वाङ्ग वेई होङ्गमेङ्ग शपथग्रहणसमारोहे भागं गृहीतवान् : वेइबो इत्यस्य होङ्गमेङ्गदेशीयसंस्करणं सिना न्यूज च अनुभवनवाचारं प्राप्नोति
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२५ सितम्बर् दिनाङ्के हुवावे इत्यनेन तस्य भागिनैः सह शेन्झेन्-नगरे होङ्गमेङ्ग-कियान्फान्-युद्धस्य शपथग्रहण-समारोहः कृतः, येन हाङ्गमेङ्ग-पारिस्थितिकीतन्त्रं पूर्णव्यापारीकरणस्य दिशि स्वस्य नूतनयात्रायाः त्वरिततां कुर्वती अस्ति इति चिह्नितम् सम्मेलनस्य समये होङ्गमेङ्ग-पारिस्थितिकीतन्त्रस्य निर्माणे भागं ग्रहीतुं वेइबो-नगरस्य सीओओ, सिना मोबाईल्-सीईओ वाङ्ग वेइ च सिना-महोदयस्य उपलब्धयः अनुभवाः च साझां कृतवन्तः । वाङ्ग वेइ इत्यनेन उक्तं यत् सिना होङ्गमेङ्ग-पारिस्थितिकीतन्त्रस्य विकासाय पूर्णतया समर्थनं करिष्यति तथा च बुद्धिमान् परस्परसंयोजनस्य उज्ज्वलं भविष्यं निर्मातुं हाङ्गमेङ्गेन सह कार्यं करिष्यति।
वाङ्ग वेइ इत्यस्य मतं यत् हुवावे सर्वदा प्रौद्योगिकी-नवीनीकरणे अग्रणी अस्ति तथा च उद्योगस्य कृते बहवः मानदण्डाः निर्धारिताः सन्ति । harmonyos next इत्यस्य विमोचनं न केवलं huawei इत्यस्य स्वतन्त्रस्य अनुसन्धानविकासक्षमतायाः प्रतिबिम्बं भवति, अपितु भविष्यस्य स्मार्टटर्मिनल् उपकरणानां कृते ऑपरेटिंग् सिस्टम् इत्यस्य अभिनवप्रयासः अपि अस्ति गतवर्षस्य नवम्बरमासस्य आरम्भे एव सिना-हुवावे-देशयोः हाङ्गमेङ्ग-देशीय-अनुप्रयोगानाम् विकासाय प्रक्षेपण-समारोहः आयोजितः, यत्र वेइबो-सिना-न्यूजयोः कृते हाङ्गमेङ्ग-देशीय-अनुप्रयोगानाम् विकासस्य आधिकारिक-प्रक्षेपणस्य घोषणा अभवत्
hongmeng weibo तथा sina news इत्येतयोः देशीयसंस्करणं harmonyos next इत्यस्य अभिनवकार्यैः सह एकीकृतं यथा गतिशीलचित्रं, ai पठनं, अभिप्रायरूपरेखा च, उपयोक्तृअनुभवे व्यापकं सुधारं प्राप्तवान् तस्मिन् एव काले harmonyos next इत्यनेन विकासप्रक्रियायाः कालखण्डे sina इत्यस्मै व्यापकं तकनीकीसमर्थनं अपि प्रदत्तम् । एकवारं विकसितुं बहुषु उपकरणेषु परिनियोजनाय च होङ्गमेङ्गस्य क्षमतायाः कारणात् सिना इत्यस्य विकासव्ययस्य महती न्यूनता अभवत्, तथा च उपकरणेषु निर्बाधः अनुभवः सुनिश्चितः अभवत् sina news harmonyos next इत्यस्य ai पठननियन्त्रणेन सह सम्बद्धम् अस्ति यत् सर्वेषां वार्तानां स्वरप्रसारणस्य साक्षात्कारार्थं केवलं कतिपयानि कोडपङ्क्तयः आवश्यकाः सन्ति, येन विकासकार्यभारः अनुप्रयोगसङ्कुलस्य आकारः च बहुधा न्यूनीकरोति यथा harmonyos next अक्टोबर् ८ दिनाङ्के सार्वजनिकबीटा प्रारम्भं करोति तथा अधिकाः उपयोक्तारः प्रणालीं उन्नयनं कृत्वा harmony इत्यस्य मूलसंस्करणस्य weibo तथा sina news इत्यस्य अभिनव-अनुभवस्य अनुभवं कर्तुं शक्नुवन्ति
भविष्यस्य सम्मुखीभूय सिना एआइ-गुप्तचर-पूर्ण-परिदृश्य-सहकार्यम् इत्यादिषु क्षेत्रेषु harmonyos next इत्यनेन सह सहकार्यं गभीरं कर्तुं उत्सुकः अस्ति । तस्मिन् एव काले वयं संयुक्तरूपेण मीडिया उद्योगे एआईजीसी सामग्रीनिर्माणं बुद्धिमान् प्रश्नोत्तरं च इत्यादीनां अत्याधुनिकप्रौद्योगिकीनां अनुप्रयोगस्य अन्वेषणं करिष्यामः। उपयोक्तृभ्यः अधिकं बुद्धिमान् व्यक्तिगतं च सेवानुभवं प्रदातुम्।
वाङ्ग वेइ इत्यनेन उक्तं यत्, "मम विश्वासः अस्ति यत् harmonyos next इत्यस्य निरन्तरपुनरावृत्त्या उन्नयनेन च इदं ios तथा android इत्येतयोः पश्चात् वैश्विकविकासस्य अग्रणी अन्यत् स्मार्टटर्मिनल् ऑपरेटिंग् सिस्टम् भविष्यति। सिना harmony os next इत्यस्य विकासस्य समर्थनार्थं कोऽपि प्रयासं न त्यक्ष्यति तथा च लुक्स् अग्रे अस्माकं सहकार्यं हुवावे सहकार्यं नूतनस्तरं प्राप्तुं शक्नोति।”