समाचारं

अन्यः ढालयुक्तः केकः, परिसरस्य खाद्यसुरक्षायाः एतावत् प्रायः क्षतिः किमर्थं भवति?

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं केचन नेटिजनाः पोस्ट् कृतवन्तः यत् "कुन्शान्-नगरस्य अनेकेषु परिसरेषु छात्राणां कृते वितरिता रोटिका अवधिः समाप्तः, ढालयुक्ता च अस्ति" इति । विद्यालयात् प्रतिवेदनं प्राप्य अन्वेषणार्थं स्थानीयं अन्वेषणदलं स्थापितं । प्रारम्भिक अन्वेषणानन्तरं केकस्य प्रसंस्करणकाले अपर्याप्तशीतलनसमयस्य कारणेन अभवत् ।

प्रासंगिकविभागैः वितरण-उत्पादन-कम्पनीनां अन्वेषणं उद्घाटितम्, वितरण-कम्पनीनां सम्बन्धित-सेवाः स्थगिताः, उत्पादन-कम्पनीभ्यः उत्पादनं स्थगयितुं आदेशः दत्तः, केकस्य प्रासंगिक-समूहानां पुनःप्रयोगः, सील-करणं च कृत्वा निरीक्षणार्थं नमूनानि प्रेषितानि सन्ति स्थानीयस्वास्थ्यविभागेन अद्यापि एतत् संदिग्धभोजनसमूहं खादित्वा प्रकरणानाम् सूचना न प्राप्ता।

वर्तमानस्थित्या न्याय्यं चेत्, एषा "ढालकेकघटना" अद्यापि गम्भीरपरिणामान् न जनयति, परन्तु तत् हल्केन ग्रहीतुं न शक्यते । केचन नेटिजनाः पूर्वं केषाञ्चन छात्राणां एलर्जी, कासः इत्यादयः सन्ति इति सन्देशान् त्यक्तवन्तः। तथा च प्रारम्भिक अन्वेषणं दर्शयति यत् कुलम् ७ विद्यालयाः फफूंदीयुक्तेषु केकेषु सम्बद्धाः सन्ति। अद्यापि छात्राणां सुरक्षां सुनिश्चित्य घटनायाः प्रगतेः विषये ध्यानं दातव्यम्।

अद्यापि अस्य घटनायाः कारणानि, परिणामाः च अन्वेषणं क्रियन्ते, परन्तु एतावता उजागरिताः विषयाः जनान् शङ्काय पर्याप्ताः सन्ति । समाचारानुसारं सम्बद्धा कम्पनी लिझोङ्ग् फूड् कम्पनी २०२२ तमे वर्षे २०२३ तमे वर्षे च बहुवारं सुधारं कर्तुं दण्डं दत्त्वा आदेशः दत्तः, तस्याः परिचालनस्य अभिलेखः कदापि उत्तमः नास्ति अस्मिन् प्रतिवेदने केषुचित् केकेषु "३ घण्टानां शीतलनप्रक्रियायाः आवश्यकताः पूर्तयितुं असफलता" इत्यादीनि कानिचन निम्नस्तरीयाः त्रुटयः आविर्भूताः, एतत् पुनः पुनः अपराधः इति वक्तुं शक्यते, येन जनाः प्रश्नं जनयन्ति यत् किं एषा कम्पनी पूर्णतया स्वपाठं ज्ञातवती अस्ति वा तथा सख्यं मानकीकृतं उत्पादनं?

वस्तुनिष्ठरूपेण परिसरभोजनसम्बद्धाः खाद्यसुरक्षागुणवत्तायाः विषयाः अन्तिमेषु वर्षेषु समये समये अभवन् । २०२३ तमस्य वर्षस्य सितम्बरमासे जियांग्सी-प्रान्तस्य गन्झौ-नगरस्य रोङ्गजियाङ्ग-नव-मण्डले प्राथमिक-माध्यमिक-विद्यालयस्य बहवः अभिभावकाः मध्याह्नभोजनस्य वितरणं मन्दं दुर्गुणं च इति शिकायतुं विडियो स्थापितवन्तः, तथा च केषुचित् बालकेषु तत् खादित्वा अतिसारः जातः इति स्थानीयसर्वकारेण घोषितं stop providing central kitchen meals to the kindergartens in 2022 मार्चमासे तियानजिन्-नगरस्य एकः छात्र-भोजन-कम्पनी गन्दी, अव्यवस्थिता च इति ज्ञाता, व्यापार-अनुज्ञापत्रं सम्बन्धित-विभागैः निरस्तं कृतम्, संचालकस्य उपरि १० लक्ष-युआन्-दण्डः अपि कृतः

नित्यं परिसरस्य खाद्यसुरक्षाघटना अपि स्मरणं भवति यत् परिसरस्य भोजनव्यवस्थायां ये विविधाः समस्याः भवन्ति ते एकान्तप्रकरणरूपेण न व्यवह्रियन्ते, केवलं "उत्पादनदुर्घटना" इति कारकविषये गम्भीरतापूर्वकं चर्चा कर्तव्या।

वस्तुतः नेटिजनानाम् टिप्पणीभ्यः वयं ज्ञातुं शक्नुमः यत् बहवः अभिभावकाः जनसामान्यं च गहनतरविषयेषु स्वसंशयं दर्शितवन्तः, यथा निगमनिविदा मुक्तं पारदर्शकं च अस्ति वा, प्रासंगिकप्रक्रियाः मानकीकृताः सन्ति वा, निगमयोग्यता ध्वनितव्या वा इत्यादयः। एताः स्वराः गम्भीरतापूर्वकं ग्रहीतव्याः।

यथार्थतः केचन भोजनकम्पनयः विद्यालयाः च खलु केनचित् प्रकारेण व्याजशृङ्खलां निर्मितवन्तः, येन परिसरस्य खाद्यसुरक्षाजोखिमानां प्रवर्धनं जातम्। अस्मिन् वर्षे जुलैमासे गुआङ्गक्सी-अनुशासननिरीक्षण-पर्यवेक्षण-आयोगेन एकं प्रकरणं ज्ञापितं यस्मिन् विद्यालयस्य भोजनालयस्य आपूर्तिकर्ता १२ वर्षीयस्य अनुबन्धस्य एकाधिकारं प्राप्तुं घूसं दत्तवान्, यस्य परिणामेण छात्रभोजनागारस्य उच्चभोजनशुल्कं, अस्थिरभोजनगुणवत्ता, तथा च... खाद्यवितरणे प्रतिस्पर्धायाः अभावः अस्मिन् वर्षे अगस्तमासे सिचुआन्-नगरस्य नेइजियाङ्ग-नगरस्य डोङ्गक्सिङ्ग-मण्डले एतदपि ज्ञातं यत् ३३ विद्यालयाः पोषण-भोजनस्य कृते एकेन एव आपूर्तिकर्ताना अनुबन्धिताः आसन्, आपूर्तिकर्ता च केभ्यः प्राचार्येभ्यः घूसं दत्तवान् आसीत्

अवश्यं, अस्य अर्थः न भवति यत् प्रत्येकस्य प्रासंगिकघटनायाः पृष्ठे हितस्य साझेदारी भवितुमर्हति, परन्तु यतः एतादृशः घटना असामान्यः नास्ति, जनचिन्ता अपि अस्ति, अतः सन्ति वा इति गभीरतरं खनितुं अन्वेषणस्य दिशा भवितुम् अर्हति समस्याः च संशयस्य स्पष्टीकरणाय सत्यस्य उपयोगं कुर्वन्ति। यदा अन्वेषणम् एतां गभीरताम् आप्नोति तदा एव तस्य पर्याप्तः निवारकप्रभावः भवितुम् अर्हति ।

२०१९ तमे वर्षे एव शिक्षामन्त्रालयेन अन्यविभागैः च "विद्यालयस्य खाद्यसुरक्षा, पोषणं, स्वास्थ्यप्रबन्धनस्य च नियमाः" जारीकृताः, यस्मिन् विद्यालयभोजनं जनकल्याणस्य सुविधायाः च सिद्धान्तस्य पालनम् करणीयम्, क्रयणादिषु प्रमुखेषु विषयेषु केन्द्रीक्रियताम् इति अपेक्षा अस्ति , भण्डारणं, प्रसंस्करणं, वितरणं, भोजनस्य प्रावधानं च अस्मिन् लिङ्के अस्माभिः खाद्यसुरक्षां सुनिश्चित्य पोषणं स्वास्थ्यं च प्रवर्धयितुं विद्यालयस्य खाद्यसुरक्षाजोखिमनिवारणनियन्त्रणव्यवस्थायां सुधारः करणीयः।

एषा "मल्डी केक-घटना" पुनः अलार्मं कृतवती अस्ति यत् परिसरस्य खाद्यसुरक्षा सहस्राणां युवानां सह सम्बद्धा अस्ति, तथा च तलरेखायां नित्यं दुर्घटनानां, पुनः पुनः विफलतायाः च निवारणाय कठोरतमाः गारण्टीः स्थापनीयाः। उच्चस्तरस्य जनसावधानस्य अतिरिक्तं कार्यात्मकविभागैः व्यक्तिगतप्रकरणानाम् गम्भीरनियन्त्रणस्य च अतिरिक्तं सख्तं पर्यवेक्षणजालं यथार्थतया स्थापनीयं यत् पर्यवेक्षणे कोऽपि अन्धबिन्दुः न अवशिष्यते इति सुनिश्चितं भवति।