समाचारं

विद्यमानबन्धकव्याजदरेषु न्यूनता समाजकल्याणस्य उन्नयनार्थं अनुकूलम् अस्ति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(अस्य लेखस्य लेखकः ग्रे चीनदेशस्य रेन्मिन् विश्वविद्यालये परिमाणात्मकः अर्थशास्त्रस्य सहायकप्रोफेसरः अस्ति)
२४ सेप्टेम्बर् दिनाङ्के केन्द्रीयबैङ्केन अर्थव्यवस्थायाः उत्तेजनार्थं अनुकूलनीतीनां श्रृङ्खला घोषिता । तेषु केन्द्रीयबैङ्केन द्वितीयवारं विद्यमानबन्धकव्याजदराणि न्यूनीकृतानि इति वार्ता अपि चर्चायाः उष्णविषयः अस्ति। अस्मिन् समये केन्द्रीयबैङ्कस्य विद्यमानस्य बंधकव्याजदराणां न्यूनीकरणस्य नीतिः साधारणगृहेषु प्रभावीरूपेण लाभं जनयिष्यति तथा च अस्माकं प्रत्यक्षं परोक्षं च लाभं प्रभावं च आनयिष्यति।
प्रथमं, प्रत्यक्षतया प्रभावीरूपेण च निवासिनः बंधकभारं न्यूनीकरोति ।यथा यथा बंधकस्य भारः न्यूनीभवति तथा तथा सर्वेषां जीवनस्य उन्नयनार्थं तेषां जेबेषु अधिकं धनं भविष्यति, यत् प्रभावीरूपेण गृहेषु उपभोगस्य वृद्धिं प्रवर्धयिष्यति। २४ सितम्बर् दिनाङ्के केन्द्रीयबैङ्कस्य सूचनानुसारं विद्यमानस्य बंधकव्याजदरेषु वर्तमानकाले ०.५ प्रतिशताङ्कस्य न्यूनता अपेक्षिता अस्ति यत् एतेन १५ कोटिजनसंख्यायुक्तानां ५ कोटिगृहाणां लाभः भविष्यति, तथा च गृहव्याजं न्यूनीकरिष्यते व्ययस्य औसतेन प्रायः १५० अरब युआन् प्रतिवर्षं भवति । विद्यमान बंधकव्याजदराणां न्यूनीकरणेन प्रत्यक्षतया गृहेषु बंधकव्ययस्य न्यूनीकरणं भविष्यति, प्रभावीरूपेण गृहेषु उपभोगक्षमतायां वृद्धिः भविष्यति, अर्थव्यवस्थायां नूतनजीवनशक्तिः च प्रविशति। साधारणगृहोपभोगस्य वृद्धिः न केवलं सहस्राणां गृहेषु कल्याणस्तरं सुधारयितुं शक्नोति, अपितु आर्थिकवृद्धेः गृहेषु आयवृद्धेः च चालकशक्तिः अपि अस्ति निरन्तरं आर्थिकवृद्धिः, गृहेषु आयवृद्धिः च ठोस-अचल-सम्पत्-विपण्यस्य आधारशिलाः सन्ति । अतः विद्यमानं बंधकव्याजदरं न्यूनीकर्तुं, एषा प्रोत्साहननीतिः, या साधारणगृहेषु प्रभावीरूपेण लाभं दातुं शक्नोति, स्वाभाविकतया उपभोगस्य, आयस्य, अर्थव्यवस्थायाः च वृद्धिं चालयिष्यति।
द्वितीयं, गृहक्रेतृणां संख्यायां महती न्यूनता भविष्यति ये ऋणं पूर्वमेव परिशोधयन्ति।परिवारानां जीवनकल्याणं सुधारयित्वा समग्ररूपेण आर्थिकवृद्धिं प्रभावीरूपेण प्रवर्धयति । ऋणस्य शीघ्रं परिशोधनस्य न्यूनता अर्थव्यवस्थायाः अन्यतमा सकारात्मका दिशा अस्ति । अत्यधिकं उच्चाः बंधकव्याजदराः पारिवारिकजीवने भारः भवन्ति, तथा च परिवाराः बंधकस्य पूर्वमेव परिशोधनार्थं स्वस्य प्रयोज्यधनस्य उपयोगं करिष्यन्ति, येन परिवारस्य उपभोगः निवेशस्य इच्छा च न्यूनीभवति विद्यमानबन्धकानां व्याजदराणां न्यूनतायाः कारणात् सर्वेषां जीवनस्य उत्तमसुधारार्थं उपभोगस्य प्रवर्धनार्थं च अधिका तरलता भविष्यति ।
तृतीयः बिन्दुः अस्ति यत् पूर्वमेव बैंकस्य पुनर्भुक्तिस्य जोखिमं प्रभावीरूपेण न्यूनीकर्तुं शक्यते।ऋणस्य पूर्वभुक्तिः बङ्कानां कृते अतीव महत् जोखिमम् अस्ति, ऋणस्य पूर्वभुक्तिं नियन्त्रयितुं बङ्केषु विशेषविभागाः सन्ति । विद्यमानबन्धकानां व्याजदराणां न्यूनीकरणेन पूर्वमेव ऋणं परिशोधयन्तः गृहाणि न्यूनीभवन्ति, अतः वाणिज्यिकबैङ्कानां स्थायिरूपेण नकदप्रवाहः सुनिश्चितः भवति पूर्वमेव न्यूनाः जनाः स्वऋणस्य परिशोधनं कुर्वन्ति, भविष्ये बङ्कानां कृते अधिकः स्थायित्वं प्राप्स्यति, अधिकानि धनराशिः च भविष्यति, येन जनानां लाभाय, अस्माकं अचलसम्पत्-विपण्यं अधिकं स्थिरं कर्तुं, जनानां जीवनस्य गुणवत्तायां सुधारः भवति |.
चतुर्थः बिन्दुः अस्ति यत् निवासिनः ऋणदबावस्य न्यूनीकरणं समग्रस्य स्थावरजङ्गमविपण्यस्य कृते शुभसमाचारः अस्ति ।कालमेव केन्द्रीयबैङ्केन प्रकाशितानां आँकडानां अनुसारं विद्यमानानाम् आवासऋणव्याजदरनीतीनां एतया तरङ्गेन लाभान्वितानां विद्यमानानाम् आवासऋणानां कुलसंख्या ३० खरबस्य परिधिः अस्ति, यत्र विद्यमानानाम् आवासऋणानां अधिकांशः भागः अस्ति। यदि कस्यचित् परिवारस्य बंधकभारः अत्यधिकः भवति तर्हि बंधकस्य चूकः भविष्यति, यस्य परिणामेण बन्धकग्रहणं भविष्यति । पूर्वानुभवस्य आधारेण बंधकस्य चूकं, फौजदारी च अत्यन्तं संक्रामकं भवति, अतः अचलसम्पत्विपण्यस्य समग्रस्थिरतां प्रभावितं करिष्यति।
केन्द्रीयबैङ्कस्य विद्यमानबन्धकव्याजदराणां न्यूनीकरणस्य नीतेः सङ्गमेन वाणिज्यिकबैङ्कानां कृते अपि केन्द्रीयबैङ्कस्य नीतयः सहकार्यं कर्तुं पूर्वमेव काश्चन सज्जताः करणीयाः सन्ति येन जनानां लाभः भवति अन्तिमविश्लेषणे विद्यमानबन्धकऋणानां व्याजं अल्पकालीनरूपेण बङ्कानां कृते आयस्य महत्त्वपूर्णः स्रोतः भवति । बैंकस्य विद्यमानस्य बंधकव्याजदरस्य न्यूनीकरणेन बैंकऋणस्य निक्षेपस्य च व्याजान्तरं संकुचितं भविष्यति, यस्य अर्थः अस्ति यत् बैंकस्य अल्पकालीनआयस्य न्यूनीकरणं भविष्यति। तस्मिन् एव काले अस्मिन् समये बैंकस्य प्रोत्साहननीतिषु अपि अन्तर्भवति: गृहक्रयणस्य पूर्वभुक्ति-अनुपातस्य न्यूनीकरणम् अन्येषां प्रोत्साहननीतीनां च। यद्यपि एताः प्रोत्साहननीतयः अस्मान् गृहक्रयणे सुविधां जनयन्ति तथापि ते बंधकऋणस्य उत्तोलनं अपि अधिकं वर्धयिष्यन्ति तथा च बैंकबन्धकऋणानां जोखिमप्रबन्धने आव्हानानि आनयिष्यन्ति।
अचलसम्पत्सम्बद्धानां परिमाणात्मकशिथिलीकरणनीतीनां केन्द्रीयबैङ्कस्य नूतनचक्रस्य अन्तर्गतं वाणिज्यिकबैङ्काः अपि आवासऋणानां कृते स्वस्य जोखिमप्रबन्धनक्षमतां सुदृढां कर्तुं एतासां नीतीनां सहकार्यं कुर्वन्तु, तेषां सदुपयोगं च कुर्वन्तु। उदाहरणार्थं, विद्यमानं वित्तीय-बृहत्-आँकडा-कृत्रिम-बुद्धि-प्रतिरूपं प्रत्येकस्य बंधक-ऋणस्य ध्वनितायाः प्रभावीरूपेण गारण्टीं दातुं शक्नोति, यत् बङ्कानां कृते बंधक-जोखिम-जोखिम-नियन्त्रणस्य क्षमतां सुदृढं कर्तुं शक्तिशाली साधनम् अस्ति, येन नीतयः सहस्राणि गृहाणि उत्तमरीत्या सेवां कर्तुं शक्नुवन्ति
अयं लेखः केवलं लेखकस्य मतं प्रतिनिधियति ।
प्रतिवेदन/प्रतिक्रिया