2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तरफलक समाचार संवाददाता |
अन्तरफलक समाचार सम्पादक | वेन शुकी
यदा प्रमुखाः एंकराः बहुधा विवादेषु सम्मिलिताः भवन्ति, तदा "अन्तर्जालप्रसिद्धानां पृष्ठतः" एमसीएन-सङ्गठनस्य विकासः विकासस्य नूतनपदे प्रविष्टः अस्ति
२६ सितम्बरतः २७ सितम्बरपर्यन्तं आयोजिते शङ्घाई-अन्तर्राष्ट्रीय-एमसीएन-सम्मेलने फुडान-विश्वविद्यालयस्य प्रबन्धनविद्यालयेन लिखिता "चीन-एमसीएन-उद्योग-विकास-रिपोर्ट्" (अतः परं "रिपोर्ट्" इति उच्यते) आधिकारिकतया विमोचिता प्रतिवेदने प्रकटिताः दत्तांशाः तत् दर्शयन्तिमम देशे पञ्जीकृतानां एमसीएन-संस्थानां संख्या प्रायः ३०,००० यावत् अभवत् ।
किन्तुएतेषु संस्थासु केवलं २४३ संस्थासु ५० लक्षाधिकाः प्रशंसकाः सन्ति, येन कुलसंस्थानां संख्यायाः प्रायः ०.८१% भागः अस्ति । तस्मिन् एव काले एतेषां संस्थागतविशेषज्ञानाम् कुलप्रशंसकानां संख्या विपण्यां कुलप्रशंसकानां संख्यायाः प्रायः ७१% भवति ।
बृहत्संख्यायाः अर्थः अस्ति यत् विपण्यं विखण्डितं भवति, नूतनेषु प्रथमस्तरीयनगरेषु अधिकाः एमसीएन् दृश्यन्ते । प्रतिवेदनात् प्राप्तानि आँकडानि तत् सूचयन्तिएमसीएन-संस्थाः मुख्यतया सम्पूर्ण-अन्तर्जाल-संरचना, समृद्ध-मानव-संसाधन-, सशक्त-नीति-समर्थन-युक्तेषु नगरेषु वा क्षेत्रेषु वा केन्द्रीकृताः सन्ति, यथा बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन् इत्यादिषु प्रथमस्तरीयनगरेषु, तथा च हाङ्गझौ, चेङ्गडु, चाङ्गशा, झेङ्गझौ च ।एतेषु नगरेषु न केवलं एमसीएन्-संस्थानां बहूनां संख्यायां निवासार्थं आकर्षिताः, अपितु सम्पूर्णा औद्योगिकशृङ्खला, पारिस्थितिकीतन्त्रं च निर्मितम् ।
ज्ञातव्यं यत् केषुचित् प्रथमस्तरीयनगरेषु कम्पनीनां संख्यायां न्यूनता अभवत् "रिपोर्ट्" दर्शयति यत् बीजिंगनगरे एमसीएनसंस्थानां संख्या २०२१ तमे वर्षे ४,८४० तः २०२३ तमे वर्षे २,१३४ यावत् न्यूनीभूता, तथा च एमसीएनसंस्थानां संख्या शाङ्घाईनगरे अपि न्यूनता अभवत् ।
परन्तु शङ्घाईनगरे लाइवप्रसारणस्य खुदराविक्रयस्य दृष्ट्या अद्यापि उपभोक्तृविपण्ये एमसीएन इत्यस्य महत्त्वपूर्णा भूमिका अस्ति । फुडान विश्वविद्यालयस्य उपभोक्तृबाजारस्य बिग डाटा प्रयोगशालायाः आँकडानुसारं शङ्घाईनगरे लाइव प्रसारणस्य खुदराविक्रयः २०२३ तमे वर्षे ४३७.१ अरब युआन् यावत् भविष्यति, यत् वर्षे वर्षे २०.९% वृद्धिः अस्ति
अनेन स्थानीयसरकाराः अपि एमसीएन्-विषये अधिकं ध्यानं दातुं प्रेरिताः सन्ति ।
बहुकालपूर्वं शङ्घाई नगर वाणिज्य आयोगः, नगरपालिकदलसमिति प्रचारविभागः, नगरपालिकदलसमितिः साइबरस्पेसकार्यालयः अन्यविभागाः च संयुक्तरूपेण "सजीवप्रसारण अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं शंघाई त्रिवर्षीयकार्ययोजना ( २०२४-२०२६)". योजना दर्शयति यत् २०२६ तमे वर्षे शङ्घाई-नगरस्य लाइव-प्रसारण-आर्थिक-विकासः विश्वे स्वस्य अग्रणीस्थानं निरन्तरं निर्वाहयिष्यति, तथा च लाइव-प्रसारण-ई-वाणिज्य-खुदरा-विक्रयः ६०० अरब-युआन्-पर्यन्तं प्राप्तुं प्रयतते, येन १० राष्ट्रिय-अग्रणीः अन्तर्राष्ट्रीय-प्रतिस्पर्धात्मकाः च अग्रणी-सजीव-प्रसारणाः निर्मिताः भविष्यन्ति मञ्चेषु, तथा च बृहत्-परिमाणस्य लाइव-प्रसारण-मञ्चानां सङ्ख्यायाः संवर्धनम् एकः विशालः, प्रभावशाली, घरेलु-प्रभावशाली च एंकर-सेवा-सङ्गठनः ।
प्रतिवेदने सांख्यिकीयदत्तांशस्य समीपतः अवलोकनेन ज्ञायते यत् प्रशंसकानां एकाग्रतायाः पृष्ठतः एमसीएन उद्योगे अधिकाधिकं महत्त्वपूर्णः शिरःप्रभावः अस्ति। प्रतिवेदने सूचितं यत् २०२४ तमे वर्षे प्रवेशं कृत्वा एमसीएन् क्रमेण विशिष्टस्तरैः लक्षणैः च सह एकां श्रेणीसंरचनां निर्मास्यति ।
एकं कारणं यत् यथा यथा अधिकाः ब्लोगर् संस्थाभिः सह अनुबन्धं कृतवन्तः ते लाइव स्ट्रीमिंग् इत्यत्र समर्पयन्ति तथा तथा mcn इत्यस्य आपूर्तिशृङ्खला, ब्राण्ड् सेवा इत्यादिषु पक्षेषु स्वस्य क्षमतासु सुधारस्य आवश्यकता वर्तते तथा च लघुमध्यम-आकारस्य कम्पनीनां कृते विशालव्ययस्य निवेशः कठिनः भवति तथा च एतेषु क्षेत्रेषु जनशक्तिः। परन्तु एतेन परिवर्तनेन mcn इत्यनेन सामग्री-उष्मायनस्य, यातायात-सञ्चालनस्य च एकस्मात् तर्कात् मुक्तिः कृता ।
विजन फ्यूचर इत्यस्य स्थापना २०१८ तमे वर्षे अभवत् यदा लाइव स्ट्रीमिंग् ई-वाणिज्यस्य उदयः एव आसीत् बर्बरवृद्धेः विस्तृतप्रबन्धनस्य च एकः चरणः । सः मन्यते यत् एमसीएनस्य भविष्यस्य विकासस्य परमदिशा स्वकीयानां श्रेष्ठसेवानां प्रदर्शनं, ब्राण्ड्-समूहानां उत्तमसेवायै परस्परं सामर्थ्यात् शिक्षितुं च अस्ति। यथा, एकं मञ्चं स्थापयन्तु यत् सर्वाणि mcn संस्थानि विशेषज्ञान् च एकीकृत्य व्यापारिणां कृते पैकेज्ड् सेवां प्रदातुं शक्नोति।
अधिका स्पष्टा प्रवृत्तिः अस्ति यत् प्रमुखाः एमसीएन-संस्थाः नूतनानां व्यापार-प्रतिमानानाम् अन्वेषणं कर्तुं आरभन्ते ।
अनेकाः भागं गृह्णन्तः एमसीएन-संस्थाः अवदन् यत् एंकर-खातानां इन्क्यूबेशनस्य अतिरिक्तं लघु-नाटकानि, ब्राण्ड्-विपणनम् अपि च आपूर्ति-शृङ्खला-मञ्चाः संस्थानां कृते "द्वितीय-वक्रम्" अभवन् अन्येषां अन्तर्जालकम्पनीनां विपरीतम्, mcn इत्यस्य नियतं संगठनात्मकं प्रतिमानं नास्ति, अनेकानि कम्पनयः एंकर-अथवा अन्तर्जाल-सेलिब्रिटी-दलेभ्यः परिवर्तनं कृतवन्तः, अधुना ते नूतनानां कार्य-प्रतिमानानाम् अपि अन्वेषणं कुर्वन्ति
मेइझी (शंघाई) नेटवर्क टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य मुख्यः एंकरः भागीदारः च ली जियाकी इत्यनेन सम्मेलने स्वस्य भाषणे उल्लेखः कृतः यत् वस्त्रवर्गं उदाहरणरूपेण गृहीत्वा कम्पनी अभिनवरूपेण " clothing mixer", यः वस्त्रवस्तूनाम् विविधमेलनस्य उत्तरदायी भवति। स्वादः।
वस्तुतः यातायातस्य एकाग्रता अपि महत्त्वपूर्णं कारकम् अस्ति यत् एमसीएन-संस्थानां प्रभावशीलतां प्रकाशयति ।
प्रतिवेदने सर्वेक्षणं कृतं आँकडानि दर्शयन्ति यत् douyin mcn संस्थानां मुख्यव्यापारमञ्चेषु अन्यतमम् अस्ति तथा च जीवनशैल्याः क्षेत्रे महत्त्वपूर्णं स्थानं वर्तते तथा च उपभोक्तृणां अनुशंसानाम् एकः महत्त्वपूर्णः लाभः अस्ति; in जनानां विशिष्टसमूहानां विशिष्टक्षेत्राणां च कृते साधनानिअद्वितीयः प्रभावः भवतु।
एतेषु मञ्चेषु douyin इत्यस्य अतिरिक्तं यस्य प्रायः १ अर्बं उपयोक्तारः सन्ति, xiaohongshu, kuaishou, bilibili च द्वितीयस्तरस्य सन्ति । तेषु xiaohongshu विगतवर्षे तीव्रगत्या वर्धितः अस्ति जून २०२४ यावत् मञ्चस्य मासिकसक्रियप्रयोक्तारः ३० कोटिः अतिक्रान्ताः, येन वर्षे वर्षे ३०% वृद्धिः अभवत् ।