2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
११ तः ९, ९ तः ११, ११ तः ९, ७ तः ११, ११ तः ९ - wtt china grand slam पुरुषाणां एकल-क्वालिफाइंग-क्रीडायाः तृतीयः दौरः चेन् युआन्यु-स्लोवेनिया-देशस्य खिलाडी कोजुर्-योः मध्ये वास्तवमेव उत्तमः आसीत्! उभयोः खिलाडयोः अन्तिमः कुलः स्कोरः ४९ अंकः आसीत्, मुख्यकन्दुकयोः निर्णायकतायाः सह चेन् युआन्युः परीक्षणं उत्तीर्णः अभवत्, एकलस्य बहुमूल्यं मुख्यं सममूल्यं च प्राप्तवान् ।
"अद्यतनस्य स्कोरः अतीव समीपस्थः आसीत्। मम प्रतिद्वन्द्वी च अहं च अतीव उत्तमं क्रीडितवन्तौ। अहं सम्भवतः मानसिकरूपेण उत्तमं कार्यं कृतवान्, अधिकं निर्णायकरूपेण च क्रीडितः इति कारणेन विजयं प्राप्तुं समर्थः अभवम्। तस्य क्रीडायाः मध्ये तस्य निवारणं कठिनं जातम्, अन्ते यावत् एव सः तस्य क्रैकस्य उपायं न प्राप्नोत् "अहं कतिपयान् 'खादितवान्', परन्तु पश्चात् विषयाः बहु सुस्थाः अभवन् । मुख्यम् वस्तु स्पिनं दृष्ट्वा निर्णायकं कार्यं कर्तुं आसीत्।"
क्रीडायाः निर्णायकक्रीडायां चेन् युआन्युः एकदा ७-९ इति स्कोरेन पृष्ठतः आसीत्, परन्तु सः पङ्क्तिबद्धरूपेण ४ अंकं प्राप्तवान्, अन्ते च चेन् युआन्युः अवदत् यत्, "तस्मिन् समये अहं स्कोरेन न बाध्यः आसम्" इति , मम विचाराः स्पष्टतराः आसन्, मम शॉट् च अधिकं निर्णायकः आसीत् ।
सम्पूर्णे क्रीडायाम् प्रशंसकाः चेन् युआन्यु इत्यस्य कृते जयजयकारं कुर्वन्ति स्म, येन सः अतीव प्रेरितवान् यत् "अहं प्रेक्षकाणां कृते अतीव कृतज्ञः अस्मि यत् ते मम उत्साहवर्धनं कृतवन्तः। एतादृशे स्पर्धायाः मञ्चे अहम् अपि सर्वेभ्यः मम उत्तमं पक्षं दर्शयितुम् इच्छामि।" अग्रिमे मुख्ये मेलने चेन् युआन्युः स्पष्टतया अवदत् यत् सुलभः प्रतिद्वन्द्वी नास्ति, परन्तु सः तावत्पर्यन्तं स्वस्य मानसिकतां समायोजयित्वा स्वस्य तकनीकीं सामरिकं च स्तरं दर्शयितुं आशास्ति।
स्रोतः - बीजिंग न्यूज स्पोर्ट्स्
संवाददाता : वांग जिओक्सियाओ, झाओ जिओसोंग