2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य अहं भवद्भिः सह द्वयोः मॉडलयोः चर्चां कर्तुम् इच्छामि यत् सम्यक् न विक्रीयते, kia k5 तथा peugeot 508l इति। किमर्थं वयं एतयोः कारयोः विषये वदामः ? यतः अहं मन्ये तेषां वर्तमानविक्रयः वास्तवतः यस्मिन् स्तरे भवितुम् अर्हति तस्मिन् स्तरे नास्ति। अतः अहं भवन्तं आरम्भे पृच्छितुम् इच्छामि यत् भवन्तः किमर्थं मन्यन्ते यत् kia k5 तथा peugeot 508l इत्येतयोः विक्रये कदापि सुधारः न अभवत्?
अगस्तमासे किआ के५, प्यूजो ५०८एल इत्येतयोः प्रत्येकयोः क्रमशः २११ नूतनानां कारानाम् २१७ नूतनानां च कारानाम् विक्रयप्रतिवेदनं एव प्रदत्तम् ।तेषु अगस्तमासे किआ के५ इत्यस्य विक्रयः वस्तुतः विगतसप्तमासेषु नूतनविक्रयस्य उच्चतमं स्तरं प्राप्तवान् इति द्रष्टुं शक्यते यत् तस्य पूर्वमासिकविक्रयदत्तांशः अपि दुर्बलः आसीत्।
स्वाभाविकतया प्यूजो ५०८एल इत्यस्य प्रदर्शनं बहु उत्तमं न अभवत्, यत् अस्मिन् वर्षे सर्वाधिकविक्रयितमासः अभवत् .शान, तथा किआ के५ वास्तवमेव योग्यानां "आवश्यकतायां भ्रातरः" इति युग्मम् इति वक्तुं शक्यते ।
अतः किमर्थं बहवः जनाः किआ के५, प्यूजो ५०८एल च न क्रीणन्ति, तेषां विक्रयः च वर्धयितुं न शक्नोति? यदा रूपस्य विषयः आगच्छति, भवेत् तत् peugeot 508l अथवा kia k5, तदा तेषां आकारे, रूपे च सर्वथा किमपि दोषः नास्ति । वृद्धाः मध्यमवयस्काः अपि द्वयोः उत्पादयोः स्वरूपं दृष्ट्वा प्रशंसयिष्यन्ति अतः अहं न अवगच्छामि यत् प्रतिमासं एतावता अल्पाः जनाः क्रीणन्ति इति
यदा आन्तरिकस्य विषयः आगच्छति तदा किआ के५ किञ्चित् मृदुः भवितुम् अर्हति अन्ततः सर्वे एकीकृतद्वयपर्दे दृष्ट्वा क्लान्ताः सन्ति, अतः एतत् किमपि नूतनं वक्तुं न शक्यते । परन्तु प्यूजो ५०८एल इत्यस्य अन्तःभागः युद्धविमानशैली अस्ति यत् "एकमात्रं काकपिट्" इति प्रसिद्धम् अस्ति यदि भवान् तस्य बहिः चालनं करोति तथा च कस्यापि मध्यम आकारस्य कारस्य तुलनां करोति तर्हि तस्य हानिः न भविष्यति अतः भवतः पुरतः एतादृशं सुन्दरं आन्तरिकं कृत्वा मध्यमप्रमाणस्य यानं क्रेतुं इच्छन्तः किमर्थं न पश्यन्ति ।
यदा शक्तिः आगच्छति तदा किआ के५ इत्यस्य आरम्भः १७० अश्वशक्तियुक्तेन १.५टी इञ्जिनेण भवति, तस्य संचरणं च ७-गति-द्वयक्लच्-गियार्बॉक्स् अस्ति । तदतिरिक्तं २४० अश्वशक्तियुक्ते २.०टी संस्करणे अपि उपलभ्यते, तथा च संचरणं ८एटी गियरबॉक्स् इत्यत्र उन्नयनं कृतम् अस्ति ।
प्यूजो ५०८एल शक्तिदृष्ट्या अपि सरलं कच्चं च अस्ति ।
एतत् दृष्ट्वा सर्वेषां kia k5 तथा peugeot 508l इत्येतयोः उत्पादबलस्य विषये निश्चिता अवगमनं भवितुमर्हति तदनन्तरं मूल्यानि पश्यामः यत् निर्मातारः विक्रेतारश्च काराः महत् कुर्वन्ति इति कारणतः अस्ति वा यत् कोऽपि तानि क्रेतुं न इच्छति। ते।
नवीनतमसूचनानुसारं किआ के 5 इत्यस्य मार्गदर्शकमूल्यं 139,800-206,800 युआन् अस्ति, तथा च डीलरेषु उद्धरणं 134,800-185,800 युआन् अस्ति तेषु नूतनं 2025 1.5t तथा 2.0t सर्वेषु केवलं 5,000 युआन् छूटः अस्ति, यदा तु... पुरातनं २०२१ किआ के५ १.५टी तथा २.०टी मॉडल् २१,००० तः २४,००० युआन् यावत् छूटं दातुं शक्यते ।
प्यूजो ५०८एल इत्यस्य मार्गदर्शकमूल्यं १६३,७००-२०७,७०० युआन् अस्ति ।
मूल्यानि अवगत्य सर्वेषां रूक्षतया अवगमनं भवितुमर्हति यत् एतौ कारौ किमर्थं सम्यक् न विक्रीयते इति कारणतः तेषां छूटः बृहत् नास्ति, तथा च तेषां ब्राण्ड् प्रभावः "two fields and one crowd" इत्यस्य इव उत्तमः नास्ति विक्रयस्थानानि अधिकाधिकं विरलानि भवन्ति, अतः एव न्यूनाधिकाः जनाः तानि क्रेतुं इच्छन्ति ।
स्पष्टतया वक्तुं शक्यते यत् किआ के५, प्यूजो ५०८एल च द्वौ अपि उत्तमौ कारौ स्तः, परन्तु घरेलुनवीनऊर्जावाहनानां तीव्रविकासस्य अस्मिन् युगे यदि भवान् चीनीयजनानाम् पूर्वसदृशमूल्येन तानि क्रेतुं वदति तर्हि चीनीयजनाः स्पष्टतया न इच्छन्ति एतत् कर्तुं ।
अन्ततः एकलक्ष-युआन्-मूल्यकं विद्युत्-कारं जनान् उच्च-आरामं, उत्तम-बुद्धि-स्तरं च दातुं शक्नोति तदतिरिक्तं विद्युत्-कारस्य मूल्यं पेट्रोल-कारस्य अपेक्षया बहु न्यूनं भवति, अतः अद्यापि कति जनाः इव कारं क्रेतुं इच्छन्ति किआ?k5, peugeot 508l इत्यादीनां मध्यम आकारस्य कारानाम् विषये किम् यत् अलोकप्रियं न च सस्तो भवति? अन्ते तेषां कृते अवशिष्टं भाग्यं कल्पयितुं शक्यते ।
अन्ते अहं वक्तुम् इच्छामि यत् यदा समयः कस्यचित् मॉडलस्य परित्यागं कर्तुं प्रवृत्तः भवति तदा सः नमस्कारमपि न कर्तुं शक्नोति, तथा च किआ के ५, प्यूजो ५०८एल च शनैः शनैः तां भूमिकां भवितुं शक्नुवन्ति। एतयोः उत्पादयोः “अविक्रयणीय” स्वरूपे भवतः अन्ये के मताः दृष्टिकोणाः च सन्ति इति अहं न जानामि? टिप्पणीक्षेत्रे मिलित्वा चर्चां कुर्मः । (दाझुओ) ९.