्ति।" अतिशयेन" इति ।

हेफू रिसर्च इन्स्टिट्यूट् इत्यस्य आँकडानि दर्शयन्ति यत् अगस्तमासे नान्शा-मण्डले ऑनलाइन-हस्ताक्षरक्षेत्रं प्रायः ६४,००० वर्गमीटर् आसीत् समग्ररूपेण मार्केट्-उत्साहः न्यूनः एव अस्ति, ग्राहकानाम् प्रतीक्षा-दृष्टि-वृत्तिः च प्रबलः अस्ति तदतिरिक्तं नानशा-नगरस्य सम्पत्ति-विपण्ये वर्तमान-सूची-दबावः अधिकः अस्ति, माल-पाचन-चक्रं २५ मासान् अतिक्रान्तम्, माल-वस्तूनाम् विपण्यस्य गतिः च दुर्बलः अस्ति

परन्तु संवाददातृभिः साक्षात्कारेषु ज्ञातं यत् स्थानीयाः नवीनाः आवासपरियोजनाः अपि सन्ति ये दावान् कुर्वन्ति यत् ते राष्ट्रियदिवसस्य अवकाशकाले स्वस्य काश्चन छूटाः पुनः प्राप्नुयुः, यत्र २% तः ३% पर्यन्तं परिधिः भवति

नान्शायाः प्रारम्भिकः धारणा आसीत् यत् एतत् अज्ञातं वन्यं च अस्ति । पूर्वं निवेशकानां स्वव्यवसायिनां च ग्राहकानाम् कृते मुक्तव्यापारक्षेत्रस्य आभा सुवर्णस्तर इव आसीत्, अस्य सुवर्णस्तरस्य कृते एव ते नान्शानगरम् आगतवन्तः “नान्शा-नगरस्य आवासमूल्यानां शिखरं २०१९ तः २०२१ पर्यन्तं भवति, यत्र सर्वाधिकं नवीनं गृहमूल्यं ५०,००० युआन् यावत् भवति , तथा झुहाई गृहं क्रीत्वा, सर्वथा नान्शायाः समग्रनियोजनस्तरः तुल्यकालिकरूपेण उच्चः अस्ति।”

(फोटो वू जियामिंग्/वु जियामिंग्, नान्शानगरस्य एकः सेकेण्ड हैण्ड आवाससमुदायः)

रिपोर्टरः निवेशस्य किरायानां च आधारेण खाताप्रबन्धकेन सह परामर्शं कृतवान् खाताप्रबन्धकः अवदत् यत् नान्शा-नगरे किराया-बाजारः अद्यापि जिनझौ-जिआओमेन्-नगरस्य समीपे सेकेण्ड-हैण्ड्-गृहाणि किरायेण तुल्यकालिकरूपेण सुलभानि सन्ति । शय्यागृहस्य एककं प्रायः २००० युआन् अस्ति ।

गुआङ्गडोङ्ग-प्रान्तीय-आवास-नीति-अनुसन्धान-केन्द्रस्य शोधकर्त्ता ली युजिया-महोदयस्य मतं यत् गुआङ्ग्झौ-नगरस्य अन्येषां मण्डलानां तुलने नान्शा-मण्डलं विशेषम् अस्ति यत् एतत् ग्रेटर-बे-क्षेत्रस्य ज्यामितीय-केन्द्रम् अस्ति, सम्पूर्णं ग्रेटर-बे-क्षेत्रं विदेशीय-निवेशकान् च आकर्षयति तस्मिन् एव काले नानशा इत्यस्याः आधारभूतसंरचनानिर्माणस्य प्रवर्धनार्थं बृहत्निवेशपरियोजनानां समायोजनाय च बृहत्परिमाणेन भूमिविक्रयणद्वारा धनसङ्ग्रहस्य अपि आवश्यकता वर्तते। ली युजिया इत्यस्य मतं यत् पूर्वं नान्शा इत्यस्याः क्रयप्रतिबन्धनीतिः तुल्यकालिकरूपेण कठोरः आसीत्, तथा च सः चिन्तितः आसीत् यत् अचलसम्पत्-अनुमानाः अतीव प्रबलाः सन्ति, येन क्षेत्रीयकार्यं प्रभावितं भवति तथा च विगतवर्षद्वये अचल-सम्पत्-कार्यन्वयनं तीव्रगत्या न्यूनीकृतम् अस्ति अचलसंपत्ति-उद्योगस्य समस्या अत्यन्तं शीघ्रं न्यूनीभवति, येन क्षेत्रीयवित्तीयक्षमता, आधारभूतसंरचनानिवेशः च प्रभाविता अस्ति, अतः अचलसम्पत्-उद्योगस्य स्थिरीकरणस्य कार्यं भारी अस्ति अपि च, नानशा-नगरस्य बे-क्षेत्रस्य उद्यमिनः आकर्षयितुं आवश्यकता वर्तते, एतत् कारणं भवितुम् अर्हति यत् नान्शा-संस्थायाः सम्पत्ति-बजार-क्रयण-प्रतिबन्ध-नीतिः पूर्णतया रद्दीकृता अस्ति ।

"अस्माकं कम्पनीयाः सर्वे कर्मचारिणः राष्ट्रियदिवसस्य अवकाशं रद्दं कृतवन्तः, नीतिपरिवर्तनानां लाभं गृहीत्वा उत्तमं परिणामं प्राप्तुं आशां कुर्वन्तः विक्रयस्य प्रबलतया प्रचारं कर्तुं योजनां कुर्वन्ति। तथापि बहवः जनाः क्रयणप्रतिबन्धानां शिथिलीकरणानन्तरं तत्क्षणमेव लेनदेनस्य पुनरुत्थानस्य अपेक्षां कुर्वन्ति। अहम् अद्यापि सावधानः अस्मि।" इति प्रबन्धकः चेन् अवदत्।

गुआंगझौ झोंगयुआन अनुसन्धानविकासविभागस्य मतं यत् नान्शा गुआंगझौ कृते रणनीतिकनियोजन उच्चभूमिः अस्ति तथा च ग्रेटर बे क्षेत्रस्य नगरानां कृते मुख्यदर्शकाः गैर-स्थानीयपञ्जीकृतनिवेशकाः सन्ति अचलसम्पत् अधिकं न्यूनीकृतम् अस्ति, यत् नानशा अधिकाधिकजनानाम् अवशोषणं कर्तुं साहाय्यं करिष्यति इति अपेक्षा अस्ति। पारम्परिकस्य अचलसम्पत्विपण्यस्य शिखरऋतुना सह सङ्गच्छते, यत् अचलसम्पत्विपण्यस्य उत्तेजनार्थं सर्वकारस्य दृढनिश्चयं, स्थायित्वं, दीर्घकालीनप्रभावशीलतां च प्रतिबिम्बयति