समाचारं

मर्सिडीज-बेन्ज्, बीएमडब्ल्यू, फोक्सवैगन च उक्तवन्तः यत् ते चीनदेशेन सह नूतन ऊर्जावाहनसहकार्यं सुदृढं कर्तुं इच्छन्ति!

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ सेप्टेम्बर् दिनाङ्के २०२४ तमे वर्षे विश्वनवीनऊर्जावाहनसम्मेलनम् अभवत् । गुओझी एक्स्प्रेस् इत्यस्य वाङ्ग डोंग्यु इत्यस्य चित्रम्

नवीन ऊर्जावाहनक्षेत्रे अत्यन्तं प्रभावशाली वार्षिकसम्मेलनं अत्र अस्ति।

२७ सितम्बर् तः २९ पर्यन्तं २०२४ तमस्य वर्षस्य विश्वनवीनऊर्जावाहनसम्मेलनं हैनान्-नगरस्य हैकोउ-नगरे आयोजितम् अस्य सम्मेलनस्य विषयः "कमकार्बनरूपान्तरणं वैश्विकसहकार्यं च" आसीत् ।

यदा प्रथमं सम्मेलनं षड्वर्षाणि पूर्वं आयोजितम् आसीत् तदा वैश्विकं नवीन ऊर्जावाहनविपण्यप्रवेशस्य दरः केवलं प्रायः २.५% आसीत्, सामान्यतया च विकासस्य प्रारम्भिकपदे एव आसीत् अधुना तस्य विकासस्य प्रबलप्रवृत्तिः दर्शिता अस्ति

तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं नूतनानां ऊर्जावाहनानां वैश्विकविक्रयः एककोटि यूनिट् अतिक्रान्तवान्, वर्तमानवैश्विकसञ्चितविक्रयः च प्रायः ५ कोटि यूनिट् यावत् अभवत् उद्योगस्य मतं मन्यते यत् वैश्विकनवीन ऊर्जावाहनानि बृहत्परिमाणस्य द्रुतगत्या च विकासस्य नूतनपदे प्रविष्टाः सन्ति।

सभायां नीति-उद्योगयोः बृहत्-नामभिः बहु प्रमुख-सूचनाः प्रकाशिताः । मर्सिडीज-बेन्ज्, बीएमडब्ल्यू, फोक्सवैगन इत्यादीनां बहुराष्ट्रीयकारकम्पनीनां सामूहिकरूपेण चीनदेशेन सह नूतनानां ऊर्जावाहनानां विषये सहकार्यं सुदृढं कर्तुं इच्छा प्रकटिता अस्ति।

औद्योगिकविकासस्य दिशा अधिका स्पष्टा अस्ति

कार्बन-तटस्थतायाः दृष्ट्या वैश्विक-नवीन-ऊर्जा-वाहनानां विकासः नूतनानां अवसरानां, आव्हानानां च सम्मुखीभवति ।

चीन-विज्ञान-प्रौद्योगिकी-सङ्घस्य अध्यक्षः विश्व-नवीन-ऊर्जा-वाहन-सम्मेलनस्य अध्यक्षः च वान-गङ्गः मन्यते यत् अस्माभिः प्लग-इन्/विस्तारित-परिधि-संकर-प्रौद्योगिकी-नवीनीकरणाय महत् महत्त्वं दातव्यं, सुरक्षा-विशिष्ट-ऊर्जा, तथा च... विद्युत्-बैटरी-पर्यावरण-अनुकूलता, वाहन-ऊर्जा-अन्तर्क्रियायाः प्रवर्धनं निरन्तरं कुर्वन्ति, हाइड्रोजनस्य उन्नतिं च त्वरयन्ति, अस्य उपयोगः ईंधनकोशवाहनैः सह क्षेत्रेषु क्षेत्रेषु च कर्तुं शक्यते, नूतन-ऊर्जा-वाहनानां व्यापक-बृहत्तर-प्रचारस्य, अनुप्रयोगस्य च समर्थनं करोति

सः प्रस्तावितवान् यत् नूतनानां ऊर्जावाहनानां लघुविकासं प्रवर्धयितुं वाहन-मार्ग-मेघ-सहकार्यस्य कृते उच्चस्तरीय-स्वायत्त-वाहन-जननात्मक-कृत्रिम-बुद्धि-समाधानस्य सक्रियरूपेण अन्वेषणं करणीयम् |.

उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य उपमन्त्री शीन् गुओबिन् इत्यनेन प्रकटितं यत् उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयः प्रौद्योगिकी-नवाचार-समर्थनं अधिकं सुदृढं करिष्यति तथा च विद्युत्-बैटरी-वाहन-चिप्स-कृते प्रमुख-सामग्री इत्यादीनां मूलभूत-प्रौद्योगिकीनां गतिं करिष्यति कार्बन-उत्सर्जन-प्रबन्धने विद्यमानाः वाहन-ऊर्जा-बचना-द्वय-बिन्दु-प्रबन्धन-नीतयः च लाभप्रद-उद्यमानां विलयनं पुनर्गठनं च प्रोत्साहयन्ति , सशक्ताः बृहत्तराणि च भवन्ति, औद्योगिक-सान्द्रतां च वर्धयन्ति

विज्ञान-प्रौद्योगिकी-मन्त्रालयस्य उपमन्त्री किउ योङ्गः अवदत् यत् विज्ञान-प्रौद्योगिकी-मन्त्रालयः नवीन-ऊर्जा-वाहनेषु उच्च-स्तरीय-वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य अविचलतया प्रवर्धनं करिष्यति, उद्योगस्य, शिक्षा-विज्ञानस्य, अनुसन्धानस्य च एकीकरणम् इत्यादीनां प्रमुख-कडिनां प्रचारं करिष्यति, वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां परिवर्तनं, सेवा-प्रौद्योगिकी-वित्तं च, तथा च वैश्विक-वैज्ञानिक-प्रौद्योगिकी-संसाधनानाम् साझेदारी-सहकार्य-परियोजनासु गहनतया भागं गृह्णन्ति।

उद्योगः बैटरीप्रौद्योगिकीमार्गान् अन्वेषयति

उद्योगः नूतनशक्तिक्षेत्रे अत्याधुनिकप्रौद्योगिकीनां अन्वेषणं चिन्तनं च निरन्तरं कुर्वन् अस्ति ।

catl इत्यस्य अध्यक्षः zeng yuqun इत्यनेन सत्रे "शून्य-कार्बन-नवीन-अन्तर्गत-संरचनायाः" समाधानं प्रस्तावितं, यत् प्रौद्योगिकी-नवाचारस्य, नूतन-व्यापारीकरण-प्रतिमानस्य च माध्यमेन आधारभूत-संरचना-उन्नयनं प्रवर्तयितुं वर्तते तस्य दृष्ट्या बैटरी "शून्य-कार्बन-नवीन-अन्तर्निर्मित-संरचनायाः" मूलतत्त्वं भवति, पुनःप्रयोगयोग्यं भवितुमर्हति ।

ज़ेङ्ग युकुन् इत्यनेन उक्तं यत् अधुना निङ्गडे टाइम्स् इत्यनेन बैटरी जीवनचक्रप्रबन्धनव्यवस्था स्थापिता अस्ति, यत् २०२३ तमे वर्षे एकलक्षटनं प्रयुक्तानि बैटरी-पुनःप्रयोगं करिष्यति, २०४२ तमे वर्षे तस्य पुनः आवश्यकता न भविष्यति इति अपेक्षा अस्ति नूतनानि खनिजसम्पदां खननं कुर्वन्तु।

विद्युत् बैटरी विकासस्य विषये byd मुख्यवैज्ञानिकः lian yubo इत्यनेन उक्तं यत् ठोस-अवस्था-बैटरी अद्यापि अग्रणीः विषयः अस्ति, ठोस-स्थितिः उच्च-विशिष्ट-ऊर्जा, शक्ति-बैटरी-उच्च-सुरक्षा च प्राप्तुं शक्नोति, परन्तु तत्र त्रयः पञ्च वर्षाणि यावत् समयः भवितुं शक्नोति प्रयोक्तुं, तथा च ठोस-अवस्था-बैटरी विपण्यां प्रविशति चेदपि बहूनां प्रयोगैः सह लिथियम-लोह-फॉस्फेट्-बैटरी न समाप्ताः भविष्यन्ति

लियान् युबो इत्यस्य मतं यत् भविष्ये ठोस-अवस्थायाः बैटरी मुख्यतया केषुचित् उच्चस्तरीय-नवीन-ऊर्जा-वाहनेषु स्थापिताः भवितुम् अर्हन्ति, तथा च लोकप्रिय-किफायती-माडलयोः अद्यापि लिथियम-लोह-फॉस्फेट्-बैटरी-स्थापनं भविष्यति बैटरीद्वयं युगपत् विकसितं भविष्यति, परस्परं सशक्तं च भविष्यति।

हुवावे डिजिटल एनर्जी इत्यस्य उपाध्यक्षः स्मार्ट इलेक्ट्रिक् प्रोडक्ट् लाइन् इत्यस्य अध्यक्षः च वाङ्ग चाओ इत्यनेन उल्लेखितम् यत् यथा यथा क्रूजिंग् रेन्ज् वर्धते तथा तथा सायकलानां बैटरी विन्यासस्य भारः वर्धमानः अस्ति, भविष्ये वाहनस्य भारस्य न्यूनीकरणं महत्त्वपूर्णा प्रवृत्तिः अस्ति। उच्च-दक्षता-ऊर्जा-उपयोगेन सम्पूर्ण-वाहनेन समान-क्रूजिंग्-परिधि-अन्तर्गतं वहितानां बैटरी-सङ्ख्यां अधिकं न्यूनीकर्तुं शक्यते, वाहन-भारस्य परिवर्तनं प्राप्तुं, सकारात्मक-चक्रे प्रवेशः च कर्तुं शक्यते

"एतादृशः ऊर्जाविकासः स्थायित्वम् अस्ति।"वाङ्ग चाओ इत्यस्य मते, हुवावे इत्यस्य अति-अभिसरणीय-शक्ति-डोमेन्-मॉड्यूलस्य सत्यापनम् अस्ति, यस्य माइलेजः १०.७३ किलोमीटर्-पर्यन्तं भवति, एषा उच्च-दक्षता-प्रौद्योगिक्याः उपभोक्तृभ्यः पञ्चवर्षीय-वाहन-व्ययस्य २००० युआन्-रूप्यकाणां रक्षणं भविष्यति इति अपेक्षा अस्ति युआन् ।

बहुराष्ट्रीयकारकम्पनयः सहकार्यं सुदृढां कुर्वन्ति

सभायां बहुराष्ट्रीयकारकम्पनीनां प्रभारी प्रासंगिकाः अपि चीनस्य नूतनऊर्जाविपण्यविषये स्वविचारं साझां कृतवन्तः।

बीएमडब्ल्यू समूहस्य निदेशकः जोचेन् गोलरः अवदत् यत् चीनस्य नूतन ऊर्जावाहन-उद्योगः सम्प्रति वैश्विकव्यापारस्य चुनौतीनां सामनां कुर्वन् अस्ति बीएमडब्ल्यू मुक्तव्यापारस्य समर्थनं करोति, मुक्तव्यापारं मुक्तं स्थापयितुं च स्वप्रभावस्य उपयोगं कर्तुं इच्छति।

"बीएमडब्ल्यू चीनदेशस्य सम्पूर्णवाहनानां यूरोपदेशं प्रति निर्यातस्य, यूरोपे कारखानानां स्थापनायाः च स्वागतं करोति।" बीएमडब्ल्यू समूहः स्वस्य विपण्यं प्रौद्योगिकी च उद्घाटितं करिष्यति, तथा च आशास्ति यत् भविष्ये वाहन-उद्योगः नवीनतायाः उर्वरभूमिः भवतु, विकासं प्रवर्धयितुं समृद्धिं च एकत्र सृजति इति सुनिश्चित्य सर्वैः सह कार्यं करिष्यति |.

फोक्सवैगनसमूहस्य प्रबन्धनमण्डलस्य अध्यक्षः पोर्शे एजी इत्यस्य कार्यकारीमण्डलस्य अध्यक्षः च ओलिवर ब्लूमः अवदत् यत् २०३० तमे वर्षे चीनीयविपण्ये प्रथमक्रमाङ्कस्य अन्तर्राष्ट्रीयवाहनकम्पनी भवितुं फोक्सवैगनस्य लक्ष्यं वर्तते। फोक्सवैगन चीनस्य स्थानीय-वाहन-उद्योग-पारिस्थितिकी-तन्त्रे गहनतया एकीकृत्य प्रतिबद्धः अस्ति, अस्य कृते चीन-देशे स्वस्य स्थानीय-अनुसन्धान-विकास-क्षमताम् वर्धयिष्यति तथा च स्थानीय-वाहन-निर्मातृभिः सह सॉफ्टवेयर-, स्वायत्त-वाहनचालन-, बैटरी-प्रौद्योगिक्याः च प्रमुख-कम्पनीभिः सह निकट-सहकार-सम्बन्धं स्थापयिष्यति

मर्सिडीज-बेन्ज (चीन) इन्वेस्टमेण्ट् कम्पनी लिमिटेड् इत्यस्य मुख्यवित्तीयपदाधिकारी केविन् बिण्डर् इत्यनेन उक्तं यत् मर्सिडीज-बेन्ज् इत्यस्य मतं यत् चीनदेशः न केवलं विश्वस्य बृहत्तमः वाहन-बाजारः अस्ति, अपितु विश्वस्य विविधतमः नवीन-ऊर्जा-वाहन-बाजारः अपि अस्ति from early बृहत्-स्तरीय-अनुप्रयोगाय अनुप्रयोगः, अन्येभ्यः विपणेभ्यः अपेक्षया द्रुततरं भविष्यति, तथा च चीनीय-समकक्षैः सह शुद्ध-शून्य-उत्सर्जन-लक्ष्यं प्राप्तुं शक्नोति इति विश्वासः अस्ति

(स्रोतः गुओशी एक्स्प्रेस्)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं कुर्वन्तु।

प्रतिवेदन/प्रतिक्रिया