समाचारं

"पतनं त्यक्त्वा स्थिरं कुर्वन्तु" इति सकारात्मकः संकेतः अस्ति, अन्यः च स्थावरजङ्गम-अधिकारी मूल्यवृद्धेः घोषणां कृतवान्

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनकाले कतिपयानां ब्लॉकबस्टर-अचल-सम्पत्-नीतीनां प्रकाशनात् आरभ्य मूल्य-प्रतिश्रुति-मूल्यवृद्धि-विषये अचल-सम्पत्-विपण्ये नित्यं स्वराः भवन्ति

२८ सितम्बर् दिनाङ्के झेङ्गझौ-नगरस्य एकः अचल-सम्पत्त्याः विकासकः आधिकारिकतया घोषितवान् यत् २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ३० दिनाङ्के २४:०० वादनात् आरभ्य विक्रयणार्थं सर्वेषां सम्पत्तिषु मूल्येषु २% (प्रायः ३०० युआन्/मी.

२४ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन पत्रकारसम्मेलनं कृतम्, ततः केन्द्रीयबैङ्कः, वित्तीयपरिवेक्षणस्य राज्यप्रशासनं, चीनप्रतिभूतिनियामकआयोगः च अनेकानि नवीननीतिपरिकल्पनानि घोषितवन्तः प्रमुखनीतयः सन्ति यत् प्रथम-द्वितीय-गृह-बंधकानां कृते न्यूनतम-पूर्व-भुगतान-अनुपातं न्यूनीकर्तुं बङ्कानां मार्गदर्शनं करणीयम्, तथा च द्वितीय-गृह-ऋणानां कृते राष्ट्रिय-न्यूनतम-पूर्व-भुगतान-अनुपातं वर्तमान-२५% तः १५% यावत् न्यूनीकर्तुं द्वयोः अचलसंपत्तिवित्तीयनीतिदस्तावेजयोः शर्ताः समयसीमा अचलसम्पत्कम्पनीभ्यः विद्यमानभूमिप्राप्त्यर्थं समर्थनं कुर्वन्ति इत्यादि। २६ सितम्बर् दिनाङ्के सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो एकां बैठकं कृत्वा अचलसम्पत्बाजारस्य स्थिरीकरणं प्रवर्धयितुं अचलसम्पत्बाजारस्य स्थिरीकरणाय च सशक्तं संकेतं प्रेषयितुं प्रस्तावम् अयच्छत्।

बाजारविश्लेषकाः मन्यन्ते यत् अस्मिन् समये नूतनाः नीतिपरिपाटाः अधिकशक्तिशालिनः गभीराः च सन्ति, ये न केवलं विपण्यं स्थिरीकर्तुं आपूर्तिपक्षस्य समर्थनं कुर्वन्ति, अपितु क्रयशक्तिं वर्धयितुं माङ्गपक्षस्य समर्थनं कुर्वन्ति इति अपेक्षा अस्ति अचलसम्पत्विपण्ये, अतः अचलसम्पत् उद्योगस्य दीर्घकालीनस्वस्थं स्थायिविकासं च प्रवर्धयति।

नीतिलाभांशस्य श्रृङ्खलायां स्थावरजङ्गमविपण्ये उत्साहः पुनः प्रज्वलितः इव दृश्यते । न केवलं एषा झेङ्गझौ अचलसम्पत्परियोजना, अपितु देशे सर्वत्र अनेकस्थानेषु अचलसम्पत्बाजारेषु मूल्यप्रतिश्रुतिं मूल्यवृद्धिः च आह्वानं कृतम् अस्ति।

उदाहरणार्थं, २६ सितम्बर् दिनाङ्के केन्द्रीय उद्यमस्य पोली डेवलपमेण्ट् इत्यस्य अन्तर्गतं अनेकाः नगरीयपरियोजनानि "मूल्यानां गारण्टी योजनाः" इति घोषितवन्तः signed for sale online later यदि छूटः क्रेतुः विद्यमानस्य छूटस्य अपेक्षया न्यूना अस्ति (पञ्जीकृतमूल्येन तुलने), अथवा यदि अतिरिक्तसम्पत्त्याः शुल्कं, पार्किङ्गस्थानानि, गृहसज्जासंकुलम् इत्यादीनि वेषधारितस्य छूटस्य किमपि रूपं भवति तर्हि भवान् शक्नोति अकारणं चेक आउट् कुर्वन्तु (गृहस्य भुक्तिं व्याजं न समाविष्टम्)।" क्षियान् पोली, सिचुआन् पोली, जिनान् पोली, चेङ्गडु पोली, ग्वाङ्गडोङ्ग पोली इत्यादीनां केषुचित् परियोजनासु अपि एतादृशीः प्रतिबद्धताः एकत्रैव प्रवर्धिताः सन्ति ।

पूर्वं चेङ्गडु-नगरस्य रियल एस्टेट्-कम्पनी एकं दस्तावेजं जारीकृतवती यत् विक्रयणार्थं सर्वेषां आवासीयपरियोजनानां यूनिट्-मूल्यानि २% वर्धयिष्यति इति

परन्तु उद्योगस्य अन्तःस्थैः सूचितं यत् एषा मूल्यवृद्धिः मूल्यगारण्टी च रणनीतिः एकतः सम्भाव्यक्रेतृभ्यः यथाशीघ्रं निर्णयं कर्तुं प्रेरयति, अपरतः च, एषा विकासकानां विपण्यपुनरुत्थाने विश्वासमपि प्रतिबिम्बयति तथापि , सर्वथा, अचलसम्पत् उद्योगः खलु नूतनयुगस्य सम्मुखीभवति।

संवाददाता अवलोकितवान् यत् मूल्यवृद्धेः घोषणां कुर्वन्तीयां झेङ्गझौ-अचलसम्पत्प्रचारप्रतिलिप्यां मूल्यवृद्धेः अतिशयोक्तिं कृत्वा बहवः टिप्पण्याः सन्ति यथा, “केन्द्रीयबैङ्केन अनुकूलनीतीनां नूतनसङ्कुलस्य आरम्भेण, यत्र विद्यमानबन्धकव्याजदराणां न्यूनीकरणं, द्वितीयगृहानां न्यूनतमपूर्वभुगतानानुपातं १५% यावत् एकीकृत्य, प्रमुखनगरेषु मूलसम्पत्तयः निःसंदेहं नूतनस्य आरम्भं करिष्यन्ति मूल्यवृद्धेः तरङ्गम्।

सम्प्रति द्रष्टव्यं यत् अचलसम्पत्विपण्यं यथा अपेक्षितं तथा उत्थापयति वा, परन्तु पूंजीबाजारे अचलसम्पत्कम्पनीनां तथा तत्सम्बद्धानां अवधारणासमूहानां शेयरमूल्यानि गतसप्ताहे निरन्तरं वर्धन्ते, दैनिकसीमास्तरं अपि प्राप्तवन्तः।

बैंक आफ् चाइना सिक्योरिटीज इत्यनेन सूचितं यत् विभिन्नविभागैः अर्थव्यवस्थां वर्धयितुं क्रमशः प्रासंगिकाः उपायाः प्रकाशिताः सन्ति तथा च रोजगारं स्थिरीकर्तुं राज्यपरिषद्द्वारा जारीकृताः बहुविधसमर्थनपरिपाटाः सर्वेऽपि सकारात्मकसंकेताः प्रकाशितवन्तः, स्पष्टापेक्षाप्रबन्धनं च कृतवन्तः विपणस्य कृते । वर्तमानबाजारस्य स्थितिः नीति-अभिमुखीकरणं च दृष्ट्वा अनुवर्तननीतयः प्रभाविणः एव भविष्यन्ति यदि विशेष-बाण्ड् अथवा विशेष-सरकारी-बाण्ड्-पत्राणि समये एव कार्यान्वितुं शक्यन्ते तर्हि आर्थिक-पुनरुत्थाने महत्त्वपूर्णां भूमिकां निर्वहति, विपण्य-विश्वासं च वर्धयिष्यति इति अपेक्षा अस्ति ।

सूचोव सिक्योरिटीज इत्यनेन दर्शितं यत् मार्केट् पुनर्प्राप्त्यर्थं धैर्यस्य आवश्यकता वर्तते तथा च अस्मिन् क्षणे अल्पकालिकमूलभूतविषयेषु अधिकं ध्यानं दातुं आवश्यकता नास्ति। तस्मिन् एव काले उद्योगः अपेक्षितं मोक्षबिन्दुं प्राप्तवान्, क्षेत्रे निवेशस्य अवसरानां मूल्याङ्कनं च कृतम् । विगतचक्रेषु अचलसम्पत्क्षेत्रस्य प्रदर्शनस्य आधारेण उद्योगस्य प्रमुखं मोक्षबिन्दुं प्राप्तुं अपेक्षितस्य अनन्तरं सामान्यतया सूचकाङ्कः पुनः उच्छ्रितः भवति सूचोव सिक्योरिटीज इत्यस्य मतं यत् अस्याः पोलिट्ब्यूरो-समागमस्य प्रासंगिकवक्तव्येषु प्रतिबिम्बितस्य अचल-सम्पत्-बाजारस्य उद्धारस्य निर्धारणं पूर्वापेक्षाभ्यः दूरम् अस्ति, तथा च नीति-लक्ष्याणि प्रथमवारं स्पष्टीकृतानि सन्ति अनुवर्तन-नीति-विधयः तीव्रता च द्रष्टुं योग्याः सन्ति | forward to.उद्योगः अपेक्षितं मोक्षबिन्दुं प्राप्तवान्, वर्तमानक्षेत्रस्य निवेशस्य अवसरे ध्यानं प्रेरितवान्। यतो हि विद्यमानस्य आवासस्य क्रयणं भण्डारणं च, विद्यमानभूमिस्य अधिग्रहणं च इत्यादीनां नीतीनां कार्यान्वयनप्रभावाः वित्तीयसमर्थनस्य तीव्रतायां निकटतया सम्बद्धाः सन्ति, अतः सूचोव सिक्योरिटीजः निर्धारयति यत् अपेक्षां अतिक्रम्य राजकोषीयनीतीनां कार्यान्वयनम् अस्य कृते महत्त्वपूर्णं उत्प्रेरकं भविष्यति क्षेत्रं अल्पकालीनरूपेण।