2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा वयं सर्वे जानीमः, पी-३८ युद्धविमानं पॅसिफिक-रङ्गमण्डपे महतीं सफलतां प्राप्तवान्, न केवलं जीरो फाइटरं कि-४३ "फाल्कन्" च दमनं कृतवान्, अमेरिकन-अभिलेख-नेतृद्वयं बोङ्ग्, मैक्गिया च जनयति स्म । तथा च यामामोटो गो इत्यस्य सफलतया हत्यां कृतवान् ।
तस्य तुलने यूरोपे पी-३८ इत्यस्य प्रकाशः बहु मन्दः आसीत् । तथापि एतादृशः विमानचालकः अस्ति यस्य अनुभवः साहसस्य, भाग्यस्य, उत्तमकौशलस्य च संयोजनम् इति वक्तुं शक्यते सः एकहस्तेन पी-३८ इत्यस्य प्रतिबिम्बं उत्थापितवान्।
▲प्रशान्तसागरे पी-३८ इत्यनेन उत्तमं प्रदर्शनं कृतम्, इक्का-विमानचालकानाम् अत्यधिकसंख्या निर्मितवती, इसोरोकु यामामोटो इत्यस्य सफलतया हत्या च कृता ।
कथायाः नायकः जैक् इल्फ्रे अस्ति, यस्य जन्म १९२० तमे वर्षे ह्यूस्टन्, टेक्सास्-नगरात् अभवत् । सः १९ वर्षे नागरिकविमानचालकप्रशिक्षणं सम्पन्नवान्, १९४१ तमे वर्षे एप्रिलमासे अमेरिकीसेनायाः वायुसेनायाः सदस्यतां प्राप्तवान्, डिसेम्बरमासे द्वितीयलेफ्टिनेंटपदवीं च प्राप्तवान्
अस्मिन् समये अमेरिकादेशः युद्धे प्रविष्टः आसीत्, लेफ्टिनेंट् इल्फ्रे प्रारम्भे ९४ तमे स्क्वाड्रन्, प्रथमयुद्धसमूहे नियुक्तः, पी-३८ युद्धविमानं उड्डीय संयुक्तराज्ये स्थितवान्
१९४२ तमे वर्षे नवम्बरमासे ऑपरेशन टॉर्च् इत्यस्य अनन्तरं प्रथमयुद्धसमूहस्य ब्रिटेनदेशात् उत्तराफ्रिकादेशं गन्तुं आवश्यकता आसीत् । नवम्बर् १५ दिनाङ्कः सः दिवसः आसीत् यदा द्वितीयलेफ्टिनेंट इल्फ्रे संक्रमणं कृतवान् ।
दुर्भाग्येन मार्गे लेफ्टिनेंट् इल्फ्रे इत्यनेन ज्ञातं यत् सहायक-इन्धन-टङ्कयोः एकस्याः कार्याणि विकृतानि सन्ति, तस्मात् इन्धनं चूषयितुं न शक्नोति इति । एवं सः निश्चितरूपेण उत्तर-आफ्रिका-देशं प्रति उड्डीय गन्तुं न शक्नोति, अतः निराशः सन् सः पुर्तगाल-देशस्य विमानस्थानके अवतरितुं चितवान् ।
▲द्वितीयलेफ्टिनेंट इल्फ्रे इत्यस्य लैण्डलाइन् दूरभाषः।
▲नायकः द्वितीयलेफ्टिनेंट इल्फ्रे, फोटोमध्ये यत् विमानं दृश्यते तत् तस्य प्रथमं p-38f अस्ति।
यदा लेफ्टिनेंट् इल्फ्रे अवतरत् तदा सः आविष्कृतवान् यत् विषयाः तावत् सरलाः न सन्ति । एतत् निष्पद्यते यत् पुर्तगालदेशः तटस्थः देशः अस्ति यदि युद्धपक्षस्य विमानं देशे प्रविशति तर्हि युद्धस्य अन्त्यपर्यन्तं विमानचालकः तत्क्षणमेव निरुद्धः भविष्यति।
लेफ्टिनेंट इल्फ्रे काकपिट् न त्यक्तवान्, परन्तु पुर्तगालीनां व्याकुलतां कुर्वन् आसीत्, भूमौ चालकदलस्य वञ्चनं कृत्वा स्वस्य पी-३८एफ-इत्यस्य जयजयकारं करोति स्म । अस्मिन् समये एकः पुर्तगाली-मेजरः काकपिट्-पर्यन्तं आरुह्य पी-३८एफ-विमानस्य निरीक्षणं कर्तुं पृष्टवान् ।
धूर्तः लेफ्टिनेंट इल्फ्रे अनुमानं कृतवान् यत् सः अधिकारी कदापि पी-३८ न दृष्टवान्, अतीव जिज्ञासुः च अस्ति, अतः सः शीघ्रं कथं पलायनं कर्तव्यमिति चिन्तयन् पी-३८एफ इत्यस्य नियन्त्रणविधिविषये पुर्तगाली-मेजरेन सह वार्तालापं कृतवान्
किञ्चित्कालानन्तरं भूमौ चालकदलस्य सदस्यः पूर्वमेव इञ्जिनं ईंधनं कृतवान् आसीत्, द्वितीयलेफ्टिनेंट् इल्फ्रे इत्यनेन मृषावादिना इञ्जिनं कथं प्रारभ्यते इति दर्शयितुं अभिनयः कृतः ततः यदा पुर्तगालीकर्मचारिणः ध्यानं न ददति स्म तदा सः सहसा त्वरकं धक्कायति स्म त्वरणं कर्तुं ।
पक्षे स्थितः पुर्तगाली-मेजरः अप्रमत्तः भूत्वा विमानात् क्षिप्तः भूमौ बहुधा पतितः, सर्वदा शापं ददाति स्म लेफ्टिनेंट इल्फ्रे तत् सर्वं चिन्तां न कृतवान्, सः त्वरितवान् उड्डीय, पुर्तगालदेशात् पलायितवान्, अन्ते च जिब्राल्टर-नगरे अवतरत् ।
▲द्वितीयलेफ्टिनेंट इल्फ्रे इत्यस्य पी-३८ इत्यस्य अनुरक्षणं १९४२ तमे वर्षे डिसेम्बरमासे उत्तराफ्रिकादेशस्य युद्धक्षेत्रे भवति स्म ।
अस्याः घटनायाः कारणात् अन्तर्राष्ट्रीयरूपेण दुष्टः प्रभावः अभवत् । समूहसेनापतितः स्क्वाड्रनसेनापतिपर्यन्तं सर्वे द्वितीयलेफ्टिनेंट इल्फ्रे इत्यस्य आलोचनां कर्तुं आगतवन्तः अन्ते १२ वायुसेनायाः सेनापतिः डूलिटलः एव विषयस्य निराकरणाय अग्रे आगतः
उत्तराफ्रिकादेशस्य युद्धक्षेत्रे द्वितीयलेफ्टिनेंट् इल्फ्रे इत्यनेन ७२ युद्धमिशनाः सम्पन्नाः, २०८ घण्टाः यावत् उड्डीयन्ते, ५.५ युद्धपरिणामाः च प्राप्ताः, पी-३८ इत्यस्य प्रथमः इक्काः अभवत् १९४३ तमे वर्षे एप्रिलमासस्य ५ दिनाङ्के सः कप्तानपदे पदोन्नतः पुनः चीनदेशं प्रति प्रशिक्षकरूपेण स्थानान्तरितः ।
१९४४ तमे वर्षे वसन्तऋतौ कप्तानः इल्फ्रे यूके-देशं प्रत्यागतवान्, तस्य वाहनस्य परिवर्तनं पी-३८जे (४३-२८४३१) इति कृतम्, यस्य उपनाम "हैप्पी जैक् आफ्-रोड् व्हीकल्" इति अभवत् "" । परन्तु कप्तान इल्फ्रे इत्यस्य अग्रिमः अनुभवः सुखदः एव आसीत् ।
▲१९४४ तमे वर्षे २० तमे युद्धकसमूहस्य पी-३८ युद्धविमानस्य गठनम् ।
▲यूके-देशं प्रत्यागत्य कप्तान इल्फ्रे इत्यस्य पी-३८ विमानम् ।
१९४४ तमे वर्षे मेमासस्य २४ दिनाङ्के कप्तानः इल्फ्रे इत्यनेन स्वस्य दलस्य नेतृत्वं कृत्वा बर्लिन-नगरस्य उपरि उड्डीय अनुरक्षण-मिशनं कृतम् । सः प्रथमं bf-109 इति विमानं स्वच्छतया पातितवान्, परन्तु तदनन्तरं युद्धे सः चकमायितुं असमर्थः अभवत्, अन्येन bf-109 इत्यनेन सह टकरावं कृतवान् ।
भंगुरः bf-109 इति विमानं तत्क्षणमेव दुर्घटनाम् अभवत्, ततः कप्तान इल्फ्रे इत्यस्य विमानस्य बाह्यदक्षिणपक्षस्य प्रायः १.५ मीटर् दूरं पतितम् । एषा प्रायः घातकस्थितिः आसीत्, परन्तु कप्तान इल्फ्रे पैराशूट् न कृतवान्, निराशः भूत्वा पतवारं लीवरं च वामभागे धक्कायति स्म, तथैव दक्षिणस्य इञ्जिनस्य शक्तिं वर्धयन् वामस्य इञ्जिनस्य शक्तिं न्यूनीकरोति स्म
केषाञ्चन कार्याणां अनन्तरं गम्भीररूपेण घातितः पी-३८जे-विमानः अन्ततः स्थिरः अभवत्, परन्तु जर्मनीदेशात् यूके-देशं प्रति प्रत्यागमनं सुलभं नासीत् । पी-३८जे इत्यस्य दृढशरीरस्य विशालस्य च परिधिस्य, तथैव द्वयोः इञ्जिनयोः द्विगुणबीमायाः च कारणात् अन्ततः कप्तानः इल्फ्रे सुरक्षितः गृहं प्रत्यागतवान्
▲कप्तान इल्फ्रे इत्यस्य पी-३८जे इत्यस्य आघातं प्राप्य गृहं प्रत्यागत्य ध्यानं कुर्वन्तु यत् दक्षिणपक्षस्य बाह्यभागः पतितः, तस्य परितः भूमौ चालकदलस्य समूहः समागतः
सर्वेषु रोमाञ्चकारीषु दुर्घटनासु कप्तानः इल्फ्रे सर्वदा दिवसं रक्षितुं समर्थः आसीत्, मासद्वयानन्तरं पुनः भाग्यदेव्याः अनुग्रहः अभवत् तस्मिन् दिने पश्चिमफ्रांस्देशस्य एङ्गर्स्-नगरस्य समीपे रेलसेतुम् आक्रम्य कप्तानः इल्फ्रे दूरतः रेलयानं समीपं गच्छन्तं दृष्टवान्, ततः सः तत्क्षणमेव रेलयानं प्रति उड्डीय गतः
परन्तु रेलयानं विमानविरोधी बन्दुकैः सुसज्जितम् आसीत्, तस्मात् कप्तान इल्फ्रे इत्यस्य विमानस्य आघातः जातः, ततः एकस्मिन् इञ्जिने अग्निः जातः । सः विमानं उपरि आकर्षितुं प्रयत्नं कृतवान्, परन्तु आकर्षणरज्जुः बाधितः अभवत्, किमपि न अभवत् ।
यतः तत् भूमौ लेह्यमिशनम् आसीत्, तस्मात् ऊर्ध्वता अतीव न्यूना नासीत् यदि भवान् पैराशूट् न उद्घाट्य भूमौ पतति स्म, परन्तु यदि भवान् न कूर्दति स्म तर्हि कप्तानस्य जीवितस्य सम्भावना नासीत् इल्फ्रे विना किमपि संकोचम् बहिः उत्प्लुत्य बहिः गतः।
यथा अपेक्षितं, यतः ऊर्ध्वता अतीव न्यूना आसीत्, तस्मात् पैराशूटस्य पूर्णतया परिनियोजनाय समयः नासीत्, परन्तु यदृच्छया कप्तान इल्फ्रे एकस्मिन् वने समीचीनतया अवतरत्, तस्य पार्श्वे एकं मुक्तं स्थानं आसीत् एवं प्रकारेण सः भाग्यशाली अभवत् यत् सः स्वस्य उद्धारं कृतवान् जीवनम्। ।
कप्तान इल्फ्रे शीघ्रमेव फ्रांसीसी स्थानीयजनैः उद्धारितः, सः द्विचक्रिका, नकली परिचयपत्राणि च प्राप्तवान् मित्रराष्ट्रसङ्घस्य मोर्चाम् आगत्य जूनमासस्य २० दिनाङ्के ब्रिटेनदेशं प्रत्यागतवान् ।
▲नॉर्मण्डी-युद्धकाले द्वौ पी-३८-विमानौ न्यून-उच्चतायां सेतुम् आक्रमितवन्तौ ।
▲फ्रेञ्च-कृषकस्य वेषं धारयन् कप्तानः इल्फ्रे सौभाग्येन जर्मनी-देशस्य अनुसरणं त्यक्त्वा इङ्ग्लैण्ड्-देशं प्रत्यागतवान् ।
यूके-देशं प्रति सफलतया प्रत्यागत्य कप्तान इल्फ्रे अधिकांशतः प्रत्यागतानां इव अमेरिकादेशं प्रति न प्रेषितः तस्य स्थाने सः ७९ तमे स्क्वाड्रनस्य समीपे एव तिष्ठति स्म, आक्रमणं निरन्तरं कर्तुं पी-५१डी-५ इति विमानं परिवर्तयति स्म
१९४४ तमे वर्षे डिसेम्बरमासस्य आरम्भपर्यन्तं कप्तानः इल्फ्रे ७० युद्धमिशनं ३२० घण्टानां उड्डयनसमयं च सम्पन्नवान्, ततः पूर्वं युद्धस्य अन्ते अमेरिकादेशं प्रति प्रत्यागतवान् युद्धस्य अवशिष्टं कालं यावत् सः प्रशान्ततटे एकस्मिन् कर्मचारीपदे स्थानान्तरितः, अन्ततः १९४५ तमे वर्षे डिसेम्बरमासे मेजरपदवीं स्वीकृत्य ७.५ परिणामान् प्राप्तवान्