2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वुक्सी होङ्गकियाओ-अस्पताले चिकित्साबीमायाः धोखाधड़ीं कर्तुं सीटी-एमआरआइ-अभिलेखेषु छेड़छाड़ं, अत्यधिकचिकित्साचिकित्सा इत्यादीनां घटनानां च सामनां कृतवान्, येन चिकित्सासंस्थाभिः बीमाधोखाधड़ीयाः समस्यायाः विषये जनस्य ध्यानं प्रेरितम्
19 सितम्बर तथा 20 सितम्बर दिनाङ्के राष्ट्रियचिकित्साबीमाप्रशासनस्य wechat सार्वजनिकलेखस्य अनुसारं, बिग डाटा मॉडलसुरागाणां अनुसारं, राष्ट्रीयचिकित्साबीमाप्रशासनं सिचुआनप्रान्तीयचिकित्साबीमाविभागेन सह मिलित्वा चोङ्गकिंगनगरपालिकचिकित्साबीमाविभागेन च सह वहति स्म स्थानीयतया विशेष अघोषितनिरीक्षणं बहिः।
राष्ट्रीयचिकित्साबीमाप्रशासनस्य वीचैट् सार्वजनिकलेखे कानूनविनियमानाम् उल्लङ्घनस्य दशाधिकाः प्रकरणाः घोषिताः। तेषु हेचुआन्-मण्डलस्य काङ्गनिङ्ग्-अस्पताले, चोङ्गकिङ्ग्-नगरस्य जनान् चिकित्सालये प्रवेशस्य मूल्यं स्पष्टतया उक्तवान्, तथा च अस्पताले प्रवेशितस्य प्रत्येकस्य व्यक्तिस्य कृते ३०० युआन्-रूप्यकाणां रेफरल्-शुल्कं दत्तवान्
1. बीमा धोखाधड़ीं कर्तुं रोगिणः आस्पतेः प्रवेशं कर्तुं प्रेरयितुं शङ्कितः
अस्पतालं मनोरोगचिकित्सालये नियमितरूपेण स्वकर्मचारिभ्यः अस्पताले प्रवेशस्य कोटा निर्गच्छति अस्पताले प्रवेशार्थं समीपस्थानां गलीभ्यः नगरेभ्यः च निवासिनः सम्पर्कं कुर्वन्ति। अस्पतालस्य सामाजिककार्यविभागस्य, नर्सिंगविभागस्य, चिकित्साबीमासूचनाविभागस्य च कर्मचारिणः सर्वे अन्येषां चिकित्सालये परिचयस्य पुरस्कारं प्राप्नुवन्ति
2. मिथ्या आस्पतेलस्थापनस्य बीमाधोखाधडस्य च शङ्का
यथा, चिकित्सालयस्य मनोरोगविभागस्य प्रथमवार्डस्य वैद्यः झोउ लुनशाङ्गः २०२४ तमस्य वर्षस्य जुलै-मासस्य ३१ दिनाङ्कात् अगस्त-मासस्य ३ दिनाङ्कपर्यन्तं "फुफ्फुस-संक्रमणस्य" कारणेन चिकित्सालये निक्षिप्तः, यत्र २,५९७.४ युआन्-रूप्यकाणां चिकित्साव्ययः अभवत् परन्तु सः वस्तुतः ३१ जुलै दिनाङ्के चिकित्सालये रात्रौ पालिं कार्यं कृतवान्, अगस्तमासस्य प्रथमतः २ पर्यन्तं बहुभ्यः रोगिभ्यः निदानं चिकित्सां च कृतवान्, रात्रौ कदापि चिकित्सालये न स्थापितः
3. काल्पनिकनिदानं चिकित्सासेवाभिः च बीमा धोखाधड़ीं कृतवान् इति शङ्कितः
अस्मिन् चिकित्सालये मनोरोगरोगिणां कृते वर्षभरि महतीं राशिं गृह्णाति परन्तु २०२४ तमे वर्षे जुलैमासे केवलं कतिपये रोगिणः एव कपालान्तरचुम्बकीय उत्तेजनाचिकित्सायां प्रविष्टाः निर्गताः च कक्षे, तथा च ८४% रोगिणः येषां आरोपः कृतः आसीत्, ते कदापि कपालान्तरचुम्बकीय-उत्तेजन-उपचार-कक्षे न प्रविष्टवन्तः । चिकित्सालयः जैवप्रतिक्रियाचिकित्सायाः कृते इलेक्ट्रोएन्सेफेलोग्राम बायोफीडबैक् चिकित्सायन्त्रस्य उपयोगं कर्तुं दावान् करोति, परन्तु २०२२ तमे वर्षात् केवलं ३ उपचाराभिलेखाः सन्ति, अस्याः परियोजनायाः शुल्कानां संख्या वस्तुतः ९६,००० यावत् अधिका अस्ति
यथा, अस्मिन् चिकित्सालये बहुधा चिकित्सालये निक्षिप्ताः रोगिणः झाङ्ग*फाङ्ग्, याङ्ग*लिन् च मूलतः चतुर्णां आस्पतेषु प्रवेशेषु यकृत्, पित्ताशयस्य, अग्नाशयस्य, प्लीहास्य, वृक्कस्य च समानवर्णस्य अल्ट्रासाउण्ड् रिपोर्ट् प्राप्तवन्तः अन्यत् उदाहरणं यत् नेत्रगतिपरीक्षा विशेषज्ञेन नेत्रगतिविज्ञापकस्य उपयोगेन नेत्रगतिप्रक्षेपवक्रस्य अभिलेखनार्थं, प्रक्रियानुसारं दृष्टिबिन्दुं प्रतिक्रिया अन्वेषणस्कोरं च निर्धारयितुं, आँकडानां विश्लेषणं कृत्वा, परिणामान् निर्धारयितुं, प्रतिवेदनं निर्गन्तुं च करणीयम्, परन्तु अयं चिकित्सालयः अयोग्यनर्सिंग-कर्मचारिभिः संचालितः निर्गतः च भवति ।
चोंगकिंग हेचुआन जिला काङ्गनिंग अस्पताल के अलावा, चोंगकिंग हेचुआन कांगगु अस्पताल, सिचुआन उत्तर अस्पताल, चोंगकिंग कैझोउ जिला हुआक्सिन प्रसूति एवं स्त्री रोग अस्पताल, जियान्मिन् अस्पताल, तथा मिन्रेन् अनोरेक्टल अस्पताल ने विभिन्न पद्धतियों द्वारा बीमा के धोखाधड़ी किया। यथा परनाम्ना मिथ्याप्रचारः, चिकित्सादस्तावेजानां जालीं कर्तुं अयोग्यकर्मचारिभिः सह साझेदारी, काल्पनिकनिदानचिकित्सासेवा, प्रेरितचिकित्सालये प्रवेशः, पैक्ड् औषधं, अनुज्ञापत्रं विना चिकित्साशास्त्रस्य अभ्यासः इत्यादयः।
चोङ्गकिंग् नगरपालिकायाः चिकित्साबीमाविभागेन सम्पूर्णे नगरे एतादृशानां विषयाणां कृते विस्तारितं निरीक्षणं कृतम् अस्ति, सम्प्रति ५२ चिकित्सालयानाम् आरम्भे निरीक्षणं कृतम्, ७ बन्दं कृतम्, ६ च सार्वजनिकसुरक्षाअङ्गानाम् स्थानान्तरणं कृतम् अथवा सार्वजनिकसुरक्षायाः सह संयुक्तरूपेण अन्वेषणं कृतम् अस्ति अङ्गाः ।
चिकित्साबीमानिधिः जनानां "चिकित्साचिकित्साधनं" "जीवनरक्षणधनं" च भवति तथा च प्रत्येकस्य बीमितव्यक्तिस्य महत्त्वपूर्णहितैः सह सम्बद्धं भवति अपराधिनः विविधसाधनानाम् उपयोगं कुर्वन्ति यत् वास्तविकरोगीचिकित्सायाः कृते उपयोक्तव्याः धनराशिः व्यक्तिनां वा संस्थानां वा जेबेषु स्थानान्तरयन्ति एतेन न केवलं चिकित्सासंसाधनानाम् तनावः अपव्ययः च वर्धते, जनहितस्य आधारशिलायाः गम्भीरः क्षतिः भवति, विश्वासस्य आधारः च कम्पयति the medical insurance system.
आशास्ति यत् अयं चिकित्सालयः आन्तरिकप्रबन्धनं सुदृढं कर्तुं शक्नोति तथा च वैद्यानां व्यावसायिकनीतिं व्यावसायिकगुणवत्तां च सुधारयितुम् अर्हति। वैद्याः अपि सर्वदा स्वस्य मिशनं दायित्वं च मनसि धारयन्तु, रोगिणां स्वास्थ्यं सुरक्षां च प्रथमस्थाने स्थापयन्तु, धनार्थं स्वस्य अन्तःकरणं न हास्यन्ति।
अण्णा लिखितम् |
सम्पादक |