चीनविद्युत्निर्माणं बीजिंगसंस्थायाः तृतीय एशिया अन्तर्राष्ट्रीयजलसप्ताहप्रदर्शने प्रारम्भः अभवत्
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सितम्बर् २३ दिनाङ्कात् २८ दिनाङ्कपर्यन्तं बीजिंगनगरे तृतीया एशिया अन्तर्राष्ट्रीयजलसप्ताहप्रदर्शनी अभवत्, पावर चाइना बीजिंगसंस्था २४ दिनाङ्कात् २६ दिनाङ्कपर्यन्तं प्रदर्शन्यां भागं गृहीतवती एशिया अन्तर्राष्ट्रीयजलसप्ताहः एशियायां जलसमस्यानां समाधानस्य मूलं एशियाईजलपरिषद्द्वारा आरब्धः क्षेत्रीयजलमञ्चः अस्ति, यः २०१७ तमे वर्षे आरब्धः, एशियाईजलपरिषदः, मेजबानदेशः च सहप्रायोजितः अस्ति, प्रत्येकं वर्षत्रये च आयोजितः भवति
अयं एशिया अन्तर्राष्ट्रीयजलसप्ताहः चीनस्य जलसंसाधनमन्त्रालयेन एशियाईजलपरिषदः च सहप्रायोजितः अस्ति, तथा च चीनीयजलविज्ञानस्य अकादमीद्वारा विशेषतया आयोजितः अस्ति, एतत् मुख्यतया एशियाईजलमुद्दानां त्रयाणां स्तम्भानां विषये, एशियाईजलवक्तव्यस्य विषये केन्द्रितम् अस्ति and water project business forum, and has an opening ceremony, plenary session , समानान्तरसभाः अन्ये च क्रियाकलापाः।
स्थापनायाः अनन्तरं पावर चाइना बीजिंगसंस्था देशस्य ऊर्जानिर्माणस्य सेवां स्वस्य मिशनरूपेण स्वीकृतवती, स्वच्छनवीनीकरणीय ऊर्जायाः विकासाय उपयोगाय च प्रतिबद्धा, विशेषतः जलसंरक्षणाय जलविद्युत्संसाधनाय च प्रतिबद्धा, देशस्य ऊर्जायाः आधारभूतसंरचनायाः च निर्माणे आर्थिके च सकारात्मकं योगदानं दत्तवान् तथा सामाजिक विकास। अस्मिन् प्रदर्शने बीजिंग-संस्थायाः जलविद्युत्-पम्प-भण्डारणं, जल-संसाधनं पर्यावरणं च, नवीन-ऊर्जा, व्यापक-नगर-विकासः, तत्सम्बद्ध-विविधीकरणं च, तथैव जल-संरक्षण-क्षेत्रे च व्यावसायिक-क्षेत्रेषु विशिष्ट-महत्त्वयुक्तानि अनेकाः प्रतिनिधि-परियोजनानि सूचीबद्धानि तथा जलविद्युत् अभियांत्रिकी।
प्रदर्शन्याः कालखण्डे बीजिंग-संस्थायाः विभिन्नैः प्रदर्शकैः सह मिलित्वा जलनियन्त्रण-अनुभवः, उपलब्धयः, अभ्यासाः च केन्द्रीकृताः, जलसम्बद्धक्षेत्रे अत्याधुनिकप्रौद्योगिकीनां उत्पादानाञ्च प्रदर्शनं कृत्वा जलसमस्यानां अभिनवसमाधानं च कृतम्, जलस्य कृते बुद्धिः, शक्तिः च प्रदत्ता संसाधननिर्माणम् । (उत्तरमध्य) ९.