समाचारं

१६ वर्षीयः डिङ्ग यिजी, यः क्रमशः द्वयोः क्रीडायोः प्रतिद्वन्द्विनं ३-० इति स्कोरेन स्थापयति : अहं आशासे यत् अहं निरन्तरं उत्तमं रूपं दर्शयिष्यामि।

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द्वौ क्रमशः ३-० इति स्कोरेन २८ सितम्बर् दिनाङ्के अपराह्णे १६ वर्षीयः डिंग् यिजी दक्षिणकोरियादेशस्य खिलाडी पार्क गा-ह्युन् इत्यस्य द्वितीयपक्षे डब्ल्यूटीटी चीन ग्राण्डस्लैम महिला एकल क्वालिफाइंग टूर्नामेण्ट् इत्यत्र ३-० इति स्कोरेन पराजितः अभवत्, ततः परं... तृतीयः गोलः ।

प्रथमे क्वालिफाइंग्-परिक्रमे डिङ्ग यिजी इत्यनेन न्यूजीलैण्ड्-देशस्य किआओ-सिलिन्-इत्यस्य ३-० इति स्कोरेन सहजतया पराजयः कृतः । द्वितीयपरिक्रमे सा विश्वे ९४ तमे स्थाने स्थितस्य पार्क गा-ह्युन् इत्यस्य सामनां कृतवती, अद्यापि सा स्वच्छतया क्रीडति स्म, ११-७, ११-७, ११-४ इति स्कोरेन त्रीणि ऋजुसेट् जित्वा अद्यापि "शून्यमुद्रा" इति अभिलेखं स्थापयति स्म क्वालीफाइंग राउंड।

क्रीडायाः अनन्तरं डिङ्ग यिजी इत्यस्य साक्षात्कारः पत्रकारैः कृतः । बीजिंग दैनिक ग्राहक संवाददाता लियू पिंग इत्यस्य चित्रम्

"अत्यन्तं महत्त्वपूर्णं बिन्दुः (विजयाय) अस्ति यत् अहं क्रीडायाः पूर्वं सम्यक् सज्जतां कृतवान् तथा च सर्वाणि कष्टानि पूर्वमेव चिन्तितवान् यथा अहं न्यायालये सुचारुतया क्रीडितुं शक्नोमि। सा अपि लज्जया अवदत् यत् क्रीडायाः समये प्रेक्षकाणां नाम उद्घोषयन्ती श्रुतवती यत् "प्रेक्षकाः यथार्थतया उत्साहिताः आसन्। धन्यवादः यत् मां उत्साहितवान्" इति।

२८ सेप्टेम्बर्-दिनाङ्के सायं कालस्य तृतीय-परिक्रमे डिङ्ग-यिजी-इत्यनेन मुख्य-अङ्कस्य योग्यतायाः कृते स्वस्य सङ्गणकस्य सहचर-चेन् यी-इत्यनेन सह स्पर्धा भविष्यति इति सा आशास्ति यत् तावत्पर्यन्तं सा स्वस्य उत्तमं रूपं निरन्तरं कर्तुं शक्नोति, "मात्रम् अस्य क्रीडायाः स्वादनं कुर्वन्तु, क्रीडन्तु च सम्यक् प्रक्रियां कुर्वन्ति।" "

स्रोतः - बीजिंग न्यूज स्पोर्ट्स्

संवाददाता : वांग जिओक्सियाओ, झाओ जिओसोंग

प्रतिवेदन/प्रतिक्रिया