समाचारं

१५ मीटर् ऊर्ध्वतायां "गुडियाः ग्रहणं", मानवरहितट्रकसङ्ग्रहः परिवहनं च व्यस्तं भवति, ५जी याङ्गलुओ पोर्ट् चतुरतां प्राप्तुं साहाय्यं करोति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज संवाददाता लंशा

संवाददाता : जू गुओशेंग, वांग युन्हे, ज़ी अनकी

याङ्गत्से-नद्याः लहराः, तरङ्गाः च तटे पतन्ति । सेप्टेम्बरमासस्य अन्ते वुहान याङ्गलुओ-बन्दरे सूर्यः उज्ज्वलः आसीत्

याङ्गलुओ-बन्दरगाहः याङ्गत्से-नद्याः मध्य-उच्च-प्रदेशेषु बृहत्तमः पात्र-केन्द्र-बन्दरगाहः अस्ति तथा च मध्य-पश्चिम-प्रदेशेषु समुद्रस्य सर्वोत्तमः "निर्गमः" अस्ति बन्दरगाहक्षेत्रस्य पार्श्वे पार्श्वे प्रसारणं भवति।

२०१३ तः २०२३ पर्यन्तं ८६०,००० बक्सातः २३ लक्षं बक्सापर्यन्तं याङ्गलुओ बन्दरगाहस्य कंटेनर थ्रूपुट् दशवर्षेषु प्रतिवर्षं १०% अधिकं वर्धितः स्मार्ट ग्रीन याङ्गलुओ बन्दरगाहस्य नूतनं व्यापारपत्रं जातम्

बन्दरगाहक्षेत्रस्य द्वितीयचरणस्य केन्द्रीयनियन्त्रणकक्षे जिमु न्यूजस्य संवाददातारः षट् संचालकाः सङ्गणकं प्रेक्षमाणाः दृष्टवन्तः तथा च नियन्त्रणहन्डलस्य सटीकसमयं स्थानं च द्रष्टुं वास्तविकसमयस्य विडियोस्य उपयोगं कुर्वन्ति स्म भूमौ, यथा " ।पुतलीं गृह्णाति"प्रत्येकं पात्रं ट्रकस्य उपरि दृढतया स्थापयितुं तथैव।"

"दूरस्थरूपान्तरणात् पूर्वं १५ गैन्ट्रीक्रेनानां कृते १५ चालकानां आवश्यकता आसीत् । परिवर्तनानन्तरं एकः महिलासहचरः एकस्मिन् समये द्वौ त्रीणि च गैन्ट्रीक्रेनानि नियन्त्रयितुं शक्नोति, येन याङ्गलुओ-बन्दरस्य श्रमव्ययस्य प्रायः ७०% भागः रक्षितुं शक्यते, पेटीपृथक्करणस्य दरं च न्यूनीकर्तुं शक्यते २०% परिचालनदक्षता ३०% वर्धिता अस्ति” इति वुहान याङ्गलुओ बन्दरगाहस्य एकः कर्मचारी अवदत् ।

१५:०० वादनस्य समीपे सूर्यः एतावत् उज्ज्वलः आसीत् यत् जनाः कष्टेन एव नेत्राणि उद्घाटितानि स्थापयितुं शक्नुवन्ति स्म, उद्याने प्रायः जनाः न आसन्, मानवरहिताः त्रयः ट्रकाः अपि आगत्य आगत्य प्रेषिताः आसन् । वुहान याङ्गलुओ बन्दरगाहस्य मानवरहितस्य ट्रकसङ्ग्रहस्य निर्माणं चीनदूरसंचार वुहानशाखाद्वारा क्रियते इति अवगम्यते।

"चाइना टेलिकॉम वुहान शाखायाः खाताप्रबन्धकः जू बिन् इत्यनेन उक्तं यत् एतत् विविधसंवेदकैः औद्योगिककैमरैः च सुसज्जितम् अस्ति, 5g नेटवर्क् मार्गेण संवादं करोति, स्थानं च ददाति, परिवहननिर्देशान् प्राप्तुं सटीकतया च निष्पादयितुं च शक्नोति वास्तविकसमये। तत्सह, परितः वातावरणानुसारं स्वयमेव सूक्ष्मसमायोजनं, परिहारं, अन्यक्रियाः अपि कर्तुं शक्नोति, मानवयुक्तैः ट्रकैः सह मिश्रितसञ्चालनं सक्षमं कृत्वा, कंटेनरटर्मिनलस्य बुद्धिः, स्वचालनं च सुदृढं करोति

अवगम्यते यत् अन्तिमेषु वर्षेषु चीन-दूरसंचारेण याङ्गलुओ-बन्दरगाहस्य कृते समीपस्थ-मोड-मध्ये 5g-अनुकूलित-जालं निर्मितम्, यत्र 5g-आधारित-स्वायत्त-चालन-क्षैतिज-परिवहन-वाहनानां, घाट-क्रेनस्य दूर-नियन्त्रणस्य, आन्तरिक-संग्रहण-ट्रकस्य, रेल-क्रेन-प्रेषणस्य, आँकडा-संग्रहणस्य, video, इत्यादयः बहुविधाः 5g अनुप्रयोगपरिदृश्याः।

वुहान पोर्ट कंटेनर कं, लिमिटेड इत्यस्य अभियांत्रिकी प्रौद्योगिकीविभागस्य प्रभारी व्यक्तिः अवदत् यत् चीनदूरसंचारः पारम्परिककंटेनरटर्मिनलस्य हरित-स्मार्ट-परिवर्तनं उन्नयनं च त्वरितरूपेण कर्तुं वुहान-याङ्गलुओ-बन्दरगाहस्य सहायतां कृतवान्, स्मार्ट-बन्दरगाह-माडल-सञ्चालनस्य साकारं कृतवान्, बन्दरगाह-सञ्चालनस्य महतीं सुधारं कृतवान् दक्षतां, तथा च बन्दरगाहस्य निर्माणे साहाय्यं कृतवान् ।

अस्मिन् वर्षे याङ्गलुओ-बन्दरगाहस्य तृतीयचरणं मानवरहित-ट्रक-सङ्ग्रहस्य अपि पूर्ण-कवरेजं प्राप्स्यति इति कथ्यते, तावत्पर्यन्तं एकदर्जनाधिकाः "5g+ स्वयमेव चालिताः" कंटेनर-ट्रकाः कार्यान्विताः भविष्यन्ति, तथा च "स्मार्ट् ग्रीन" इति । सामग्री नूतनानां उच्चतमं स्तरं प्राप्स्यति एव।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं कुर्वन्तु।

प्रतिवेदन/प्रतिक्रिया