समाचारं

ऑडी इत्यस्य “प्रवर्धनरणनीतिः” २४ मासानां अन्तः स्वस्य उत्पादानाम् व्यापकं उन्नयनं द्रक्ष्यति

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता यिन लिमेई, झाङ्ग शुओ च बीजिंगतः समाचारं दत्तवन्तौ

विद्यमानाः सर्वेऽपि ऑडी-उत्पादाः आगामिषु २४ मासेषु व्यापकं उन्नयनं करिष्यन्ति, तथा च ऑडी-उत्पादानाम् नूतनानां पीढीनां क्रमेण प्रक्षेपणं भविष्यति । २६ सितम्बर् दिनाङ्के चीनदेशे रणनीतिकमाध्यमसञ्चारसभायां ऑडी चाइना इत्यस्य अध्यक्षः डॉ. जोहान्स् रोशेक् इत्यनेन उपर्युक्तानि वार्तानि प्रकाशितानि।

चीनदेशः विश्वे ऑडी-संस्थायाः बृहत्तमः एकविपण्यः अस्ति । "चीन बिजनेस न्यूज" इति संवाददाता ज्ञातवान् यत् चीनीयविपण्ये उपयोक्तृणां आवश्यकतानां अनुकूलतां प्राप्तुं तस्य प्रतिस्पर्धां च निर्वाहयितुम् ऑडी २०२५ तमे वर्षे स्वस्य ईंधनमाडलानाम् आधारेण नूतनानां पीढीनां उन्नयनं च करिष्यति। तस्मिन् एव काले २०२५ तः आरभ्य चीनीयविपण्ये क्रमेण अधिकानि शुद्धविद्युत्माडलाः प्रक्षेपयिष्यति ।

ईंधनवाहनानि बीबीए (bmw, mercedes-benz, audi) इत्यस्य मूलभूतविक्रयमात्रा अस्ति, परन्तु चीनीयविपण्ये ईंधनवाहनानां विपण्यभागः नूतन ऊर्जावाहनैः निरन्तरं क्षीणः भवति सम्प्रति अधिकं वक्तुं बीबीए "चीनवेगेन" नूतन ऊर्जावाहनव्यापारस्य विन्यासं त्वरयति ।

"चीनीविपण्यस्य कृते गतिः निश्चितरूपेण कुञ्जी अस्ति। तस्मिन् एव काले अहं मन्ये 'केन्द्रीकरणम्' अपि अतीव महत्त्वपूर्णम् अस्ति। अस्माभिः चीनदेशे, उत्पादेषु, ब्राण्ड्षु च ध्यानं दातव्यम्। चीनदेशः तीव्रगत्या विकसितः अस्ति तथा च विपण्यं परिवर्तमानम् अस्ति। केवलं द्वारा maintaining focus can we only by making clear judgments and strategic goals can we make the right decision at the right time." लुओ यिंगहान मीडियासञ्चारसभायां पत्रकारैः सह उक्तवान् यत् चीनीयबाजारस्य कृते ऑडी इत्यस्य नवीनतायाः कृते मुक्तः भवितुम् उत्तमेन सह विकासस्य च आवश्यकता वर्तते उद्योगस्य भागिनः सहकार्यं कुर्वन्ति।

चीनदेशे ब्राण्डस्य इतिहासे बृहत्तमं उत्पादविन्यासं निर्मास्यति

ईंधनवाहनानां युगे ऑडी सहितं बीबीए इत्यस्य विलासिताकारविपण्ये महत् वचनं वर्तते, मूल्यनिर्धारणं नियन्त्रयति इति वक्तुं शक्यते । परन्तु नूतनानां ऊर्जावाहनानां तीव्रविकासेन विलासिनीकारविपण्ये परिवर्तनं जातम् । स्वतन्त्राः ब्राण्ड् उच्चतरव्ययप्रदर्शनस्य बुद्धिमत्ता इत्यादीनां लाभानाम् माध्यमेन "उन्नतिं" निरन्तरं कुर्वन्ति तस्य विपरीतम्, बीबीए-संस्थायाः नूतनानां ऊर्जा-उत्पादानाम् मूल्यं अत्यधिकं भवति, उत्पादस्य सामर्थ्ये तेषां कोऽपि लाभः नास्ति

अस्याः पृष्ठभूमितः बीबीए चीनीयकारकम्पनीनां चीनीयकारविपण्यस्य च पुनः परीक्षणं कर्तुं आरब्धवान्, विद्युत्युक्तानां उत्पादानाम् गतिं त्वरयितुं, उत्पादसंशोधनविकासस्य गतिं समायोजयितुं, स्थानीयकम्पनीभिः सह सहकार्यस्य विस्तारं कर्तुं च निर्णयान् कृतवान्

"समग्रविपण्यस्थित्या चीनीयविपण्ये नूतनानां ऊर्जावाहनानां वर्तमानवृद्धिगतिः अतीव महत्त्वपूर्णा अस्ति। वयं चीनीयविपण्यस्य कृते ब्राण्डस्य इतिहासे बृहत्तमं उत्पादविन्यासं निर्मातुं प्रवृत्ताः स्मः, यस्य नूतना विद्युत्युक्ता उत्पादपङ्क्तिः will be the focus." luo yinghan told reporters , ऑडी आशास्ति यत् नूतनानां उत्पादानाम् माध्यमेन नूतन ऊर्जावाहनविपण्ये स्वस्य भागं वर्धयिष्यति।

वर्तमान सामरिकनिर्णयस्य अनुसारं चीनीयबाजारस्य कृते ब्राण्डस्य इतिहासे बृहत्तमं उत्पादविन्यासस्य निर्माणस्य दृष्ट्या, २०२५ तमस्य वर्षस्य मध्यभागात् आरभ्य, पीपीई विलासिताशुद्धविद्युत्मञ्चे आधारितं स्थानीयतया उत्पादितं ऑडी क्यू६एल ई-ट्रॉन् मॉडलश्रृङ्खला अस्य उत्पादस्य तुरहीवादनं करिष्यति। तदतिरिक्तं पीपीसी (प्रीमियम प्लेटफॉर्म कम्बशन) विलासिता ईंधनवाहनमञ्चे आधारितस्य स्थानीयमाडलस्य नूतनपीढीयाः अपि अनावरणं भविष्यति, यत्र नूतनः ऑडी ए५ परिवारः अपि अस्ति

ज्ञातं यत् ऑडी ए५ परिवारस्य उत्पादनं चीनदेशे ऑडी इत्यस्य प्रमुखसाझेदारद्वयेन चीन faw तथा saic इत्यनेन संयुक्तरूपेण भविष्यति, उच्चस्तरीयग्राहकानाम् विविधानां आवश्यकतानां पूर्तये भिन्नाः शरीरशैल्याः च प्रदास्यति।

लुओ यिंगहान इत्यनेन उक्तं यत् ए५ परिवारस्य उत्पादनं कृत्वा संयुक्तोद्यमद्वये ऑडी इत्यस्य विचारः अस्ति यत् उच्चस्तरीयमध्यमाकारस्य कारखण्डः यत्र ऑडी ए५ मॉडल् स्थितः अस्ति, सः ऑडी इत्यस्य कृते अतीव महत्त्वपूर्णः अस्ति। ऑडी आशास्ति यत् अस्मिन् प्रमुखे मार्केट्-खण्डे विविध-उत्पाद-विभागस्य माध्यमेन ऑडी-ग्राहकानाम् भिन्न-भिन्न-आवश्यकतानां पूर्तये भविष्यति । नूतनः ऑडी ए५ परिवारः पीपीसी विलासिता ईंधनवाहनमञ्चे आधारितः प्रथमः मॉडलश्रृङ्खला अस्ति तथा च ऑडी इत्यस्य उच्चस्तरीयईंधनवाहनानां नूतना पीढी अस्ति अस्मिन् कारश्रृङ्खले भिन्नाः शरीरशैल्याः, शक्तिविन्यासाः च सन्ति, येन मार्केट्-स्थानस्य अधिकतमं उपयोगः भविष्यति, उपभोक्तृणां अनुकूलतां च प्राप्स्यति ।

नूतन-उत्पाद-रणनीत्याः अन्तर्गतं ऑडी-संस्थायाः उत्पादाः निरन्तरं विकसिताः सन्ति । ऑडी चाइना इत्यस्य विक्रयविपणनस्य कार्यकारी उपाध्यक्षः जेङ्ग हुइफाङ्गः अवदत् यत् नूतनः ऑडी उत्पादपङ्क्तिः चतुरः, अधिकं सम्बद्धः, अधिकप्रगतिशीलः च भविष्यति।

स्वस्य उत्पादश्रृङ्खलायाः निरन्तरविस्तारेण सह ऑडी ऑटो एजी २०२४ तः आरभ्य स्वस्य वैश्विकरूपेण विमोचितवाहनानां नामकरणपद्धतिं समायोजयिष्यति ।माडलनामेषु स्थापिताः सङ्ख्याः विद्युत्माडलानाम् ईंधनमाडलात् च भेदं कर्तुं प्रतीकं भविष्यन्ति इतः परं समसङ्ख्याः विद्युत्माडलस्य प्रतिनिधित्वं करिष्यन्ति, यथा audi q6 e-tron इति विषमसङ्ख्याः ईंधनमाडलस्य प्रतिनिधित्वं करिष्यन्ति, यथा audi a5; audi q6 e-tron इति प्रथमं मॉडलं यत् एतत् नूतनं वाहननामकरणपरम्पराम् अङ्गीकृतवान् ।

वैश्विकवाहननामकरणनियमान् कार्यान्वन् चीनस्य उच्चस्तरीयकारविपण्ये सफलतमेषु मॉडलेषु अन्यतमः ऑडी ए६एलः स्वस्य विद्यमानं नाम धारयिष्यति एषः निर्णयः अस्य मॉडलस्य सफलतायाः स्वीकारं ऑडी-संस्थायाः उच्चस्तरीय-चीनी-ग्राहकानाम् उपरि तस्य बलं च पूर्णतया प्रतिबिम्बयति ।

"चीनीविपण्यं विश्वस्य सर्वाधिकं प्रतिस्पर्धात्मकं विपण्यम् अस्ति, अस्माभिः अवलोकितं यत् चीनीयग्राहकानाम् विपण्यमागधाः अतीव शीघ्रं परिवर्तन्ते। अन्तर्राष्ट्रीयकारब्राण्ड्रूपेण ऑडी इत्यस्याः सुनिश्चितं करणीयम् यत् अस्माकं उत्पादाः विश्वस्य विभिन्नेषु विपण्येषु अतीव प्रतिस्पर्धां कुर्वन्ति .तथा च चीनं विश्वस्य बृहत्तमं एकलं विपण्यं इति नाम्ना अस्माभिः अस्माकं प्रतिस्पर्धात्मकतां निर्वाहयितव्या, अतः चीनीयविपण्यस्य तीव्रविकासस्य सम्मुखे वयं अस्माकं रणनीत्यां समये एव द्रुतगतिना समायोजनं अपि कृतवन्तः .सज्जता।

“अल्पकालीनलाभान् एव मा पश्यतु।”

विपण्यपक्षे २०२३ तः आरभ्य चीनस्य वाहनविपणनं भृशं "संलग्नं" भविष्यति, मूल्ययुद्धानां भंवरस्य च बीबीए अपि सम्मिलितं भविष्यति, यत्र नूतनकारविक्रयमूल्यानि भृशं विपर्यस्तं भविष्यति जुलैमासस्य मध्यभागात् आरभ्य बीबीए क्रमेण मूल्ययुद्धात् निवृत्तः अस्ति ।

अस्मिन् वर्षे एप्रिलमासात् आरभ्य लुओ यिंगहानः ऑडी चीनस्य अध्यक्षत्वेन कार्यं करिष्यति। सः अवदत् यत् विगत-२०० दिवसेषु तस्य कार्यस्य बृहत् भागः चीन-विपण्यस्य अवगमनम् एव अभवत् । तस्य दृष्ट्या मूल्ययुद्धं कस्यापि कम्पनीयाः कृते अस्थायित्वं भवति वैश्विकनिगमरणनीत्याः दृष्ट्या ऑडी इत्यनेन दीर्घकालीन उच्चगुणवत्तायुक्तविकासे अधिकं ध्यानं दत्तव्यं तथा च विपण्यप्रतिस्पर्धां निर्वाहयितव्यम् ।

"अस्मिन् वर्षे प्रथमनवमासेषु प्राप्तानां दत्तांशैः न्याय्यं चेत्, सम्पूर्णे विलासिताकारविपण्ये बृहत्परिमाणेन वृद्धिः नास्ति, अस्य विपण्यस्य विकासः च तुल्यकालिकरूपेण स्थिरः अस्ति। तथापि वयं स्पष्टतया चिन्तिताः स्मः यत् विकासस्य वृद्धिस्य च दरः of the new energy vehicle market is very rapid and obviously, the market share of fuel vehicles is declining सर्वेषां निर्मातृणां दबावः।

ज़ेङ्ग हुइफाङ्ग् इत्यनेन पत्रकारैः उक्तं यत् विलासिता-इन्धन-वाहनानां मार्केट्-शेयर-क्रमाङ्कनात् आधारेण शीर्षद्वयं मॉडल्-द्वयं ऑडी-माडल-द्वयम् अस्ति, प्रथमं स्थानं ऑडी ए६एल, द्वितीयं स्थानं च ऑडी क्यू५एल इति "आगामिवर्षे वयं वर्तमान-इन्धन-माडलानाम् आधारेण नूतन-पीढीं, उन्नयनं च करिष्यामः। तावत्पर्यन्तं पीपीसी-विलासिता-इन्धन-वाहन-मञ्चे आधारितस्य नूतन-पीढीयाः ईंधन-माडलस्य अतीव प्रबल-विपण्य-प्रतिस्पर्धा भविष्यति।

नवीन ऊर्जावाहनविपण्ये सम्प्रति ऑडी इत्यस्य मुख्यद्वयं मॉडल् विक्रयणार्थं वर्तते : ऑडी क्यू ४ ई-ट्रॉन्, ऑडी क्यू ५ ई-ट्रॉन् च । "२०२५ तः आरभ्य चीनीयविपण्ये अधिकानि शुद्धविद्युत्माडलं क्रमेण प्रक्षेपयिष्यति। अस्माकं विश्वासः अस्ति यत् शुद्धविद्युत्बाजारे ऑडी इत्यस्य भागः विक्रयप्रदर्शनं च तावत्पर्यन्तं ज़ेङ्ग हुइफाङ्ग इत्यनेन पत्रकारैः उक्तं यत् वर्तमानगतिशीलवातावरणे ऑडी इत्यस्याः will वयं उत्पादविन्यासे अतीव केन्द्रिताः स्मः तथा च भविष्यस्य विक्रयस्य विपण्यप्रतिस्पर्धायाः च विषये आत्मविश्वासयुक्ताः स्मः।

नवीन ऊर्जावाहनविपण्यस्य "द्वितीयार्धे" स्पर्धा बुद्धिमान् परितः परिभ्रमति । वर्तमान समये बुद्धिः वाहन-उत्पादानाम् स्पर्धायाः प्रमुखः बिन्दुः अभवत्, अस्मिन् विषये बीबीए तुल्यकालिकरूपेण मन्दः अस्ति ।

परन्तु सम्प्रति परिणामः अनिर्णयः अस्ति, तथा च चीनीयविपण्यरणनीतिं सक्रियरूपेण समायोजयन्तं बीबीए इत्यस्य पुनरागमनस्य अवसरः अद्यापि अस्ति ।

"वाहन-उद्योगे चीनीय-विपण्यं विशेषतया द्रुतगत्या परिवर्तमानं वर्तते। एतेन बहवः अन्तर्राष्ट्रीय-कम्पनयः चीनदेशे स्वस्य सामरिकनियोजनस्य, स्थितिनिर्धारणस्य च पुनः परीक्षणं कर्तुं बाध्यन्ते इति लुओ यिंगहानः अवदत् यत् ऑडी सम्प्रति चीनदेशे स्वस्य द्वितीयसाझेदारेन एसएआईसी मोटरेण सह कार्यं कुर्वती अस्ति सक्रियं कुशलं च सहकार्यं कुर्वन्तु। अस्मिन् वर्षे मेमासे ऑडी तथा एसएआईसी मोटर इत्येतयोः सहकार्यं गहनं कृत्वा चीनीयबाजारे केन्द्रितं नूतनं मञ्चं संयुक्तरूपेण विकसितुं नूतनं सहकार्यसम्झौते हस्ताक्षरं कृतम् - उन्नत-अङ्कीकृत-मञ्चः (उन्नत-अङ्कीकृत-मञ्चः), उच्च- अस्मिन् मञ्चे आधारितं बुद्धिमान् सम्बद्धवाहनानि समाप्तयन्ति।

प्रथमः मॉडल्-समूहः बी-वर्गस्य, सी-वर्गस्य च कार-खण्डं कवरयन्तः त्रयः शुद्ध-विद्युत्-माडलाः भविष्यन्ति, ये द्रुतगतिना वर्धमानं गतिशीलं च चीनीय-विद्युत्-वाहन-विपण्यं अधिक-कुशलतया अन्वेष्टुं शक्नुवन्ति इति सूचना अस्ति ऑडी चीनी उपभोक्तृणां सहजज्ञानयुक्तानां तथा सम्बद्धानां डिजिटल-अनुभवानाम् आग्रहान् "चीन-गत्या" पूरयिष्यति ।

"अधुना वयं मानव-वाहन-अन्तर्क्रियायाः विषये अतीव चिन्तिताः स्मः। यद्यपि वैश्विकग्राहकानाम् कृते एतत् अतीव महत्त्वपूर्णम् अस्ति तथापि भिन्न-भिन्न-विपण्य-विशिष्ट-आवश्यकतानां भेदस्य कारणात् अस्माकं स्थानीयतया अभिनव-अनुसन्धानं विकासं च कर्तुं आवश्यकता वर्तते। वयं शोधस्य उपयोगं कर्तुं शक्नुमः तथा च विकासः चीनदेशे प्रणाली वास्तुकला च एतासां विशिष्टानां विभेदितानां आवश्यकतानां पूर्तये अनुमतिं ददाति," इति लुओ यिंगहानः अवदत्। तस्मिन् एव काले ऑडी एकं मुक्तं नवीनं च मनोवृत्तिम् अनुसृत्य चीनस्य शीर्षसाझेदारैः सह सहकार्यं करिष्यति, ऑडी इत्यस्य मार्गेण उत्पादेषु प्रौद्योगिकीम् प्रयोक्ष्यति . "गुप्तचरस्य दृष्ट्या चीनीयप्रयोक्तृणां आवश्यकतानां विषये वयं पूर्णतया अवगताः स्मः तथा च हुवावे इत्यनेन सह सहकार्यं कृत्वा वाहनेषु स्वस्य उन्नतबुद्धिमान् चालनसहायताप्रणालीं प्रवर्तयितुं चयनं कृतवन्तः।

(सम्पादक: झांग शुओ समीक्षा: टोंग हैहुआ प्रूफरीडर: यान युक्सिया)

प्रतिवेदन/प्रतिक्रिया