2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२८ सितम्बर् दिनाङ्के हेनान् प्रान्तस्य गवर्नर् वाङ्ग काई आर्थिकसञ्चालनस्य निरीक्षणार्थं झेङ्गझौनगरं गत्वा प्रमुखकार्यस्य अध्ययनार्थं परिनियोजनाय च संगोष्ठीयाः अध्यक्षतां कृतवान्
वाङ्ग काई इत्यनेन झेङ्गझौ इत्यस्य आर्थिकसञ्चालनस्य, "द्वयोः नवीनयोः" नीतयोः कार्यान्वयनस्य उपभोगप्रवर्धनस्य च, प्रमुखपरियोजनानां निर्माणस्य च विषये प्रतिवेदनानि सावधानीपूर्वकं श्रुत्वा, झेङ्गझौ नगरपालिकायाः प्रान्तीयविभागस्य च उत्तरदायी सहचरैः सह स्थितिः, शोधकार्यं च विश्लेषितम् सः दर्शितवान् यत् झेङ्गझौ-नगरं प्रान्तीय-दल-समितेः निर्णयान् व्यवस्थां च अन्तःकरणेन कार्यान्वितं करोति तथा च पद्धतीनां परिवर्तनं, संरचनानां समायोजनं, गुणवत्तां सुधारयितुम्, कार्यक्षमतां वर्धयितुं च कठिनं कार्यं निरन्तरं कुर्वन् अस्ति, आर्थिकसञ्चालनं च स्थिरं सुधारं च कुर्वन् अस्ति। अस्माभिः महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णभाषणस्य भावनां तथा च वर्तमान आर्थिकस्थितेः विश्लेषणं निर्णयं च तथा च आर्थिककार्यस्य निर्णयनिर्माणं परिनियोजनं च दलस्य केन्द्रीयसमित्याः भावनां गभीरं अवगन्तुं समीचीनतया च ग्रहीतव्यं, प्रान्तीयदलसमितेः कार्यापेक्षां विवेकपूर्वकं कार्यान्वितं कर्तव्यम् , नीति-अवकाशान् जब्धयन्तु, शीघ्रं कार्यं कुर्वन्ति, परिश्रमं कुर्वन्ति, तथा च समेकनं कुर्वन्ति, सुदृढां च कुर्वन्ति अर्थव्यवस्था निरन्तरं उत्थापनं सुदृढं च करोति, येन वर्षभरि आर्थिक-सामाजिक-विकास-लक्ष्याणां कार्याणां च समाप्तिः सुनिश्चिता भवति |.
वाङ्ग काई इत्यनेन बोधितं यत् अचलसम्पत्त्याः स्थिरीकरणं आर्थिकसञ्चालनस्य केन्द्रबिन्दुरूपेण गणनीयम्, तथा च वाणिज्यिकगृहनिर्माणं सख्यं वृद्धिं नियन्त्रयितुं, स्टॉकस्य अनुकूलनं, गुणवत्तायां सुधारं, "श्वेतसूची" परियोजनानां कृते ऋणस्य तीव्रता वर्धयितुं च अर्हति , आवासस्य वितरणस्य गारण्टीं दातुं युद्धं जित्वा, प्रयत्नाः च तीव्रताम् अकुर्वन् विद्यमानव्यापारिक-आवासस्य व्यापार-अधिग्रहणं च प्रवर्तयितुं, तथा च सक्रियरूपेण अचल-संपत्ति-विकासस्य नूतन-प्रतिरूपस्य निर्माणं कुर्वन्तु। अस्माभिः उपभोगस्य प्रवर्धनं, उपभोगसंरचनायाः सुधारणं, नूतनानां उपभोगस्वरूपाणां संवर्धनं च आरम्भबिन्दुरूपेण ग्रहीतव्यं, "द्वयोः नवीनयोः" नीतयोः सदुपयोगः करणीयः, उपभोगप्रवर्धनक्रियाकलापानाम् आयोजनाय, संचालनाय च राष्ट्रियदिवसस्य अवकाशस्य उपयोगः करणीयः, अधिकप्रयत्नानाम् उपयोगः करणीयः कार इत्यादीनां पुरातनबल्क टिकाऊ उपभोक्तृवस्तूनाम् प्रतिस्थापनं प्रवर्धयति, सांस्कृतिकपर्यटनं च प्रवर्धयति क्रीडा, थोक-खुदरा, आवास-भोजन-व्यवस्था इत्यादिषु प्रमुखक्षेत्रेषु उपभोगस्य विस्तारः उन्नयनं च कृतम्, उपभोग-परिदृश्येषु च उपभोग-क्षमता पूर्णतया मुक्तं कर्तुं निरन्तरं नवीनता कृता अस्ति . अस्माभिः उद्यमानाम्, विशेषतः लघु-मध्यम-सूक्ष्म-उद्यमानां, कठिनतानां निवारणाय, उद्यमैः सह सामान्यसञ्चार-आदान-प्रदान-तन्त्रे सुधारं कर्तुं, उद्यमानाम् माङ्गल्याः प्रभावीरूपेण समाधानं कर्तुं, सर्वप्रकारस्य उद्यमानाम् स्वस्थविकासाय च उत्तमाः परिस्थितयः निर्मातुं च केन्द्रीक्रियताम् |. औद्योगिक अर्थव्यवस्थायाः तीव्रवृद्धिं गिट्टीरूपेण निर्वाहयितुम्, उत्पादनं कार्यक्षमतां च प्राप्तुं प्रमुख-उद्यमानां प्रवर्धनं, निर्माणाधीन-परियोजनानां "त्रय-समूहानां" निर्माण-प्रगतेः त्वरितता, प्रमुख-उद्यानानां त्वरित-विकासस्य पूर्णतया समर्थनं च आवश्यकम् अस्ति अस्माभिः जोखिमानां निवारणं समाधानं च तलरेखायाः आवश्यकतारूपेण ग्रहीतव्यं, जनानां आजीविकायाः तलरेखां स्थापयितव्यं, प्रमुखक्षेत्रेषु जोखिमानां प्रभावीरूपेण समाधानं करणीयम्, तृणमूलस्तरस्य "त्रयः गारण्टी" कार्ये उत्तमं कार्यं कर्तव्यं, उच्चगुणवत्तायुक्तविकासः सुनिश्चितः च कर्तव्यः उच्चस्तरीयसुरक्षासहितम्।
वाङ्ग काई इत्यनेन एतत् बोधितं यत् सम्पूर्णप्रक्रियायाः सर्वेषु पक्षेषु व्यावहारिकः, उत्तरदायी, कर्मठः च इति आवश्यकताः कार्यान्विताः भवेयुः, तथा च विभिन्नकार्यस्य कार्यान्वयनस्य प्रवर्धनार्थं, नीतिव्याख्यायाः, प्रचारस्य, मार्गदर्शनस्य च सुदृढीकरणाय कीलकस्य भावनायाः उपयोगः करणीयः, तथा च विपणनीकरणं, कानूनस्य शासनं, अन्तर्राष्ट्रीयप्रथमश्रेणी च अधिकं अनुकूलनं भवति व्यावसायिकवातावरणं सर्वेषां पक्षानाम् उत्साहं, उपक्रमं, सृजनशीलतां च पूर्णतया उत्तेजयति तथा च प्रान्तस्य उच्चगुणवत्तायुक्ते आर्थिकविकासे अधिकं योगदानं ददाति।