समाचारं

जियांग्क्सी-नगरे २.६ अरब युआन्-निवेशेन सह स्थानीयजनानाम् आजीविकायाः ​​परियोजना आरब्धा, परन्तु वर्षत्रयानन्तरं गर्भपातस्य सामनां कृतवान्

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

▲परियोजनाकार्यालयभवनस्य वर्तमानस्थितिः

आधिकारिकप्रारम्भस्य चतुर्वर्षेभ्यः अनन्तरं जियांग्क्सी-प्रान्तस्य शाङ्गराओ-नगरस्य डेक्सिङ्ग्-नगरे १,२०,०००-शिरः-युक्तायाः पारिस्थितिक-प्रजनन-वध-कोल्ड-शृङ्खला-रसद-मांस-उत्पाद-गहन-प्रसंस्करण-परियोजनायाः गर्भपातस्य सामना भवति

अद्यैव रेडस्टार न्यूज इत्यनेन डेक्सिङ्ग् उच्चप्रौद्योगिकी औद्योगिकनिकुञ्जे परियोजनास्थले दृष्टं यत् सम्पूर्णं परियोजनास्थलं तृणैः आच्छादितम् अस्ति, कार्यालयभवनं छात्रावासभवनं च यत्र मुख्यपरियोजना मूलतः सम्पन्ना आसीत्, तत् परित्यक्तम्, छतयुक्ता कार्यशाला अपि परित्यक्तवती तृणैः आवृतम् । एकदा स्थानीयसर्वकारस्य उद्यमानाञ्च कृते महती आशा आसीत् एषा परियोजना अधुना परस्परं अनुबन्धभङ्गस्य आरोपं कृत्वा उभयपक्षं विषमस्थितौ स्थापयति।

अस्याः परियोजनायाः मुख्यकम्पनीरूपेण jiangxi jixing breeding co., ltd.(jixing company) इत्यस्य मतं यत् परियोजनायाः उन्नतिप्रक्रियायाः समये सर्वकारेण अचानकं "पञ्जरं रिक्तं कृत्वा पक्षिणः परिवर्तनं कृतम्", येन परियोजना कार्यं स्थगयितुं परियोजनायाः पुनः क्रयणं कर्तुं च बाध्यतां प्राप्तवती भूमिं जलविलयनीयं लिथियमबैटरी परियोजनां प्रवर्तयितुं अनेन परियोजनायाः उन्नतिः कठिना भवति ।

डेक्सिंग उच्चप्रौद्योगिकी औद्योगिक उद्यान प्रबन्धन समितिः मन्यते यत् परियोजनायाः निर्माणं अपेक्षितपरिमाणं प्राप्तुं असफलम् अभवत् तथा च निर्माणस्य प्रगतिः मन्दः अभवत्, यस्य परिणामेण आलस्यं भूमिसम्पदां अपव्ययः च अभवत् समये हानिः स्थगयितुं शक्यते अन्यपरियोजनानां प्रवर्तनार्थं सर्वकारस्य कृते।

रेड स्टार न्यूज इत्यनेन ज्ञातं यत् २०२३ तमस्य वर्षस्य मार्चमासे परियोजनायाः स्थगितत्वात् आरभ्य पक्षद्वयेन क्षतिपूर्तिविषये बहुवारं वार्ता कृता, परन्तु क्षतिपूर्तिमूल्ये सहमतिः कर्तुं न शक्तवन्तौ, यस्य परिणामेण समाधानस्य विलम्बः अभवत् परियोजना मुद्देषु। सर्वकारस्य उद्यमानाम् वा किमपि न भवतु, वर्तमानस्थितौ विजयी नास्ति।

“२०५०” परियोजना जियांग्क्सी-नगरस्य काउण्टी-स्तरीय-नगरे डेक्सिङ्ग्-नगरे निवसति स्म

जियांग्सी-प्रान्तस्य अधिकारक्षेत्रे स्थितं काउण्टी-स्तरीयं डेक्सिङ्ग्-नगरं शाङ्ग्राओ-नगरस्य प्रबन्धनं करोति "पर्वतानां नदीनां च निधिः, केवलं गुणः एव समृद्धः भवितुम् अर्हति" इति अर्थं गृह्णाति कुलक्षेत्रं २१०१ वर्गकिलोमीटर् अस्ति ।

२०२० तमस्य वर्षस्य फेब्रुवरी-मासस्य १७ दिनाङ्के डेक्सिङ्ग्-माध्यम-केन्द्रेण "महान-समाचारः! अस्माकं नगरेण अन्यत् “२०५०” परियोजनायां हस्ताक्षरं कृतम् अस्ति! 》 (टिप्पणी: "२०५०" इत्यस्य अर्थः अस्ति यत् प्रान्तीय-औद्योगिक-उद्यानेषु प्रतिवर्षं २ अरब-युआन्-निवेशेन न्यूनातिन्यूनम् एकां औद्योगिक-परियोजना कार्यान्वितव्या, तथा च राष्ट्रिय-औद्योगिक-उद्यानेषु प्रतिवर्षं ५ अरब-युआन्-निवेशेन न्यूनातिन्यूनम् एकां औद्योगिक-परियोजना कार्यान्वितव्या) . प्रतिवेदनानुसारं १७ फरवरी दिनाङ्के कुलनिवेशेन २.६ अरब युआन्, १२०,००० शूकराणां वार्षिकं उत्पादनं, शीतशृङ्खलारसदं, मांसपदार्थानाम् गहनप्रसंस्करणं च युक्ता परियोजना डेक्सिङ्ग्-नगरे निवसति स्म

प्रतिवेदनानुसारं परियोजना प्रायः ३०० एकर् क्षेत्रफलं विस्तृता अस्ति तथा च उपपरियोजनाद्वये विभक्ता अस्ति : नूतनं शूकरप्रजननक्षेत्रं यस्य वार्षिकं उत्पादनं प्रायः १२०,००० शूकराणां भवति तथा च शीतशृङ्खलारसदस्य मांसपदार्थस्य च गहनप्रसंस्करणसंयंत्रः। तेषु, प्रायः १२०,००० शूकराणां वार्षिकं उत्पादनं युक्ता शूकरप्रजननक्षेत्रपरियोजना लिझाई-नगरे, डेक्सिङ्ग-नगरे स्थिता अस्ति; औद्योगिक उद्यान)। परियोजनायाः समाप्तेः अनन्तरं डेक्सिङ्ग-नगरं उच्चगुणवत्तायुक्तानि किफायती-मांस-उत्पादाः प्रदास्यति, येन जनानां "शाक-टोकरी" अधिकं समृद्धा भविष्यति

तस्मिन् एव वर्षे मार्चमासस्य ५ दिनाङ्के डेक्सिङ्ग्-नगरस्य मीडिया-केन्द्रेण ज्ञापितं यत् डेक्सिङ्ग्-नगरेण १२०,०००-शिरः-शूकर-प्रजननस्य गहन-प्रक्रियाकरणस्य च परियोजनायाः किक-ऑफ्-कार्यक्रमः आयोजितः आसीत् घटना।

ततः परं तस्मिन् समये ध्यानं आकर्षितवती एषा परियोजना आधिकारिकतया प्रारब्धा । परन्तु तदनन्तरं प्रवृत्तिः योजनाकृतमार्गात् व्यभिचरति स्म ।

उद्यमाः अवदन् यत् सर्वकारः "पञ्जरं रिक्तं कृत्वा पक्षिणं परिवर्तयति" अतः परियोजना स्थगितुं बाध्यता अभवत्

जिक्सिङ्ग कम्पनीयाः परियोजनानायकः यी रेड स्टार न्यूज इत्यस्मै अवदत् यत् परियोजनायाः निर्माणभूमिः द्वौ भागौ स्तः तेषु बी०४-०२ पूर्वभागः, बी०४-०५ भूखण्डः च जिक्सिङ्ग कम्पनीद्वारा कुलम् ८४,५१० वर्गमीटर् भूमिः प्राप्ता through delisting, and were jointly developed with dexing city प्राकृतिकसंसाधनब्यूरो राज्यस्वामित्वयुक्तस्य निर्माणभूमिस्य उपयोगस्य अधिकारस्य स्थानान्तरणार्थं अनुबन्धं कृतवान् स्थानान्तरणमूल्यं 11.41 मिलियन युआन् आसीत्, तथा च जिक्सिंग कम्पनी अन्यस्य पश्चिमभागस्य 5 मिलियनं भुक्तवान् भूमिखण्डः, b04-02, dexing investment holding group co., ltd. (अतः detou company इति उच्यते) इत्यस्य स्वामित्वं आसीत्, jixing company इत्यस्मै स्थानान्तरितम्, यस्य क्षेत्रफलं 59,876 वर्गमीटर् आसीत्, स्थानान्तरणस्य मूल्यं च 8.1 आसीत् मिलियन युआन।उभयपक्षेण हस्ताक्षरिते स्थानान्तरणसमझौतेन निर्धारितं यत् जिक्सिंग कम्पनी प्रथमं 5.4 मिलियन युआन् दास्यति, तथा च डेटौ कम्पनी स्थानान्तरणप्रक्रियाः पूर्णं कर्तुं पक्षबी इत्यनेन सह निःशर्तं सहकार्यं करिष्यति तथा च शेषं शेषं 7 दिवसेषु एव दातव्यम् सम्झौते हस्ताक्षरस्य तिथौ जिक्सिङ्ग् कम्पनी सम्झौते हस्ताक्षरस्य अनन्तरं ५४ लक्षं युआन् इत्येव पूर्वभुक्तिं दत्तवती ।

यी इत्यनेन उक्तं यत् २०२३ तमस्य वर्षस्य अन्ते परियोजनायाः निर्माणं समाप्तं कृत्वा उत्पादनं कर्तुं शक्यते यद्यपि महामारी इत्यादिकारणानां कारणेन परियोजनानिर्माणं किञ्चित्पर्यन्तं प्रभावितं जातम् तथापि समग्रप्रगतिः अद्यापि अपेक्षायाः अन्तः एव सम्पन्नं कर्तुं शक्यते। २०२३ तमस्य वर्षस्य आरम्भे यदा ते धनं सज्जीकृत्य निर्माणस्य गतिं कर्तुं सज्जाः आसन् तदा तस्य वर्षस्य मार्चमासस्य आरम्भे डेक्सिङ्ग् उच्चप्रौद्योगिकी औद्योगिकनिकुञ्जप्रबन्धनसमित्याः सहसा सूचना प्राप्तवती यत् परियोजनानिर्माणं सर्वकारं च स्थगयन्तु इति निर्माणभूमिं पुनः गृह्णीयात्। ते तत्रैव प्रतिक्रियां दत्तवन्तः यत् परियोजना सुचारुतया प्रचलति, ते अकारणं भूमिं पुनः ग्रहीतुं न सहमताः। तस्मिन् वर्षे मार्चमासस्य ९ दिनाङ्के कम्पनी डेक्सिङ्ग् नगरपालिकायाः ​​सभायाः कार्यवृत्तस्य प्रतिलिपिं प्राप्तवती, यस्मिन् परियोजनानिर्माणं स्थगयितुं भूमिं पुनः ग्रहीतुं च औपचारिकरूपेण कम्पनीं सूचितवती

▲परियोजना कार्यशाला तृणैः अतिवृद्धा अस्ति

कार्यस्य निलम्बनस्य कारणस्य विषये यी इत्यनेन उक्तं यत् डेक्सिङ्ग् उच्चप्रौद्योगिकी औद्योगिकनिकुञ्जप्रबन्धनसमितेः कारणं अस्ति यत् तेषां अवशिष्टं भूमिस्थापनशुल्कं न दत्तम्। "किन्तु सभायाः कार्यवृत्तं दृष्ट्वा वयं चिन्तितवन्तः यत् परियोजनाभूमिस्य स्थानं तुल्यकालिकरूपेण श्रेष्ठम् इति कारणतः अन्याः परियोजनाः अस्याः भूमिं प्रति आडम्बरं गृहीतवन्तः, अतः अस्मान् कार्यं त्यक्त्वा गन्तुं प्रार्थितम्, येन 'रिक्तं करणीयम् पञ्जरं कृत्वा पक्षिणं परिवर्तयन्तु' इति स्वप्रकल्पाय।"

रेड स्टार न्यूज इत्यनेन अस्याः सभायाः कार्यवृत्तात् दृष्टं यत् जलविलयनीयलिथियमबैटरीपरियोजनानां निर्माणस्य विषये शूकरशीतशृङ्खलापरियोजनाय भूमिपुनर्क्रयणस्य संयुक्तरूपेण प्रचारार्थं विशेषकार्यदलस्य स्थापना अभवत्

यी इत्यनेन उक्तं यत् एतस्याः स्थितिः दृष्ट्वा यदा परियोजनायाः भूभागस्य पुनर्प्राप्तिः सर्वकारेण पूर्वनिर्णयः जातः अस्ति तथा च परियोजना अग्रे गन्तुं न शक्नोति तदा कम्पनी डेक्सिङ्ग उच्चप्रौद्योगिकी औद्योगिक उद्यानस्य आवश्यकतानां कृते सहमतः अभवत् तथा च तस्य सम्पन्ननिर्माणस्य मूल्याङ्कनं कृतवती परियोजना, यथाशीघ्रं प्राप्तुं आशां कुर्वन् तथापि क्षतिपूर्तिमूल्ये बहुवार्तालापानन्तरं पक्षद्वयं सम्झौतां कर्तुं असमर्थौ अभवताम्। अस्मिन् क्रमे डेक्सिङ्ग् उच्चप्रौद्योगिकी औद्योगिकनिकुञ्जेन मूलपरियोजनाभूमिषु भूवैज्ञानिकसर्वक्षणं निरीक्षणं च कर्तुं बहानारूपेण नूतनपरियोजनानां कृते भूमिः उपयुज्यते स्म

“अस्माभिः भूवैज्ञानिकसर्वक्षणं निरीक्षणं च dexing high-tech industrial park इत्यस्मात् प्रतिज्ञां प्राप्य सहमतिः कृता यत् यावत् सम्झौता न भवति तावत् अधिकं न प्रवर्तयिष्यामः, परन्तु पश्चात्, अस्माकं सहमतिम् विना नूतनपरियोजनानिर्माणं निर्मितम्, accounting for अस्माकं कम्पनीयाः दर्जनशः सन्ति एकरभूमिः” इति यी पत्रकारैः उक्तवान् ।

स्थानीयप्रबन्धनसमितिः : कम्पनीयाः निर्माणं मन्दं भवति तथा च भूमिस्य अन्तिमभुगतानं न दत्तम्

जिक्सिङ्ग् कम्पनीयाः वक्तव्यस्य विषये डेक्सिङ्ग् उच्चप्रौद्योगिकी औद्योगिकनिकुञ्जेन स्वकीयानि कारणानि दत्तानि।

डेक्सिङ्ग् उच्चप्रौद्योगिकी औद्योगिकनिकुञ्जप्रबन्धनसमितेः जू उपनामकः उपनिदेशकः रेड स्टार न्यूज इत्यस्मै अवदत् यत् प्रबन्धनसमित्या परियोजनाभूमिं पुनः ग्रहीतुं निर्णयः कृतः इति कारणं प्रथमं जिक्सिङ्ग् कम्पनी परियोजनाभूमिस्य भूमिमूल्यं न दत्तवती द्वितीयं, यतः jixing company परियोजनायाः निर्माणप्रगतिः मन्दः अभवत्, यस्य परिणामेण भूमिसम्पदां अपव्ययः अभवत्, अपेक्षितपरिमाणं च न प्राप्तवती।

उपनिदेशकः जू उल्लेखितवान् यत् मूलसमझौतेः अनुसारं अस्मिन् परियोजनायां कुलनिवेशः २.६ अरब युआन् आसीत् तथापि यावत् परियोजना स्थगितवती तावत् निर्माणस्य आरम्भात् वर्षत्रयं गतवती आसीत् एकं कार्यशाला, एकं कार्यालयभवनं, एकं छात्रावासभवनं च सम्पन्नवान् . यद्यपि निर्माणनिवेशस्य विशिष्टराशिविषये पक्षद्वयस्य भिन्नाः मताः सन्ति तथापि एतत् ३० तः ४० मिलियन युआन् यावत् भवति, यत् अपेक्षितपरिमाणं प्राप्तुं न शक्नोति, तथा च जिक्सिङ्ग् कम्पनी भूमिमूल्यस्य अन्तिमभुगतानं न दत्तवती

▲dexing उच्च तकनीक औद्योगिक उद्यान प्रबंधन समिति

"अस्माकं मतं यत् अस्याः परियोजनायाः महत्त्वं अल्पं वर्तते, भूमिसम्पदानां अपव्ययः च भवति। तस्याः भूमिस्य स्थानं अतीव उत्तमम् अस्ति। अस्मिन् सन्दर्भे वयं संसाधनानाम् अधिकप्रभाविणां कृते अन्यपरियोजनानां प्रवर्तनार्थं पूर्वमेव योजनां कुर्मः, वार्तालापं च कुर्मः। , यत् अपि युक्तम्” इति उपनिदेशकः जू अवदत्।

तदतिरिक्तं प्रबन्धनसमितेः उपसचिवः झाङ्गः अपि रेड स्टार न्यूज इत्यस्य साक्षात्कारे एतादृशान् विचारान् प्रकटितवान् । भूमिकब्जस्य विषये उपसचिवः झाङ्गः अवदत् यत् – “नवनिर्मितपरियोजना मूलजिक्सिङ्गकम्पनीपरियोजनायाः भूमिभागं अवश्यं धारयति, परन्तु जिक्सिङ्गकम्पनी भूमिस्य अन्तिमभुगतानं न दत्तवती इति तथ्यं दृष्ट्वा वयं have taken back the land used for the jixing company project , अस्य कानूनी आधारः अस्ति।”

भूमिस्य अन्तिमभुगतानं किमर्थं न दत्तम् इति प्रश्नस्य विषये जिक्सिङ्ग कम्पनीतः यी इत्यनेन उक्तं यत् तेषां कृते खलु b04-02 पूर्वीयखण्डस्य तथा b04-05 भूमिपार्सलस्य कृते स्मरणसूचनाः प्राप्ताः ये सूचीविच्छेदनानन्तरं प्राप्ताः, यतः परियोजना 1990 तमे वर्षे आसीत् its infancy and the management committee सभा मौखिकरूपेण भुक्तिं स्थगयितुं प्रतिज्ञां कृतवती आसीत्, परन्तु पश्चात् परियोजना स्थगिता अभवत् । गतवर्षस्य मेमासे डेक्सिङ्ग् नगरपालिकायाः ​​प्राकृतिकसंसाधनब्यूरो इत्यनेन अपि पक्षद्वयस्य भूमिहस्तांतरणसन्धिं समाप्तं कृत्वा भूमिं पुनः ग्रहीतुं निर्णयः कृतः। बी०४-०२ भूखण्डस्य पश्चिमभागस्य विषये तु सम्झौतेन निर्धारितं यत् शेषं दातुं पूर्वं सर्वकारः तेषां प्रासंगिकप्रक्रियाः पूर्णं कर्तुं साहाय्यं करिष्यति परन्तु प्रक्रियाः कदापि न सम्पन्नाः इति कारणतः भुक्तिः न कृता

"तथ्यतः यतः पक्षद्वयेन क्षतिपूर्तिविषये बहुवारं वार्ता कृता अस्ति, अतः एतेषां भूमौ अन्तिम-देयता दातव्या वा, 'पक्षिणः कृते पञ्जरं रिक्तं करणीयम्' वा इति विषये चर्चा कर्तुं न पुनः सार्थकम्। वयं कर्तुं इच्छन्तः स्मः केचन रियायताः न्यूनं च हानिम् अकुर्वन्, यावत् शीघ्रमेव क्षतिपूर्तिः प्राप्यते, तथा च वयम् अपि आशास्महे यत् शीघ्रमेव निवृत्ताः भूत्वा अन्यत्र निवेशं कुर्मः, परन्तु आधारः अस्ति यत् वयं अधिकं हानिम् अकुर्वन् इति यी अवदत्।

तस्मिन् समये भूमिस्य अन्तिमदेयस्य भुक्तिं स्थगयितुं मौखिकप्रतिज्ञा अस्ति वा इति प्रश्नस्य विषये उपनिदेशकः जू इत्यनेन उक्तं यत् एतादृशं किमपि नास्ति। सः उल्लेखितवान् यत् सम्प्रति अस्य विषयस्य द्वौ समाधानौ स्तः यत् वार्ताद्वारा क्षतिपूर्तिविषये पक्षद्वयं सम्झौतां कृत्वा जिक्सिङ्ग कम्पनी निवृत्ता भवति तथापि जिक्सिङ्ग कम्पनीयाः राशिनिर्धारणे अद्यापि पक्षद्वयस्य मध्ये निश्चितः अन्तरः अस्ति नवीनतमं क्षतिपूर्तिं 46 मिलियन युआनतः अधिकं भवति, परन्तु प्रबन्धनसमित्याः मतं यत् क्षतिपूर्तिः 30 मिलियन युआनतः अधिकं भवितुमर्हति, मुख्यतया उपकरणनिक्षेपेषु, कार्मिकवेतनेषु, पूंजीव्याजस्य हानिषु च भेदस्य कारणतः अन्यः समाधानः अस्ति यत् जिक्सिंग कम्पनी निरन्तरं भविष्यति परियोजनानिर्माणं, परन्तु परियोजनाप्रगतिं त्वरितुं, तत्सह, सम्झौते सहमतस्य २.६ अरब युआननिवेशस्य सङ्गतिं कृत्वा निर्माणपरिमाणं निर्मातुं आवश्यकम्।

जिक्सिङ्ग् कम्पनी इत्यस्य मतं यत् ते मूलतः डेक्सिङ्ग् नगरसर्वकारस्य निवेशप्रवर्धनद्वारा परियोजनायां प्रवेशं कृतवन्तः, परन्तु एतत् अभवत्, अतः परियोजनायाः निर्माणं निरन्तरं कर्तुं न शक्यते "यतो हि जिक्सिङ्ग् कम्पनी प्रारम्भे ८ कोटि युआन् अधिकं हानिः दावान् कृतवती अधुना च ४ कोटि युआन् अधिकं हानिः दावान् करोति, अतः वयम् आशास्महे यत् प्रबन्धनसमितिः अपि किञ्चित् रियायतं दत्त्वा यथाशीघ्रं विषयस्य समाधानं कर्तुं शक्नोति।

जनजीविकापरियोजनारूपेण यस्याः परिचये डेक्सिङ्ग् सिटी केन्द्रीक्रियते, "शाकटोकरी" परियोजना अधुना गर्भपातस्य जोखिमस्य सम्मुखीभवति, यत् सम्भवतः एतादृशी स्थितिः अस्ति यत् न सर्वकारः न उद्यमाः द्रष्टुं इच्छन्ति। समस्यायाः समाधानं कथं करणीयम् इति, एकस्मिन् समये सर्वकारस्य उद्यमानाञ्च साहसस्य, प्रज्ञायाः च परीक्षणं भविष्यति।

रेड स्टार न्यूज रिपोर्टर क्यू बियाओ

सम्पादक झांग क्सुन मुख्य सम्पादक गुआन ली