2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२६ सेप्टेम्बर् दिनाङ्के प्रथमवारं शुओ-हुआङ्ग-रेलमार्गे मानवरहितेन १०,००० टनभारस्य भारी-वाहन-यानेन धावन-परीक्षा सम्पन्नं कृतम् एतेन मम देशस्य भारी-वाहन-रेलमार्गाः स्वायत्तवाहनचालनात् चालकरहितवाहनचालनपर्यन्तं नूतनं सफलतां प्राप्तवन्तः इति चिह्नितम् भारी-वाहन-रेलमार्गस्य विकासाय महत्त्वपूर्णां भूमिकां निर्वहति स्म बुद्धिमान् विकासस्य महत्त्वम् अस्ति । ("guangming.com" २८ सितम्बर)
मम देशस्य प्रथमः मानवरहितस्य भारी-वाहनस्य रेलयानस्य परीक्षणं सफलम् अभवत् यत् चीन-देशेन स्वायत्त-वाहन-चालनात् मानव-रहित-वाहन-प्रौद्योगिक्याः क्षेत्रे प्रमुखं कूर्दनं प्राप्तम् अस्ति, एतत् अपि सूचयति यत् मम देशस्य रेलमार्ग-परिवहनं भविष्यति | भविष्ये अधिकं कुशलं अधिकं च कुशलं च पर्यावरणस्य अनुकूलं च।
प्रौद्योगिकी स्वतन्त्रा नियन्त्रणीयश्च अस्ति, उद्योगस्य विकासे अग्रणी अस्ति । अस्मिन् मानवरहित-भार-वाहन-रेल-परीक्षायां १०,८०० टन-भारस्य कुलभारस्य रेलयानस्य उपयोगः कृतः, यस्मिन् १०८ गाडयः सन्ति, सर्वाणि प्रमुख-प्रौद्योगिकीनि, प्रबन्धन-नियन्त्रण-विधानानि च स्वतन्त्रतया नियन्त्रणीयाः आसन् अस्य अर्थः अस्ति यत् अस्माकं देशः चालकरहितप्रौद्योगिक्याः अनुसन्धानविकासयोः विश्वस्य उन्नतस्तरं प्राप्तवान्, तदनन्तरं प्रौद्योगिकीप्रवर्धनस्य अनुप्रयोगस्य च ठोसमूलं स्थापयति। स्वतन्त्रप्रौद्योगिक्याः निपुणता न केवलं बाह्यप्रौद्योगिक्याः आश्रयं न्यूनीकरोति, प्रणाल्याः सुरक्षां च सुदृढं करोति, अपितु वैश्विकप्रतियोगितायां मम देशस्य रेलमार्ग-उद्योगस्य कृते अधिकं वक्तुं विजयं प्राप्नोति |.
परिवहनदक्षतायां सुधारः, परिचालनव्ययस्य न्यूनीकरणं च। चालकरहितप्रौद्योगिक्याः प्रयोगेन रेलयानानां औसतधावनवेगः महत्त्वपूर्णतया वर्धते, मानवीयकारकैः भवति विलम्बः न्यूनीकरिष्यते, एवं च सम्पूर्णस्य रेलजालस्य परिवहनदक्षतायां सुधारः भविष्यति इति अपेक्षा अस्ति तस्मिन् एव काले स्वचालनप्रौद्योगिक्याः अनुप्रयोगेन परिचालनव्ययस्य अपि प्रभावीरूपेण न्यूनीकरणं भविष्यति, जनशक्तिनिवेशस्य न्यूनीकरणं भविष्यति, ऊर्जायाः उपयोगस्य दक्षतायां च सुधारः भविष्यति, यत् हरितपरिवहनस्य विकासाय महतीं महत्त्वं वर्तते प्रौद्योगिक्याः परिपक्वतायाः लोकप्रियतायाः च सह मम देशे विश्वे अपि चालकरहिताः रेलयानानि रेलयानयानस्य महत्त्वपूर्णः भागः भविष्यन्ति, येन सामाजिक-आर्थिक-विकासे नूतन-जीवनशक्तिः प्रविशति |.
बुद्धिमान् परिवर्तनं औद्योगिक उन्नयनं प्रवर्धयति। चालकरहितस्य भारी-वाहनस्य रेलयानानां सफलः परीक्षणः मम देशस्य रेलमार्ग-उद्योगस्य बुद्धिमान् परिवर्तनस्य दिशि एकं प्रमुखं सोपानम् अस्ति |. बुद्धिमान् प्रौद्योगिक्याः अनुप्रयोगेन रेलयानसञ्चालनस्थितेः वास्तविकसमयनिरीक्षणं प्रबन्धनं च प्राप्तुं शक्यते, सम्भाव्यदोषाणां पूर्वचेतावनी प्राप्तुं शक्यते, अनुरक्षणदक्षता च सुधारयितुं शक्यते तदतिरिक्तं बुद्धिमान् प्रणाली वास्तविक आवश्यकतानुसारं रेलसञ्चालनयोजनां गतिशीलरूपेण समायोजितुं शक्नोति, आपत्कालेषु लचीलतया प्रतिक्रियां दातुं शक्नोति, यात्रिकाणां कृते सुरक्षिततरं सुलभतरं च सेवानुभवं प्रदातुं शक्नोति एतत् परिवर्तनं न केवलं रेलयानस्य सेवागुणवत्तायां सुधारं करोति, अपितु सम्बन्धित-उद्योगेषु परिवर्तनस्य, उन्नयनस्य च अवसरान् अपि आनयति |.
बुद्धिमान् रेलमार्गः नूतनं अध्यायं उद्घाटयति, देशस्य महत्त्वपूर्णानि उपकरणानि च तस्य वैभवं दर्शयन्ति। चालकरहितस्य भारी-वाहनस्य रेलयानानां सफलं परीक्षण-सञ्चालनं मम देशस्य रेलमार्ग-प्रौद्योगिकी-नवीनीकरणस्य प्रतिरूपम् अस्ति | 5g, बिग डाटा, क्लाउड् कम्प्यूटिङ्ग् इत्यादीनां अत्याधुनिकप्रौद्योगिकीनां गहनं एकीकरणेन मम देशस्य रेलमार्ग-उद्योगः विकासाय व्यापकं स्थानं प्रारभ्यते तथा च चीनीय-राष्ट्रस्य महान् कायाकल्पस्य चीनीय-स्वप्नस्य साकारीकरणे अधिकं योगदानं करिष्यति | . (ये युहुआ) २.