आरआरआर तथा व्याजदरे कटौती कार्यान्विता भवति! उद्योगः : गृहक्रयणव्ययस्य न्यूनीकरणे सहायकं भवति तथा च अचलसम्पत्बाजारस्य अपेक्षाः पुनर्स्थापनं करोति
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्वितीयगृहस्य तथा विद्यमानस्य बंधकव्याजदराणां कृते पूर्वभुक्ति-अनुपातं न्यूनीकर्तुं केन्द्रीयबैङ्कस्य आधिकारिकघोषणातः आरभ्य, "पतनं त्यक्त्वा स्थिरं कर्तुं" आवासक्रयणप्रतिबन्धनीतिं समायोजयितुं च अचलसम्पत्बाजारस्य प्रचारार्थं पोलिट्ब्यूरो इत्यस्य वक्तव्यं यावत्, केन्द्रीयबैङ्कस्य वक्तव्यं यावत् निक्षेप आरक्षित अनुपातं न्यूनीकर्तुं घोषणा, अचलसम्पत्विपण्यं पुनः उत्तमसमयं अनुभवति।
आरआरआर-कटाहस्य कार्यान्वयनेन दीर्घकालीनतरलतायाः प्रायः १ खरब-युआन्-रूप्यकाणि मुक्ताः भविष्यन्ति
२७ सितम्बर् दिनाङ्के चीनस्य जनबैङ्केन घोषणा कृता यत् चीनस्य जनबैङ्कः समर्थकमौद्रिकनीतिवृत्तेः पालनम् करिष्यति, मौद्रिकनीतिनियन्त्रणस्य तीव्रताम् वर्धयिष्यति, मौद्रिकनीतिनियन्त्रणस्य सटीकतायां सुधारं करिष्यति, चीनस्य कृते उत्तमं मुद्रां च निर्मास्यति इति स्थिर आर्थिकवृद्धिः उच्चगुणवत्तायुक्तवित्तीयवातावरणं च। चीनस्य जनबैङ्केन २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २७ दिनाङ्कात् आरभ्य वित्तीयसंस्थानां निक्षेप-आरक्षित-अनुपातं ०.५ प्रतिशताङ्केन न्यूनीकर्तुं निर्णयः कृतः (येषु वित्तीयसंस्थाः ५% निक्षेप-आरक्षित-अनुपातं कार्यान्विताः सन्ति) तान् विहाय एतस्य न्यूनीकरणस्य अनन्तरं वित्तीयसंस्थानां भारितसरासरीनिक्षेपभण्डारानुपातः प्रायः ६.६% भविष्यति ।
आरआरआर-कटाहः केन्द्रीयबैङ्कस्य विस्तारात्मकमौद्रिकनीतिषु अन्यतमः अस्ति । केन्द्रीयबैङ्कः वैधानिकनिक्षेपभण्डारानुपातं न्यूनीकरोति, यत् बङ्कानां कृते ऋणयोग्यनिधिराशिं प्रभावितं करोति, तस्मात् ऋणस्य परिमाणं वर्धते, धनस्य आपूर्तिः वर्धते, तरलता मुक्तं भवति, आर्थिकवृद्धिः च उत्तेज्यते
चीनसूचकाङ्कसंशोधनसंस्थायाः नीतिसंशोधननिदेशकः चेन् वेन्जिङ्ग् इत्यस्य मतं यत् प्रारम्भिकपदे बङ्कानां संकीर्णशुद्धव्याजमार्जिनस्य कारणात् विद्यमानबन्धकव्याजदराणां न्यूनीकरणेन बाध्यता अभवत्, तथा च केन्द्रीयबैङ्कस्य आरआरआर-कटनेन अपि स्थानं उद्घाटितम् अयम्।
राज्यपरिषदः सूचनाकार्यालयेन २४ सितम्बर् दिनाङ्कस्य प्रातःकाले आयोजिते पत्रकारसम्मेलने चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः अवदत् यत् "केन्द्रीयबैङ्कस्य आरआरआर-कटाहः प्रत्यक्षतया बङ्केभ्यः न्यून-लाभ-दीर्घ- term capital operations.medium-term lending facilities and open market operations are केन्द्रीयबैङ्कः वाणिज्यिकबैङ्केभ्यः अल्पकालीनमध्यमकालीननिधिप्रदानस्य मुख्यः उपायः अस्ति, तथा च व्याजदरेषु न्यूनतायाः कारणेन बङ्कानां वित्तपोषणव्ययः अपि न्यूनीकरिष्यते।”.
पान गोङ्गशेङ्गः अवदत् यत् वित्तीयबाजाराय प्रायः १ खरब युआनस्य दीर्घकालीनतरलतां प्रदातुं निक्षेप आरक्षितानुपातः ०.५ प्रतिशताङ्केन न्यूनीकरिष्यते निक्षेप आरक्षित अनुपात 0.25-0.5 प्रतिशत बिन्दुओं द्वारा .
पान गोङ्गशेङ्ग् इत्यनेन दर्शितं यत्, "चीनस्य जनबैङ्कः विद्यमानबन्धकानां व्याजदरेषु बैचसमायोजनं कर्तुं बङ्कानां मार्गदर्शनं कर्तुं योजनां करोति तथा च विद्यमानबन्धकानां व्याजदराणि नूतनऋणानां व्याजदराणां समीपं न्यूनीकर्तुं योजनां करोति। वयं अनुमानयामः यत् औसतं न्यूनता will be around 0.5 percentage points is an expected average प्रायः १५० अरब युआन् प्रतिवर्षं औसतेन एतत् उपभोगस्य निवेशस्य च विस्तारं प्रवर्धयितुं साहाय्यं करिष्यति, तथा च शीघ्रं ऋणं पुनर्भुक्तिव्यवहारं न्यूनीकर्तुं साहाय्यं करिष्यति , तस्मिन् एव काले, विद्यमानस्य बंधकऋणानां अवैधप्रतिस्थापनस्य स्थानं अपि न्यूनीकर्तुं शक्नोति। वित्तीय उपभोक्तृणां वैधाधिकारस्य हितस्य च रक्षणं कुर्वन्ति, तथा च स्थावरजङ्गमविपण्यस्य स्थिरं स्वस्थं च विकासं निर्वाहयन्ति” इति ।
नवीनं विद्यमानं च बंधकव्याजदरं अधः मार्गदर्शनं कुर्वन्तु
तस्मिन् एव दिने केन्द्रीयबैङ्केन घोषितं यत् मौद्रिकनीतेः प्रतिचक्रीयसमायोजनं वर्धयितुं स्थिरआर्थिकवृद्धेः समर्थनाय च, २७ सितम्बर् तः आरभ्य, मुक्तबाजारस्य ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनस्य व्याजदरः पूर्वस्मात् समायोजितः भविष्यति १.७०% तः १.५०% पर्यन्तम् ।
उद्योगस्य मतं यत् विपण्य-उन्मुख-व्याज-दर-नियन्त्रण-तन्त्रस्य अन्तर्गतं नीति-व्याज-दरेषु समायोजनं विविध-बाजार-मापदण्ड-व्याज-दरेषु समायोजनं चालयिष्यति अक्टोबर् मासे एलपीआर, निक्षेपव्याजदरादिषु अपि ०.२-०.२५ प्रतिशताङ्कपर्यन्तं न्यूनता भविष्यति इति अपेक्षा अस्ति ।
चीनसूचकाङ्कसंशोधनसंस्थायाः निगरानीयदत्तांशैः ज्ञायते यत् २०२४ तमे वर्षात् केन्द्रीयबैङ्केन ५ वर्षाणाम् अधिककालस्य एलपीआर-इत्येतत् द्विवारं कुलम् ३५बीपी-पर्यन्तं न्यूनीकृत्य ३.८५% यावत् न्यूनीकृतम् अस्ति, तदतिरिक्तं देशस्य अन्यनगरेषु अपि न्यूनीकृतम् अस्ति व्याजदरेषु निम्नसीमाम् अङ्गीकृतवान् ।
अचलसम्पत्बाजारस्य दृष्ट्या ५८ अञ्जुके इत्यस्य नवीनतमसांख्यिकीयदत्तांशस्य अनुसारं २०२४ तमस्य वर्षस्य सितम्बरमासस्य प्रथमार्धस्य तुलने देशे सर्वत्र नवीन-सेकेण्ड-हैण्ड्-आवास-बाजारयोः गृह-मृगया-क्रियाकलापस्य महती वृद्धिः दृश्यते विशेषतः नूतनगृहविपण्यस्य लोकप्रियता ४.४% वर्धिता, यदा तु सेकेण्डहैण्ड् गृहविपण्यस्य लोकप्रियता अपि अधिका आसीत्, ५.३% वर्धिता एषः आँकडा दृढतया सिद्धयति यत् वर्तमाननीतिभिः गृहक्रयणस्य माङ्गं उत्तेजितुं महत्त्वपूर्णं परिणामं प्राप्तम् अस्ति तथा च प्रभावीरूपेण विपण्यजीवनशक्तिः उत्तेजितः अस्ति।
५८ अन्जुके शोधसंस्थायाः शोधनिदेशकः लु किलिन् इत्यनेन दर्शितं यत् रिजर्व-आवश्यकता-अनुपातः, ब्याज-दर-कटाहः इत्यादीनां वित्तीय-नीतीनां कार्यान्वयनस्य मूल-उद्देश्यः अस्ति यत् मार्केट्-मुद्रा-सञ्चारस्य विस्तारः, पूंजी-कमीकरणेन च मार्केट्-प्रतिभागिनां तरलतां अधिकं वर्धयितुं च अस्ति अचलसंपत्तिकम्पनीनां गृहक्रेतृणां च व्ययः आत्मविश्वासः सकारात्मकता च। एतत् कदमः न केवलं अचलसम्पत्परियोजनानां विकासं निर्माणं च प्रवर्धयति, अपितु उपभोक्तृणां गृहक्रयणस्य इच्छां च उत्तेजयति, अचलसम्पत्विपण्यस्य स्थिरतायाः पुनर्प्राप्तेः च ठोसमूलं स्थापयति, तथा च विपण्यस्य तलगमनस्य उत्तमं प्रवृत्तिं प्राप्तुं साहाय्यं करोति तथा वर्तमानवातावरणे पुनः उच्छ्वासः।
उद्योगस्य अन्तःस्थानां मतं यत् रिजर्व-आवश्यकतानां व्याजदराणां च न्यूनीकरणस्य संयुक्तनीत्याः अन्तर्गतं अधिकतरलतां मुक्तं कृत्वा वित्तपोषणव्ययस्य न्यूनीकरणं च विपण्यविश्वासं वर्धयिष्यति, स्थूल-अर्थव्यवस्थायाः सुचारु-सञ्चालनं च प्रवर्धयिष्यति इति अपेक्षा अस्ति
द पेपर रिपोर्टर जी सिमिन
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)