समाचारं

युवा राष्ट्रिय टेबलटेनिसक्रीडकः अतीव प्रभावशाली अस्ति! चेन् युआन्युः पुरुषाणां एकलस्य मुख्याङ्के सफलतया प्रवेशं कृतवान्

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ सितम्बर् दिनाङ्के सायं २०२४wtt चीन-ग्राण्डस्लैम्-क्वालिफाइंग-प्रतियोगितायाः तृतीयः दौरः शौगाङ्ग-उद्याने आरब्धः । १९ वर्षीयः राष्ट्रिय-टेबलटेनिस्-पुरुष-एकल-क्रीडकः चेन् युआन्युः ५ क्रीडाः यावत् कठिनं युद्धं कृत्वा स्लोवेनिया-देशस्य कोजुल्-क्लबं ३-२ इति स्कोरेन पराजय्य मुख्य-अङ्क-क्रीडायाः योग्यतां प्राप्तवान्

चेन् युआन्युः क्रीडायां। wtt world table tennis federation इत्यस्य सौजन्येन चित्रम्

चेन् युआन्युः सम्प्रति विश्वक्रमाङ्के १३२ तमे स्थाने अस्ति, स्लोवेनियादेशस्य खिलाडी कोजुल् ९० तमे स्थाने अस्ति ।

प्रथमे क्रीडने चेन् युआन्युः भृशं आक्रमणं कृत्वा आरम्भे ६-३ अग्रतां प्राप्तवान् । कोजुल् शीघ्रमेव स्वराज्यं समायोजितवान्, ९-९ इति स्कोरेन द्वयोः बद्धयोः अनन्तरं चेन् युआन्युः महत्त्वपूर्णक्षणे दबावं सहित्वा ११-९ इति स्कोरेन प्रथमं विजयं प्राप्तवान् ।

द्वितीयः क्रीडा अतीव समीपे आसीत् ।

तृतीयक्रीडायां प्रविश्य कोजुल् आरम्भे ८-५ अग्रतां प्राप्तवान् । परन्तु चेन् युआन्युः स्वस्य मानसिकतां स्थिरं कृत्वा परवर्तीषु स्वशक्तिं प्रयुज्य ११-९ इति अन्यं विजयं प्राप्तवान् ।

चेन् युआन्युः क्रीडायां। wtt world table tennis federation इत्यस्य सौजन्येन चित्रम्

चतुर्थे क्रीडायां पक्षद्वयं अद्यापि उग्रं क्रीडति स्म, परन्तु मध्यक्रीडायाः अनन्तरं कोजुल् क्रमेण उपरिभागं प्राप्तवान् चेन् युआन्युः अस्मिन् समये किञ्चित् अशक्तः इव आसीत्, ततः सः ७-११ इति स्कोरेन क्रीडां हारितवान्

निर्णायकक्रीडायां चेन् युआन्युः दबावं सहित्वा ९-११ इति स्कोरेन क्रीडां जित्वा अन्ततः ३-२ इति महता स्कोरेन मुख्यसममूल्यतायाः योग्यतां प्राप्तवान् ।

स्रोतः - बीजिंग न्यूज स्पोर्ट्स्

संवाददाता : झाओ जिओसोङ्ग

प्रतिवेदन/प्रतिक्रिया