सुप्तलेखं जागृतम्, व्यापारस्य परिमाणं च एकं खरबं अतिक्रान्तम्! ए-शेयर “धनसङ्ग्रहार्थं त्वरितम्” अत्र अस्ति
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सामाजिकस्तरस्य चिरकालात् शेयरबजारः एतावत् लोकप्रियः नास्ति । विगतदिनद्वये बहुविधमाध्यमानां प्रतिवेदनानुसारं मार्केट्-महिलाः, कूरियर-बालकाः च स्टॉक्-विषये चर्चां कर्तुं आरब्धाः सन्ति, शङ्घाई-स्टॉक-एक्सचेंज-मध्ये अपि लेनदेनस्य अधिक-मात्रायाः कारणात् प्रणाली-विफलतायाः अनुभवः अभवत् . सर्वाणि चिह्नानि दर्शयन्ति यत् ए-शेयराः केवलं कतिपयेषु दिनेषु वृषभ-विपण्य-उन्मादं प्रविष्टाः सन्ति । ए-शेयराः वृषभविपण्ये प्रविष्टाः वा इति विषये अद्यापि विपण्यां विवादः अस्ति । परन्तु व्यापारस्य परिमाणं न असत्यं वदति।
सुप्त खाता जागरित
बीजिंग-युवा-दैनिक-पत्रिकायाः एकः संवाददाता बहुषु वीचैट्-समुदायेषु दृष्टवान् यत् निवेशकाः अनेकवर्षेभ्यः सुप्ताः खाताः उद्घाटिताः सन्ति, ते च कार्यवाही कर्तुं धनं प्रविष्टुं सज्जाः सन्ति। निवेशकाः अपि सन्ति ये वदन्ति यत् ते अद्यापि प्रतीक्षन्ते, पश्यन्ति च, परन्तु ते धननिर्माणप्रभावस्य कृते पूर्वमेव कण्डूयन्ते। वित्तीयमाध्यमानां समाचारानुसारं गतदिनद्वये शाकविपण्ये मया पुनः महिलानां स्टॉकविषये कथनं श्रुतम्, कूरियरबालकाः अपि समये समये स्टॉकव्यापारसॉफ्टवेयरं उद्घाटयन्ति स्म दलालीव्यापारविभागेषु खातानि उद्घाटयन्तः जनाः अपि वर्धिताः सन्ति । एकस्याः प्रतिभूतिकम्पन्योः हुजियालू विक्रयविभागस्य कर्मचारिणां मते विगतदिनद्वये खातानि उद्घाटयितुं आगतानां निवेशकानां संख्यायां महती वृद्धिः अभवत् तथापि विगतदिनद्वये कोऽपि खाता उद्घाटयितुं न आगतः दिवसेषु एकदर्जनाधिकाः नूतनाः निवेशकाः खातानि उद्घाटयितुं आगतवन्तः।
दलालीकर्मचारिणां मते अस्य दौरस्य अतीतस्य च मध्ये सर्वाधिकं अन्तरं अस्ति यत् सक्रिय-अनलाईन-खात-उद्घाटनस्य संख्यायां महती वृद्धिः अभवत्, अधिकांशः युवा निवेशकः अन्तर्जाल-माध्यमेन खातान् उद्घाटयितुं चयनं कृतवान् तदतिरिक्तं निवेशकानां विपण्यां प्रवेशस्य प्रबलस्य इच्छायाः अतिरिक्तं संस्थागतनिवेशकाः विगतदिनद्वये स्वस्थानं वर्धयितुं स्वस्य इच्छां प्रकटितवन्तः, वित्तीयनिष्पादनानुरोधानाम् संख्या च व्यवहारेषु महती वृद्धिः अभवत् ।
ज्ञातव्यं यत् ए-शेयर-निवेशकैः बहुवर्षेभ्यः न दृष्टाः भारी-शेयर-व्यापार-कारणात् प्रणाल्याः विफलताः पुनः प्रादुर्भूताः २७ सितम्बर् दिनाङ्के प्रारम्भिकव्यापारे ए-शेयराः सम्पूर्णे बोर्डे तीव्ररूपेण अधिकं उद्घाटिताः । परन्तु बहवः निवेशकाः अवदन् यत् विपण्यस्य उद्घाटनानन्तरं शङ्घाई-स्टॉक-एक्सचेंजस्य स्टॉक-व्यापार-व्यवस्था आदेशान् विक्रेतुं वा रद्दीकर्तुं वा असमर्था अभवत् एकेन दलाली एजेन्सी पुष्टिं कृतवती यत् "कम्पनीयाः तकनीकीनिरीक्षणेन ज्ञातं यत् सम्प्रति आदेशप्रस्तौते विलम्बः अस्ति। विभिन्नाः दलालीभिः प्रतिक्रियाः दत्ताः, उद्योगे च एषा सामान्यसमस्या अस्ति। प्रारम्भिकव्यापारस्य अन्त्यपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंजः प्रतिवदति स्म यत् अद्य स्टॉक-निलामस्य उद्घाटनानन्तरं लेनदेनस्य पुष्टिः असामान्यतया मन्दः आसीत् शङ्घाई-स्टॉक-एक्सचेंज-संस्था यथाशीघ्रं प्रासंगिक-स्थितौ ध्यानं दत्त्वा प्रासंगिककारणानां अन्वेषणं कुर्वन् अस्ति । सम्प्रति क्रमेण विपण्यं सामान्यं जातम् । अनेके निवेशकाः स्टॉक-बार-मध्ये अवदन् यत् - "मया दृष्टं बहुकालम् अभवत्, निवेशकैः विनिमयः क्रीतः, पतितः च" इति ।
नीतिसंयोजनानां शक्तिः क्रमेण उद्भवति
केन्द्रीयबैङ्केन २७ सितम्बर् दिनाङ्के घोषितं यत् सः २७ दिनाङ्कात् आरभ्य वित्तीयसंस्थानां निक्षेपभण्डारानुपातं ०.५ प्रतिशताङ्केन न्यूनीकरिष्यति (५% निक्षेपभण्डारानुपातं कार्यान्वितं वित्तीयसंस्थां विहाय)। एतस्य न्यूनीकरणस्य अनन्तरं वित्तीयसंस्थानां भारितसरासरीनिक्षेपभण्डारानुपातः प्रायः ६.६% भविष्यति । अस्य अपि अर्थः अस्ति यत् २४ सितम्बर् दिनाङ्के राज्यपरिषदः सूचनाकार्यालयस्य पत्रकारसम्मेलने केन्द्रीयबैङ्केन घोषितासु अनुकूलनीतिषु एकः कार्यान्वितः अस्ति।
२६ सितम्बर् दिनाङ्के सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो वर्तमान आर्थिकस्थितेः विश्लेषणं अध्ययनं च कृत्वा अग्रिमस्य आर्थिककार्यस्य योजनां कर्तुं सभा आयोजितवती। अस्मिन् पोलिट्ब्यूरो-समागमेन राज्यपरिषदः सूचनाकार्यालयस्य २४ सितम्बर् दिनाङ्के "एकबैङ्कः, एकः ब्यूरो, एकः सम्मेलनः च" इति प्रमुखाः उपस्थिताः आसन्, यया विकासस्य स्थिरीकरणस्य प्रति केन्द्रसर्वकारस्य दृढदृष्टिकोणं पूर्णतया प्रदर्शितम्, बाजारस्य अपेक्षाः च महत्त्वपूर्णतया वर्धिताः सभायां पूंजीविपण्यं वर्धयितुं प्रयत्नाः करणीयाः, मध्यमदीर्घकालीननिधिनाम् विपण्यां प्रवेशाय प्रबलतया मार्गदर्शनं करणीयम्, सामाजिकसुरक्षा, बीमा, वित्तीयप्रबन्धनम् इत्यादीनां निधिनां विपण्यां प्रवेशाय अवरोधबिन्दवः उद्घाटिताः इति च बोधः। सूचीकृतकम्पनीनां विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च समर्थनं कर्तुं, सार्वजनिकनिधिसुधारस्य निरन्तरं प्रवर्धनं कर्तुं, लघुमध्यम-आकारस्य निवेशकानां रक्षणार्थं नीतीनां, उपायानां च अध्ययनं प्रवर्तनं च आवश्यकम् अस्ति
सूचोव सिक्योरिटीज रिसर्च रिपोर्ट् इत्यस्य मतं यत् हालदिनेषु मौद्रिक-वित्त-नीति-संयोजनानां श्रृङ्खला कार्यान्विता अस्ति, यत् अर्थव्यवस्थायाः रक्षणार्थं उच्चस्तरीय-अधिकारिणां दृढनिश्चयं प्रदर्शयति तथा च मध्यम-दीर्घकालीन-मूलभूत-विषये बाजारस्य अपेक्षासु प्रभावीरूपेण सुधारं करोति शेयर मार्केट सकारात्मकविनियोगविण्डो इत्यस्य आरम्भं करिष्यति .
तरलता अग्रे कूर्दतु
अन्तिमेषु दिनेषु मुद्रा, अचलसम्पत्, पूंजीबाजारं च समाविष्टं प्रमुखनीतीनां संकुलं एकं संयोजनं निर्मितवान् यत् शेयरबजारस्य उदयं कृतवान् तेषु द्वयोः नूतनयोः मौद्रिकनीतिसाधनयोः सामर्थ्यं अपेक्षाभ्यः दूरं अतिक्रान्तवान् यत् शेयरबजाराय समर्पितं ८०० अरब युआन् इत्यस्य प्रथमचरणम् अस्याः मौद्रिकशिथिलीकरणनीतेः बृहत्तमं आकर्षणं जातम्। प्रतिवादिनो दर्शितवन्तः यत् नूतनानि नीतिसाधनाः ए-शेयरस्य पूंजीतृष्णां शान्तं करिष्यन्ति।
राज्यपरिषदः सूचनाकार्यालयेन २४ सितम्बर् दिनाङ्के प्रातःकाले आयोजिते पत्रकारसम्मेलने चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः अवदत् यत् प्रथमं साधनं योग्यप्रतिभूतिषु समर्थनार्थं प्रतिभूतिषु, निधिषु, बीमाकम्पनीनां च स्वैपसुविधा अस्ति . कोश। अस्य साधनस्य माध्यमेन प्राप्तस्य धनस्य उपयोगः केवलं शेयरबजारे निवेशार्थं कर्तुं शक्यते इति पान गोङ्गशेङ्ग् इत्यनेन बोधितम् । "वयं स्वैप-सुविधायाः प्रथमचरणं ५०० अरब युआन् यावत् स्केल कर्तुं योजनां कुर्मः, भविष्ये च परिस्थित्यानुसारं स्केलस्य विस्तारं कुर्मः। यावत् एतत् कार्यं सम्यक् कृतं भवति तावत् प्रथमचरणं ५०० अरब युआन् भविष्यति, अपरं ५०० च भविष्यति अरब युआन् योजयितुं शक्यते, तृतीयचरणस्य अपि ५०० अरब युआन् प्रक्षेपणं कर्तुं शक्यते" इति पान गोङ्गशेङ्गः अवदत्।
द्वितीयं साधनं स्टॉकपुनर्क्रयणं, शेयरधारकवृद्धिः, पुनर्वित्तपोषणं च अस्ति, यत् वाणिज्यिकबैङ्कानां मार्गदर्शनं करोति यत् ते सूचीकृतकम्पनीभ्यः प्रमुखभागधारकेभ्यः च ऋणं प्रदातुं शक्नुवन्ति यत् ते सूचीकृतकम्पनीनां भागानां पुनर्क्रयणं वर्धयितुं च उद्देश्यं कुर्वन्ति पान गोङ्गशेङ्ग् इत्यनेन परिचयः कृतः यत् केन्द्रीयबैङ्कः वाणिज्यिकबैङ्केभ्यः पुनः ऋणं निर्गमिष्यति, यत्र शतप्रतिशतम् वित्तीयसमर्थनानुपातः १.७५% पुनःऋणव्याजदरः च वाणिज्यिकबैङ्कैः ग्राहकेभ्यः प्रदत्तानां ऋणानां व्याजदरः प्रायः २.२५% अस्ति "प्रारम्भिककोटा ३०० अरब युआन् अस्ति। यदि एतत् साधनं सम्यक् उपयुज्यते तर्हि अन्यः ३०० अरब युआन् प्राप्तुं शक्यते, तृतीयः ३०० अरब युआन् अपि प्राप्तुं शक्यते एतस्य व्याख्या विपणेन "वृद्धिऋणं धारयितुं" तथा च ऋणं पुनःक्रयणं कुर्वन्तु।" . पान गोङ्गशेङ्गस्य वक्तव्यस्य व्याख्या केषाञ्चन विपण्यप्रतिभागिभिः कृता यतः केन्द्रीयबैङ्कः शेयरबजारस्य कृते "अनन्तगोलिकाः" प्रदास्यति, येन ए-शेयरस्य नीतितलरेखा स्पष्टा भविष्यति।
मोर्गन स्टैन्ले चीनस्य मुख्यः इक्विटी रणनीतिकारः वाङ्ग यिंगः नवीनतमटिप्पण्यां अवदत् यत् चीनस्य जनबैङ्कस्य अप्रत्याशितनीतिसमर्थनपरिहाराः निवेशकानां भावनां तरलतां च सुधारयितुम्, अल्पकालीनरूपेण च स्थलीय-अपतटीय-बाजाराणां प्रदर्शनं प्रवर्धयितुं साहाय्यं करिष्यन्ति . पुनरुत्थानस्य आकारः दीर्घकालीनस्थायित्वं च स्थूल-आर्थिक-पुनर्प्राप्तेः तलीकरणस्य, निगम-उपार्जनस्य च वृद्धेः उपरि निर्भरं भविष्यति ।
"केन्द्रीयबैङ्केन २४ तमे दिनाङ्के प्रकाशिता नीतिः मार्केट्-अपेक्षां अतिक्रान्तवती। २०१५ तः परं एषा सर्वाधिकं व्यापकं शिथिलीकरणनीतिः इति वक्तुं शक्यते। यद्यपि व्यक्तिगत-उपायाः अपेक्षां न अतिक्रान्तवन्तः, तथापि समग्र-शिथिलीकरण-तीव्रता अस्माकं पूर्वानुमानात् अधिका आसीत्। व्यापकम् package is clearly aimed at restore market confidence," इति जेपी मॉर्गन चीनस्य मुख्यः अर्थशास्त्री ग्रेटर चीनस्य आर्थिकसंशोधनस्य प्रमुखः च झू हैबिन् अवदत्।
किं विपण्यं निरन्तरं भवितुं शक्नोति ?
चतुर्दिनानि यावत् तीक्ष्णलाभानां अनन्तरं केचन निवेशकाः ये स्थिराः आसन्, ते पर्याप्तरूपेण पुनः स्वस्थतां प्राप्तवन्तः । नवनिवेशकाः अवकाशोत्तरविपण्यं प्रति उत्सुकाः सन्ति। स्टॉकनिवेशकानां "स्वीपिंग भिक्षुः" आशां प्रकटितवान् यत् अस्मिन् समये ए-शेयरस्य वृद्धिः दीर्घकालीनम् मन्दं वृषभविपण्यं आनयिष्यति, न तु आकस्मिकं उदयं पतनं च।
cicc द्वारा अद्यतने प्रकाशितेन शोधप्रतिवेदनेन सूचितं यत् ए-शेयर-बाजारस्य वर्तमानमूल्यांकनं पूर्वमेव तुल्यकालिकरूपेण चरमस्थाने अस्ति csi 300 सूचकाङ्कस्य अग्रे मूल्याङ्कनं ऐतिहासिकतलस्य एकस्य मानकविचलनस्य परितः अस्ति, तस्य च स्पष्टनिवेशः अस्ति क्षैतिजरूपेण लम्बरूपेण च अपीलं कुर्वन्ति, लेनदेनस्य व्यवहारस्य च दृष्ट्या ऐतिहासिकरूपेण सामान्यानि तल-पक्षपातपूर्णानि लक्षणानि अपि सन्ति प्रारम्भिककालस्य मध्ये मुक्त-सञ्चार-बाजार-मूल्यस्य आधारेण गणितस्य ए-शेयरस्य कारोबार-दरः प्रायः ऐतिहासिक-तल-स्तरस्य आसीत् १.५% (ऐतिहासिकतलकालस्य कारोबारस्य दरः १%-२% परिमितः आसीत्) । अस्याः पृष्ठभूमितः सकारात्मकनीतिसंकेतानां उद्भवेन निवेशकानां भावः वर्धते इति अपेक्षा अस्ति, परन्तु पुनः उत्थानं निरन्तरं भविष्यति इति अपेक्षा अस्ति सूचीकृतकम्पनीनां मौलिकविषयेषु अपेक्षितपरिवर्तनम्।
केचन विपण्यपर्यवेक्षकाः सूचितवन्तः यत् अन्तिमेषु दिनेषु सीएसआई ३०० सूचकाङ्कं लक्ष्यं कृत्वा बहवः ईटीएफ-संस्थाः दिवसस्य समये अन्ते च निरन्तरप्रीमियमस्य अनुभवं कृतवन्तः, यत् अन्येषां व्यापक-आधारित-उद्योग-विषयक-सूचकाङ्कानां अपेक्षया अधिकं स्पष्टम् अस्ति एतेन ज्ञायते यत् निवेशकाः अपेक्षां अतिक्रम्य नीतीनां निरन्तरप्रवर्तनस्य अन्तर्गतं विपण्यस्य अनन्तरं कार्यप्रदर्शनस्य विषये आशावादीः सन्ति, तथा च साधनात्मकोत्पादानाम् माध्यमेन विपण्यप्रवृत्तेः अनुसरणं कुर्वन्ति अपि च, csi 300 etf बृहत् वा लघु वा इति परवाहं न कृत्वा, एतत् सम्भवति यत् बृहत्तरनिधियुक्तानां संस्थागतनिवेशकानां निधिग्रहणस्य अधिका सम्भावना भवति। अवकाशदिनानां माध्यमेन आधारस्य धारणस्य सम्भावना तुल्यकालिकरूपेण अधिका इति अपेक्षा अस्ति ।
निजी इक्विटी रैंकिंग नेटवर्क् द्वारा अद्यतने प्रकाशितेन सर्वेक्षणेन ज्ञायते यत् 65.82% निजी इक्विटी निवेशकाः अवकाशदिनानां कृते भारी वा पूर्णं वा पदं धारयितुं अनुशंसन्ति तेषां मतं यत् अनुकूलनीतिभिः, उन्नतभावनाभिः च मार्केट् इत्यनेन स्वस्य तलरूपं प्रकाशितम् न द्रुतम् । अवकाशोत्तर-उद्धरणार्थम्? सर्वेक्षणस्य परिणामेषु ज्ञायते यत् प्रायः ७०% निजीइक्विटीनिवेशकाः आशावादीः सन्ति तथा च मन्यन्ते यत् अनुकूलनीतिभिः चालितः विपण्यं निम्नस्तरस्य स्थिरतायाः क्रमेण पुनः उत्थानस्य च अधिका सम्भावना वर्तते।
परिधिभागे चीनीयसम्पत्त्याः कारणात् “कैच-अप-विपण्यम्” आरब्धम् । नास्डैक गोल्डन् ड्रैगन सूचकाङ्कः १०% अधिकं इन्ट्राडे उच्छ्रितः, मेमासात् आरभ्य नूतनं उच्चतमं स्तरं प्राप्तवान् । एकदा ए५० वायदा ३% अधिकं वर्धितम् । आरएमबी-विनिमयदरः "७"-चिह्नात् उपरि वर्धितः, सत्रस्य कालखण्डे ५०० बिन्दुभ्यः अधिकं वर्धितः । २६ सितम्बर् दिनाङ्कस्य सायं citic securities research इत्यनेन कम्पनीयाः आधिकारिकलेखे एकः लेखः प्रकाशितः यस्य शीर्षके केवलम् एकः शब्दः आसीत् यत् “qian” इति ।
जीईएम एकदिवसीयलाभस्य अभिलेखं कृतवान्
२७ सितम्बर् दिनाङ्के समापनपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के २.८९%, शेन्झेन्-घटकसूचकाङ्के ६.७१%, जीईएम-सूचकाङ्के च १०% वृद्धिः अभवत् । चिनेक्स्ट् सूचकाङ्कस्य वृद्धिदरः इतिहासे सर्वाधिकं एकदिवसीयवृद्धिः आसीत्, यत् २०१५ तमस्य वर्षस्य सितम्बर्-मासस्य १६ दिनाङ्के ७.१६% वृद्धिं महत्त्वपूर्णतया अतिक्रान्तवती । चिनेक्स्ट् सूचकाङ्कस्य कारोबारः दिवसे ४३९.५ अरब युआन् यावत् अभवत्, लेनदेनस्य राशिः च अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् । शेन्झेन् घटकसूचकाङ्कस्य सम्पूर्णदिवसस्य कारोबारः एकस्य खरबस्य समीपे आसीत् । gem हेवीवेट् स्टॉक्स् सामूहिकरूपेण तीव्ररूपेण वर्धिताः, ओरिएंटल फॉर्च्यून दैनिकसीमाम् आहतवान्, catl च 10% अधिकं वृद्धिः अभवत् । विपण्यां ५२०० तः अधिकाः स्टॉक्स् वर्धिताः, १०० तः अधिकाः स्टॉक्स् च दैनिकसीमाम् अवाप्तवन्तः । अस्मिन् सप्ताहे शङ्घाई-समष्टिसूचकाङ्कः १२.७५% वर्धितः, २००६ तमस्य वर्षस्य मे-मासस्य १२ दिनाङ्के सप्ताहे ११.२९% वृद्धिः अतिक्रान्तवान्, १९९९ तमे वर्षात् चतुर्थः बृहत्तमः साप्ताहिकवृद्धिः अभवत्
बाजारे प्रमुखाः वित्तीय-वित्तीय-प्रौद्योगिकी-समूहाः तीव्ररूपेण वर्धन्ते स्म, यत्र citic securities, tianfeng securities, yinzhijie, anshuo information इत्यादयः स्टॉक्स् स्वस्य दैनिकसीमाम् अवाप्तवन्तः लिथियम-बैटरी, फोटोवोल्टिक् इत्यादीनां ट्रैक-भण्डारस्य पुनः उछालः अभवत्, येन पै-प्रौद्योगिकी, जिन्याङ्ग-शेयर्स्, किङ्ग्-काङ्ग-फोटोवोल्टिक्, फ्लैट् इत्यादीनां दैनिक-सीमाः प्राप्ताः मद्यस्य भण्डारः प्रबलः एव अभवत्, शेशे मद्यः, गुजिङ्ग् गोङ्ग मद्यः, जिउगुई मद्यः, वुलियाङ्ग्ये इत्यादयः स्वस्य दैनिकसीमाम् आहतवन्तः । अचलसम्पत्त्याः स्टॉक्स् उतार-चढावम् अवाप्तवन्तः, गेम्डेल् ग्रुप्, सनशाइन होल्डिङ्ग्स्, वन्के ए, फाइनेन्शियल स्ट्रीट् इत्यादयः दैनिकसीमाम् अवाप्तवन्तः । समग्ररूपेण क्षेत्राणां दृष्ट्या ऊर्जाधातुः, मद्यः, प्रकाशविद्युत्, प्रतिभूतिः इत्यादयः क्षेत्राः शीर्षलाभकारिषु आसन्, यदा तु बङ्काः इत्यादयः कतिपये क्षेत्राः पतिताः
पाठ/बीजिंग युवा दैनिक संवाददाता झू कैयुन
(स्रोतः - बीजिंग युवा दैनिक ग्राहकः)