2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव बहुविधमाध्यमेन ज्ञातं यत् विभिन्नेषु बीएमडब्ल्यू-भण्डारेषु विभिन्नेषु मॉडल्-मध्ये भिन्न-भिन्न-मात्रायाः मूल्य-कमीकरणं दृष्टम्, यत्र सर्वाधिकं मूल्य-कटाहः विद्युत्-वाहनानि सन्ति, येषु ix1, i3, ix3, i7 इत्यादयः सन्ति, यत्र मूल्य-कमीकरणं एकलक्ष-युआन्-तः ३,००,००० पर्यन्तं भवति युआन्।न प्रतीक्षा।
मूल्ययुद्धं प्रति प्रत्यागन्तुं इच्छति वा इति विषये बीएमडब्ल्यू इत्यनेन आधिकारिकतया प्रतिक्रिया दत्ता यत् निकटभविष्यत्काले अनुशंसितस्य खुदरामूल्ये किमपि समायोजनं न कृतम् इति। अन्येषु शब्देषु, एतत् अधिकतया विपण्यस्थित्याधारितं अधिकृतव्यापारिभिः कृतस्य सामरिकसमझौतेः समायोजनस्य च सदृशम् अस्ति ।
अस्मिन् विषये बहिः जगति अपि प्रश्नाः उत्थापिताः सन्ति यत् मूल्ययुद्धात् गर्वितः निवृत्तेः आरभ्य मूल्ययुद्धे पुनरागमनस्य अफवाः यावत्, मासत्रयात् न्यूनेन समये बीएमडब्ल्यू इत्यनेन एतेन बूमरेङ्गेन वृषभदृष्टिः प्रहारः अथवा एतत् त्यक्तुं बाध्यता अभवत् वा ?
मूल्ययुद्धात् निवृत्तः बीएमडब्ल्यू कपासं कठिनतया प्रहरति
अस्मिन् वर्षे उत्तरार्धे प्रविश्य बीएमडब्ल्यू मूल्ययुद्धेषु "न" इति वक्तुं अग्रणीः अभवत् तथा च मूल्ययुद्धानां कारणेन भण्डारहानिः भवति इति सामना कर्तुं "मात्रा न्यूनीकरणं मूल्यगारण्टी च" इति रणनीतिं कार्यान्वितवान् प्रथमं जूनमासे वार्षिकथोकविक्रयकार्यं १५% न्यूनीकृत्य जुलैमासे १५% अधिकं न्यूनीकृत्य छूटस्य सीमा न्यूनीकृता, वित्तीयप्रवेशः गुप्तक्रयणमूल्यांकनं च रद्दं कृतम्
बीएमडब्ल्यू इत्यस्य उद्देश्यम् अपि अतीव स्पष्टम् अस्ति एकतः विक्रेतृभ्यः अधिकानि शिथिलानि विक्रयकार्यं दातुं शक्नोति अपरतः यथासम्भवं प्रतिष्ठायाः हानिः न्यूनीकर्तुं शक्नोति तथा च विलासिता-ब्राण्ड्-मूल्यं स्थिरं कर्तुं शक्नोति उपभोक्तृणां हृदयेषु स्थापिताः।
बीएमडब्ल्यू इत्यस्य आक्रामकं कदमः अन्येभ्यः संयुक्तोद्यमब्राण्ड्-भ्यः प्रतिक्रियाः आकर्षिताः सन्ति । मूल्ययुद्धात् बीएमडब्ल्यू-संस्थायाः निवृत्तिप्रस्तावस्य अनन्तरं मर्सिडीज-बेन्ज्-आडी-इत्येतयोः अपि अनुसरणं कृतम् इति अफवाः सन्ति । अत्र अपि वार्ता अस्ति यत् फोक्सवैगन, टोयोटा, होण्डा, वोल्वो इत्यादीनां बहवः कारकम्पनयः स्वस्य टर्मिनल् नीतिषु समायोजनं कृत्वा जुलैमासात् आरभ्य टर्मिनल् छूटं न्यूनीकर्तुं निश्चयं कृतवन्तः अर्थात् मूल्ययुद्धेषु भागं न गृह्णन्ति इति।
मूलतः एतत् चिन्तितम् आसीत् यत् मूल्ययुद्धात् निवृत्त्यर्थं bmw इत्यस्य कदमः सम्पूर्णे वाहनविपण्ये श्रृङ्खलाप्रतिक्रियाम् उत्पद्यते इति । परिणामः अस्ति यत् प्रत्येकं कारकम्पनी अद्यापि स्वमार्गं गच्छति, मूल्यानि च यदा न्यूनीकर्तव्यानि तदा अवश्यमेव न्यूनीकर्तव्यानि ।
bmw इत्यनेन मूल्येषु कटौतीं कर्तुं आधिकारिकतया विक्रेतारः अधिकृताः वा न वा इति न कृत्वा मूल्ययुद्धे पुनरागमनं अन्ततः अन्तिमविक्रयं प्रभावितं करोति, तस्य महत् प्रभावः च भवति
मर्सिडीज-बेन्ज्-ओडी-योः तुलनां कृत्वा बीएमडब्ल्यू-कम्पनी खलु गत अगस्तमासे निरुद्धा आसीत् । मर्सिडीज-बेन्ज् इत्यनेन एकस्मिन् मासे ४९,००० यूनिट् विक्रीताः, मूलतः गतमासे एव ४७,९०० यूनिट् विक्रीताः, पूर्वमासात् किञ्चित् वृद्धिः केवलं बीएमडब्ल्यू दुर्लभतया एव तलस्थाने अभवत्, यत् तीक्ष्णं न्यूनता अभवत्; वर्षे वर्षे मासे च विक्रये प्रायः अर्धं .
भवन्तः जानन्ति, अस्य वर्षस्य प्रथमार्धे अपि समयरेखा अग्रे प्रसारिता अस्ति, तथा च "bba" विक्रयस्पर्धायां bmw सर्वदा अग्रणी अस्ति। अस्मिन् समये पृष्ठतः पतनस्य जोखिमेन बीएमडब्ल्यू इत्येतत् अपि दुविधायां स्थापितं, मूल्यं निर्वाहयितुम् अथवा विक्रयं निर्वाहयितुम् अपि संकोचम् अकरोत् । एतेन अपि व्याख्यायते यत् bmw स्पष्टतया मूल्यस्य चिन्ता किमर्थं न करोति, परन्तु वर्तमानस्थितेः कारणात् तस्य "घटं" विक्रेतृभ्यः पारितव्यम् अस्ति ।
एकतः बीएमडब्ल्यू इत्यस्य पुनः पुनः मूल्यस्य कूर्दनेन उपभोक्तारः प्रतीक्षां कर्तुं द्रष्टुं च चयनं कृतवन्तः, अपरतः च ईंधनवाहनानि स्वस्य विद्यमानस्थानं धारयितुं असफलाः अभवन्, विद्युत्वाहनानि च न शक्तवन्तः यथार्थतः विक्रयणं उत्तेजितुं बृहत् ध्वजः।
स्वस्य कारकैः उत्पद्यमानस्य असमञ्जसस्य अतिरिक्तं सम्पूर्णे वाहनवातावरणे बीएमडब्ल्यू-अग्नौ इन्धनं अपि योजितम् अस्ति । हाले 2024 चीन मोटर वाहन उत्पाद गुणवत्ता प्रदर्शन अनुसन्धान (aqr) परिणाम विमोचन पुरस्कार समारोह, वर्तमान चीनी ऑटो बाजार के विशेषताओं के दृष्ट्या, बाओ जिआचेंग, सूचना औद्योगिक विकास मन्त्रालयस्य मोटर वाहन बाजार विभाग के उपनिदेशकः the national information center, particularly pointed out that in the face of insuficient demand उपभोक्तृविश्वासस्य न्यूनतायाः अभावेऽपि मम देशस्य यात्रीकारविपण्ये अस्मिन् वर्षे प्रथमाष्टमासेषु तुल्यकालिकरूपेण स्थिरविक्रयप्रवृत्तिः दर्शिता।
चीनस्य यात्रीकारविपण्यं यस्मात् स्थिरं वर्तते तस्य कारणं बहुधा नीतिसहायतायाः, निर्मातामूल्यकटनस्य च अन्यसाधनानाम् उपरि निर्भरं भवति यत् वाहनस्य उपभोक्तृविपण्यं उत्तेजितुं शक्नोति।
यदा सम्पूर्णं चीनीय-वाहन-बाजारं उपभोक्तृमागधस्य न्यूनतायाः प्रचलितमूल्ययुद्धानां च वातावरणे आच्छादितं भवति तदा अस्मिन् समये मूल्ययुद्धात् निवृत्त्यर्थं बीएमडब्ल्यू-संस्थायाः विकल्पः स्पष्टतया अनुचितः अस्ति तथा च वर्तमान-विपण्य-सन्दर्भस्य विरुद्धं भवति
बीबीए इत्यस्य दुविधा, प्रथमं स्थितिं भङ्गयित्वा मूल्यं भङ्गयन्तु?
वस्तुतः सम्प्रति बीएमडब्ल्यू ये विरोधाभासाः भ्रमाः च अनुभवति ते सम्पूर्णे बहुराष्ट्रीयकम्पनीयां व्याप्तस्य घटनायाः सूक्ष्मविश्वः एव चीनस्य वाहनविपण्ये मैथ्यू इफेक्ट् अधिकं प्रमुखं भवति, येन सम्पूर्णस्य उद्योगस्य पुनर्स्थापनं अधिकं भवति।
चीन एसोसिएशन आफ् ऑटोमोबाइल मेन्युफैक्चरर् इत्यस्य आँकडानुसारम् अस्मिन् वर्षे अगस्तमासे चीनी ब्राण्ड् यात्रीकारानाम् विक्रयमात्रा १४.६ मिलियन यूनिट् यावत् अभवत्, वर्षे वर्षे १३% वृद्धिः, मार्केट् भागः ६६.९% यावत् अभवत्, यत् गतवर्षस्य समानकालस्य १०.१ प्रतिशताङ्कः अभवत् । जनवरीतः अगस्तमासपर्यन्तं चीनीयब्राण्ड्-यात्रीकारानाम् सञ्चितविक्रयः १०.२१३ मिलियन-यूनिट्-रूपेण अभवत्, यत् वर्षे वर्षे २०.४% वृद्धिः अभवत्, विपण्यभागः ५३.२% यावत् अभवत्, यत् ९ प्रतिशताङ्कानां वृद्धिः अभवत्
तस्य विपरीतम् संयुक्तोद्यमब्राण्ड्-यात्रीकारानाम् सञ्चितविक्रयः, विपण्यभागः च भिन्न-भिन्न-प्रमाणेन न्यूनीकृतः अस्ति । तेषु जर्मन-ब्राण्ड्-मध्ये १५.४%, गतवर्षस्य समानकालस्य अपेक्षया ३.३ प्रतिशताङ्कः न्यूनः, अमेरिकन-ब्राण्ड्-मध्ये ११.५%, वर्षे वर्षे ३ प्रतिशताङ्कः न्यूनः, जापानी-ब्राण्ड्-मध्ये ६.९%, २.४ प्रतिशताङ्कः न्यूनः वर्षे वर्षे ।
यदा विलासिता-ब्राण्ड्-विषये विषयः आगच्छति तदा बीबीए-संस्थायाः लाभाः अपि आव्हानानां सम्मुखीभवन्ति । ली ऑटो इत्यनेन स्वस्य नवीनतमं साप्ताहिकविक्रयणं (९.१६-९.२२) प्रकाशितम् ।
चीनीयवाहनविपण्ये तीव्रपरिवर्तनस्य सम्मुखे न केवलं संयुक्तोद्यमब्राण्ड्-संस्थाः स्थातुं असमर्थाः सन्ति, अपितु विलासिता-वाहन-विपण्ये बीबीए-द्वारा निर्मितः मिथकः अपि भग्नः भवति
अस्य आधारेण संयुक्तोद्यमः कथं भग्नः भूत्वा शीर्षस्थानं प्रति आगन्तुं शक्नोति ? अस्मिन् वर्षे आरम्भे राष्ट्रियसूचनाकेन्द्रस्य वरिष्ठः अर्थशास्त्री जू चाङ्गमिङ्ग् इत्यनेन स्मरणं कृतं यत् चीनीयविपण्ये निरन्तरं परिवर्तनं कर्तुं संयुक्तोद्यमब्राण्ड्-संस्थाः प्रमुखपरिवर्तनानि अवश्यं कुर्वन्ति।
सः चत्वारि सुझावानि दत्तवान् यत् अल्पकालीनरूपेण अस्माभिः चीनदेशे विक्रीयमाणानि काराः चीनीयग्राहकानाम् आवश्यकतानुसारं परिभाषितुं लाभस्य बलिदानं कर्तुं साहसं कर्तव्यम्; विद्युत्करणं गुप्तचरं च ( सहकार्यं, भागधारणा, अधिग्रहणं) संसाधनं तैलस्य विद्युत् च द्वय-रेखा-रणनीत्याः पालनम् (वोक्सवैगन, टोयोटा, होण्डा, बीबीए च तस्य पालनम् अवश्यं कुर्वन्ति)।
अवश्यं, अस्य अर्थः न भवति यत् bmw, अथवा सम्पूर्णं bba अपि, पतितम् अस्ति । प्रायः एकशताब्दं यावत् स्थापितः पारम्परिकः कारनिर्माता इति नाम्ना स्वस्य विलासिताकारविपणनं स्थिरं वर्तते, तस्य ब्राण्ड् प्रीमियमक्षमता च अद्यापि ऑनलाइन अस्ति, वैश्विकरूपेण वा घरेलुरूपेण वा दृष्ट्वा।
केवलं bmw कृते मूल्यं स्थिरीकर्तुं कठिनं न भवति, परन्तु विक्रयं स्थिरीकर्तुं कठिनम् अस्ति।