समाचारं

आइकिया : चीनदेशे भौतिकभण्डारस्य उन्नयनं परिवर्तनं च सुदृढं कुर्वन्तु, भविष्ये लघुभण्डारेषु निवेशं कर्तुं, ऑनलाइनसम्पर्कं च अधिकं ध्यानं ददतु

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"चीनदेशः ikea कृते अतीव महत्त्वपूर्णः रणनीतिकः विपण्यः अस्ति। नूतनप्रयासानां प्रयोगानां च कृते अतीव उपयुक्तः विपण्यः अपि अस्ति। खुदरा-उद्योगे परिवर्तनस्य दिशां शीघ्रमेव ज्ञातुं शक्नोति। भविष्ये ikea अफलाइन-क्षेत्रे निवेशं सुदृढं करिष्यति तथा च online channels.
अद्यैव इङ्गका समूहस्य ikea retail इत्यस्य वैश्विक उपाध्यक्षः उपमुख्यसञ्चालनपदाधिकारी च fan shalin इत्यनेन द पेपर सहितं मीडियानां लघुसमूहेन सह समूहसाक्षात्कारे उपर्युक्तं वक्तव्यं दत्तम्।
"मूल्यनिवेशः ikea कृते महत्त्वपूर्णा वैश्विकरणनीतिः अस्ति। प्रत्येकं विपण्यं वास्तविकस्थित्यानुसारं कार्यान्वयनार्थं भिन्नां श्रेणीपरिधिं चयनं करिष्यति।" market, and consumption व्यवहारः तर्कसंगतः भवितुं प्रवृत्तः भवति। परन्तु अनेकेषु विपण्येषु ikea उत्पादमूल्येषु अधिकनिवेशद्वारा उपभोक्तृभ्यः सकारात्मकप्रतिक्रियाः प्राप्ता अस्ति केषुचित् विपण्येषु उत्पादविक्रये द्वि-अङ्कीयवृद्धिः दर्शिता अस्ति "ikea इत्यस्य न्यूनमूल्यक-रणनीतिः अस्थायी-प्रचार-कार्याणि न, अपितु दीर्घकालीनम्" इति प्रतिबद्धता ikea इदं 'सार्वजनिक' उत्पादरूपेण स्थितम् अस्ति, यत्र अपेक्षाकृतं उच्चमूल्येन उत्पादैः सह न्यूनमूल्येन वा किफायती उत्पादैः सह एतत् उच्चलाभप्रदर्शने बलं ददाति तथा च भिन्न-भिन्न उपभोक्तृ-आवश्यकतानां पूर्तिं कर्तुं शक्नोति
चीनीबाजारस्य दृष्ट्या ikea china इत्यनेन वित्तवर्षे २०२४ तमे वर्षे न्यूनमूल्येषु ५०० तः अधिकेषु उत्पादेषु निवेशः कृतः, न्यूनमूल्यानां उत्पादानाम्, प्रचार-छूटानां, तथा च व्यय-प्रभावी ब्राण्ड्-निवेशः इत्यादीनां निवेशानां श्रृङ्खलायां ४० कोटि-युआन्-अधिकं निवेशः कृतः अल्पमूल्यानां उत्पादानाम् औसतमूल्यं विक्रयमात्रा गतवर्षस्य समानकालस्य अपेक्षया अधिका अभवत्। सितम्बर २०२४ तः अगस्त २०२५ पर्यन्तं नूतनवित्तवर्षे फैन् शालिन् इत्यनेन उक्तं यत् "किफायती" अद्यापि ikea इत्यस्य केन्द्रबिन्दुः अस्ति, अस्मिन् वर्षे च "complete sleep" इति उत्पादानाम् श्रृङ्खलायां ikea catering इत्यत्र निवेशं कर्तुं केन्द्रीक्रियते
मूल्यनिवेशस्य अतिरिक्तं फैन शालिन् पत्रकारैः सह उक्तवान् यत् चीनीयबाजारे विद्यमानेषु ३९ अफलाइनसंपर्कबिन्दुषु निवेशं सुदृढं कर्तुं तथा परिवर्तनस्य उन्नयनस्य च माध्यमेन अधिककुशलसञ्चालनस्य प्रवर्धनस्य योजना अस्ति मूल्येषु उत्पादानाम् मूल्यं, एषा ikea इत्यस्य दीर्घकालीनरणनीतिः भविष्यति।
स्वीडिश-देशस्य होमवेयर-विक्रेता ikea इति संस्था १९४३ तमे वर्षे इङ्ग्वर-कम्पराड्-इत्यनेन स्थापिता । १९९८ तमे वर्षे शङ्घाईनगरे प्रथमः मुख्यभूमिभण्डारः उद्घाटितः ततः परं इङ्गकासमूहेन मुख्यभूमिचीनदेशे ३९ ikea ग्राहकसम्पर्कस्थानानि उद्घाटितानि (यत्र ३६ शॉपिंगमॉलाः, २ अनुभवभण्डाराः, १ डिजाइन-आर्डरिंग्-केन्द्रं च सन्ति) १० परिवाराः एकत्र एकत्रिताः भवन्ति इदं अवगम्यते यत् ikea "फ्रेञ्चाइज" व्यापारप्रतिरूपं स्वीकुर्वति, ingka group विशिष्टेषु देशेषु क्षेत्रेषु च ikea उत्पादानाम् खुदराव्यापारस्य उत्तरदायी अस्ति तदतिरिक्तं ingka group इत्यस्य विश्वे स्वकीयाः शॉपिंग मॉलाः विदेशीयनिवेशव्यापाराः च सन्ति
तेषु २६ सितम्बर् दिनाङ्के नवीनतया उद्घाटितं शङ्घाई हुइजु परिसरं चीनदेशे इङ्गा समूहस्य बृहत्तमा एकनिवेशपरियोजना अस्ति । ikea चीनदेशे सम्प्रति २८ नगराणि सन्ति ।
"ikea इत्यनेन ८० वर्षाणि क्रमेण विश्वे मानकभण्डारस्य उत्तमरूपस्य अन्वेषणं स्थापनं च कृतम्। लघुभण्डारस्य अन्वेषणाय केवलं ५ वर्षाणि यावत् समयः अभवत्। सर्वोत्तमसमाधानं अन्वेष्टुं निरन्तरं शिक्षणस्य प्रयोगस्य च आवश्यकता वर्तते विभिन्नेषु क्षेत्रेषु समापनव्यवहारं कृत्वा फैन् शालिन् अवदत् यत् ikea विश्वस्य विभिन्नेषु मार्केट्-मध्ये भिन्न-भिन्न-भण्डार-स्वरूपाणां प्रयासं कुर्वन् अस्ति इति ikea कृते एषा शिक्षण-प्रक्रिया अस्ति यत् अस्मिन् कालखण्डे त्रुटयः भविष्यन्ति, परन्तु प्रत्येकस्मात् प्रयासात् किं ज्ञायते अग्रिमवारं उपयोक्तुं शक्यते।
भविष्यस्य वैश्विकविस्तारयोजनानां विषये फैन् शालिन् अवदत् यत् केषुचित् उदयमानबाजारेषु नूतनानि भण्डाराणि उद्घाटयितुं अतिरिक्तं ikea परिपक्वबाजारेषु भौतिकभण्डारं अपि योजयिष्यति। चीनीयविपण्यस्य अतिरिक्तं भारतं ikea कृते उदयमानं विपण्यम् अस्ति, भारतीयविपण्ये निवेशं वर्धयितुं ingka shopping center इत्यनेन सह ikea अपि कार्यं कुर्वन् अस्ति
प्रशंसकः शालिन् अग्रे दर्शितवान् यत्,भविष्ये वयं लघुभण्डारेषु, ऑनलाइन-स्पर्शबिन्दुषु च निवेशं कर्तुं अधिकं ध्यानं दास्यामः।, तथा च स्थानीयबाजारे विद्यमानभण्डारैः सह एकीकृत्य, लघुभण्डारस्य समर्थनार्थं बृहत्भण्डारस्य वितरणक्षमतायाः स्वचालनक्षमतायाः च पूर्णं उपयोगं कृत्वा, मानकभण्डारस्य अधिकं परिवर्तनं उन्नयनं च कर्तुं ikea इत्यस्य प्रचारं करोति
"वयं ikea इत्यस्य डिजिटल-अनुभवस्य अपि निरन्तरं सुधारं कुर्मः, यत्र केषुचित् डिजिटल-उपकरणेषु निवेशः, तृतीय-पक्ष-मञ्चेषु डिजिटल-निवेशः वर्धते च, एकतः वयं ikea-संस्थायाः स्वस्य डिजिटल-चैनेल्-क्षमतां सुदृढां कुर्मः, यत्र वेबसाइट्-स्थानानि च... एपीपी अन्तर्जालस्य विविधकार्यं करोति, तथा च वैश्विकस्तरस्य कार्यस्य समर्थनार्थं कृत्रिमबुद्धेः उपयोगं करोति, अपरपक्षे, ikea चीनीयविपण्ये तृतीयपक्षैः, ऑनलाइनचैनेल्-सहकार्यस्य अपि सक्रियरूपेण अन्वेषणं कुर्वन् अस्ति
तदतिरिक्तं फैन् शालिन् इत्यनेन इदमपि उल्लेखितम् यत् चीनीयविपण्ये स्थायिसेवासु ikea इति विपण्यस्य अग्रणी अस्ति चीनीयविपण्ये विद्युत्वितरणस्य वर्तमानः अनुपातः ९२% यावत् भवति, अन्येषु विपण्येषु च अनुपातः ३०% अस्ति मुख्यतया ikea इत्यस्य एव तस्य आपूर्तिकर्तानां च संयुक्तनिवेशस्य कारणात् भविष्ये एषः अनुपातः अधिकं वर्धते इति अपेक्षा अस्ति ।
(अस्मिन् लेखे अन्तर्गतः ली यिजुन् अपि योगदानं दत्तवान्)
द पेपर रिपोर्टर शाओ बिंग्यान
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया