2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जापानी-शेयर-बजारे हिंसक-उतार-चढावस्य कारणात् निवेशकाः अधिक-स्थिर-भौतिक-सम्पत्त्याः अन्वेषणं कुर्वन्ति, तत्सहितं विपण्यां विक्रयणार्थं आवासीय-भवनानां अधोगति-प्रवृत्त्या सह, टोक्यो-गृहमूल्येषु १७ वर्षेषु सर्वाधिकं वृद्धिः अभवत्
२४ सितम्बर् दिनाङ्के जापानी-अचल-सम्पत्-संशोधन-कम्पनी टोक्यो kantei-इत्यनेन प्रकाशितेन आँकडानि ज्ञातवन्तः यत् -२०२४ तमस्य वर्षस्य अगस्तमासे टोक्यो-नगरस्य २३ वार्डेषु सेकेण्ड्-हैण्ड्-आवासीयभवनानां औसतविक्रयमूल्यं मासे मासे २.६% वर्धमानं ७७.५ मिलियन येन् (प्रायः ३.७९ मिलियन आरएमबी) यावत् अभवत् ।, अक्टोबर् २००७ तः वृद्धिः नूतनं उच्चतमं स्तरं प्राप्तवान्, यदा जापानी-अचल-सम्पत् तथाकथितं "लघु-बुलबुला" अवधिं अनुभवति स्म ।
टोक्योनगरे चषट् मूलक्षेत्राणि(चियोडा, चुओ, मिनाटो, शिन्जुकु, बुंक्यो, शिबुया), २.मूल्यानि ३.९% वर्धित्वा प्रायः १२८ मिलियन येन् यावत् अभवन्, १९ मासान् यावत् क्रमशः वर्धमानाः, तृतीयमासस्य कृते च १० कोटि येन् अतिक्रान्ताः ।, २००९ तमस्य वर्षस्य डिसेम्बर्-मासस्य अनन्तरं यदा लेहमैन्-संकटात् विपण्यं पुनः प्राप्तुं आरब्धवान् तदा सर्वाधिकं लाभः ।
टोक्योनगरस्य kantei इत्यस्य वरिष्ठः शोधकः ताकेशी इडे इत्यस्य मतं यत्, “अगस्तमासे शेयरमूल्यानां तीव्र उतार-चढावस्य कारणेन एतत् प्रभावितम् अभवत् ।”.
तस्मिन् एव काले, २.प्रचलितानां सेकेण्ड हैण्ड्-आवास-एककानां संख्यायां क्रमिक-कमीकरणं अपि अस्य विपण्यस्य समर्थनं करोति ।, टोक्यो-नगरस्य २३ वार्ड्-मध्ये अगस्त-मासे २५१९ नूतनाः सूचीः अभवन् । अगस्तमासपर्यन्तं १२,२५२ यूनिट् प्रचलन्ति स्म, यत् फेब्रुवरीमासे अद्यतनशिखरात् १९% न्यूनम् आसीत् ।
परन्तु केचन विश्लेषकाः अपि सूचितवन्तः यत्, "टोक्योगृहमूल्यानि जापानबैङ्कस्य व्याजदरवृद्धेः प्रभावं बहुधा वहन्ति इति अपेक्षा अस्ति।"टोक्यो-नगरस्य अचलसम्पत्-बाजारः अन्तिमेषु वर्षेषु उल्लासपूर्णः अस्ति, यत् न्यूनव्याजदराणां, न्यून-आपूर्तिः, धनिक-गृहेषु वृद्धेः च कारणेन बुलबुला-उत्तर-मन्दीतः पुनः उत्थापितः अस्ति
सम्प्रति जुलैमासे जापानदेशस्य व्याजदरवृद्धेः प्रति अचलसम्पत्विपण्यस्य प्रतिक्रिया विशेषतया महती न दृश्यते, परन्तु किञ्चित् लचीलतां दर्शितवती अस्ति जापानी दलालकम्पनी उक्तवती यत् सम्प्रति “व्याजदराणां वर्धनेन कोऽपि ग्राहकः गृहक्रयणस्य विचारं न त्यक्तवान्”。
ब्लूमबर्ग् इत्यनेन उद्धृतानां उद्योगविशेषज्ञानाम् अनुसारं यत् “जापानस्य बैंकेन व्याजदराणि वर्धयित्वा टोक्यो-नगरस्य आवासीय-अचल-सम्पत्त्याः मूल्यानि स्थिराः भवितुम् अर्हन्ति, परन्तु केषुचित् क्षेत्रेषु पतनं भवितुम् अर्हति । " " .
रियल एस्टेट् डाटा तथा परामर्शदातृसंस्थायाः टोक्यो कान्टो इत्यस्य वरिष्ठप्रधानशोधकः ताकेशी इडे इत्यनेन चेतावनी दत्ता यत् -
"यदि व्याजदराणि निरन्तरं वर्धन्ते तर्हि जनाः किरायासम्पत्त्याः क्रयणे अधिकं सावधानाः भवितुम् अर्हन्ति।"