समाचारं

झाङ्ग शुआइ - स्वप्नानां वयसा सह किमपि सम्बन्धः नास्ति ।

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर् २७ (रिपोर्टरः गुओ क्सुआन्) "अहं न जानामि यत् चीन ओपन-अङ्कणे मम कति अधिकाः अवसराः स्थातुं प्रवृत्ताः भविष्यन्ति, अपि च अहं न जानामि यत् अहं कियत्कालं यावत् क्रीडितुं शक्नोमि। परन्तु अहम् अद्यापि शक्नोमि।" stand on the court 15 years later it’s already very good” इति ३५ वर्षीयः दिग्गजः झाङ्ग शुआइ २७ दिनाङ्के बीजिंग-राष्ट्रीय-टेनिस्-केन्द्रे अवदत् ।
तस्मिन् एव दिने २०२४ तमस्य वर्षस्य चाइना टेनिस् ओपन ("चाइना ओपन" इति उच्यते) महिलानां एकलस्य मुख्याङ्कस्य द्वितीयपरिक्रमे प्रवेशं कृतवान्, यः वाइल्ड् कार्ड् रूपेण क्रीडति स्म, अप्रत्याशितरूपेण ६ क्रमाङ्कस्य बीजं नवारो इत्यस्मै पराजयं कृत्वा अग्रे गतः महिलानां एकलक्रीडायाः शीर्ष ३२ । सा क्रीडायाः अनन्तरं स्वप्नानां वयसा सह किमपि सम्बन्धः नास्ति इति उक्तवती, प्रशंसकान् च स्वप्नानां वीरतया अनुसरणं कर्तुं प्रोत्साहितवती।
२७ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य चाइना टेनिस् ओपनस्य ("चाइना ओपन" इति उच्यते) महिलानां एकलस्य मुख्याङ्कस्य द्वितीयः दौरः आरब्धः ३५ वर्षीयः दिग्गजः झाङ्ग शुआइ प्रतियोगितायां ६ क्रमाङ्कस्य बीजं सहजतया पराजितवान् तथा च... यूएस ओपन सेमीफाइनलिस्ट् नवारो द्वयोः सेट्-मध्ये, तथा च महिलानां एकल-क्रीडायाः शीर्ष-३२ मध्ये अगच्छत् । चित्रे क्रीडायाः समये झाङ्ग शुआइ इति दृश्यते । (चित्रं चीन मुक्त आयोजकसमित्या प्रदत्तम्)
चीन-ओपन-क्रीडायाः पूर्वं झाङ्ग-शुआइ-इत्ययं दीर्घ-गर्ते पतितः । गतवर्षे आस्ट्रेलिया-ओपन-क्रीडायां झाङ्ग-शुआइ-इत्येतत् महिलानां एकल-क्रीडायाः शीर्ष-१६ मध्ये प्राप्तम् ततः परं चोटकारणात् तस्य स्थितिः क्षीणा अभवत् । गतफेब्रुवरीमासे महिलाटेनिससङ्घस्य (wta) २५० लायन् ओपन इत्यस्मात् आरभ्य भ्रमणकाले एकलक्रीडायां २४ पराजयः अभवत् । अस्मिन् वर्षे यूएस ओपन-महिला-एकल-क्रीडायाः प्रथम-परिक्रमे निर्वाचिता सा एकदा अवदत् यत् सा निश्चिता नास्ति यत् एषः तस्याः अन्तिमः ग्राण्ड्-स्लैम्-एकल-क्रीडा-क्रीडा भविष्यति वा इति
दिनद्वयात् पूर्वं चाइना ओपन-महिला-एकल-क्रीडायाः प्रथम-परिक्रमे झाङ्ग-शुआइ-इत्यनेन अमेरिकन-क्रीडकं केस्लर-इत्येतत् बहिः कृत्वा अन्ततः २० मासानां अनन्तरं एकल-क्रीडायां विजयः प्राप्तः क्रीडायाः अनन्तरं सा १५ वर्षपूर्वं चाइना ओपन-क्रीडायां तत्कालीनविश्वस्य प्रथमक्रमाङ्कस्य सफीना-इत्येतत् पराजितस्य छायाचित्रं प्रकाशितवती ।
झाङ्ग शुआइ इत्यनेन उक्तं यत् यदा सा गतसप्ताहे सियोल्-नगरे एकस्मिन् स्पर्धायां भागं गृहीतवती तदा बहवः कोरिया-क्रीडकाः ये तां किशोरावस्थायां ज्ञातवन्तः, बहुकालपूर्वं निवृत्ताः च आसन्, ते तस्याः विषये गर्विताः इति अवदन् यत् "ते अवदन् यत् तेषां विश्वासः नास्ति यत् अहम् अधुना अपि कन्दुकं क्रीडितुं शक्नोमि ."
झाङ्ग शुआइ इत्यस्य बीजिंगनगरे बहवः उत्तमाः स्मृतयः सन्ति, यथा डब्ल्यूटीए-भ्रमणस्य प्रथमा विजयः, विश्वस्य प्रथमक्रमाङ्कस्य उपरि प्रथमा विजयः च । विश्वस्य शीर्षदशस्थानानां पराजयस्य ९ अनुभवेषु तेषु ४ चाइना ओपन-क्रीडायां अभवन् । इदानीं यदा सः चाइना ओपन-क्रीडायां चिरकालात् हारितं विजयं प्राप्तवान् तदा झाङ्ग-शुआइ इत्ययं स्मितं कृत्वा अवदत् यत् - "मया न विजयः प्राप्तः इति महत्त्वपूर्णं कारणं अस्ति यत् अस्मिन् स्पर्धायां अस्मिन् न्यायालये च यावत् अहं विजयं न प्राप्नोमि तावत् मया प्रतीक्षितव्यम्" इति
"लघुपुष्पात्" दिग्गजः यावत् झाङ्गशुआइ इत्यनेन क्रमशः १४ ग्राण्डस्लैम् प्रथमपरिक्रमायाः यात्राः कृताः, एकलक्रीडायां २४ क्रीडासु हारस्य क्रमः अपि अभवत् सा पत्रकारसम्मेलने विनोदं कृतवती यत्, "मम जीवनस्य एतानि १५ वर्षाणि सामान्यजनः सहितुं शक्नोति इति किमपि न भवति" इति ।
पुनः पुनः मन्दतायाः अनन्तरं पुनरागमनस्य रहस्यस्य विषये पृष्टः झाङ्ग शुआइ इत्यनेन उक्तं यत् चोटः, वयः च एतादृशाः विषयाः सन्ति येषां नियन्त्रणं सः कर्तुं न शक्नोति । “कठिनं प्रशिक्षणं, दिने दिने कठिनक्रीडा च विजयस्य कुञ्जी अस्ति।”
२००९ तमे वर्षे चीन-ओपन-क्रीडायां तत्कालीनः २२६ तमे स्थाने आसीत् झाङ्ग-शुआइ-इत्यनेन तत्कालीनस्य "क्वीन् आफ् द बॉल्स्"-इत्यस्य पराजयेन न्यूनतम-क्रमाङ्कनस्य अभिलेखः निर्मितः पञ्चदशवर्षेभ्यः अनन्तरं सम्प्रति ५९५ तमे स्थाने विश्वे अष्टमस्थाने च स्थितः झाङ्गशुआइ दृढतया अवदत् यत् "अद्य अहं युवावस्थायां यः व्यक्तिः आसम्, सः व्यक्तिः नास्मि, परन्तु अद्यापि यथाशक्ति प्रयत्नः करिष्यामि। अहं मम श्रेणीं प्राप्स्यामि।" पृष्ठतः बिट बिट।" (अति)
(स्रोतः चीन न्यूज नेटवर्क्)
प्रतिवेदन/प्रतिक्रिया