समाचारं

युक्रेन-देशस्य एफ-१६-देशाय पाश्चात्य-सहायता युद्धक्षेत्रस्य पुनः आकारं दातुं शक्नोति वा ? त्रयः प्रमुखाः विषयाः शीघ्रमेव समाधानं कर्तुं आवश्यकाः सन्ति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एफ-१६ एजीएम-६५ मेवेरिक् क्षेपणास्त्रं प्रक्षेपयति ।

आमुख

सम्प्रति रूस-युक्रेन-देशयोः वायु-सङ्घर्षः समता-स्थितौ अस्ति अर्थात् वायु-श्रेष्ठतां कोऽपि प्राप्तुं न शक्नोति । एतादृशी स्थितिः किमर्थं विकसिता इति कारणं संक्षेपेण वक्तुं शक्यते यत् रूस-युक्रेन-देशयोः उन्नतवायुरक्षाव्यवस्थाः सन्ति, येन परस्परं योद्धानां युद्धप्रभावशीलता सीमितं भवति युद्धात् पूर्वं रूसी-वायुसेनायाः १३९१ विमानानि आसन्, युक्रेन-वायुसेनायाः तु केवलं १३२ विमानानि आसन् । तस्य आकारस्य, प्रौद्योगिकी-लाभानां च अभावेऽपि रूसी-वायु-अन्तरिक्ष-सेनाः आक्रामक-अवकाशान् ग्रहीतुं उपक्रमं कर्तुं असफलाः अभवन् तदतिरिक्तं यंत्रीकृत-बृहत्-कोर-युद्ध-सिद्धान्तस्य मार्गदर्शनस्य अनुसरणं कृत्वा तस्य वायु-रणनीतिः क्रमेण निष्क्रियः अभवत् कारणं मुख्यतया शत्रुस्य न्यूनानुमानं कृत्वा बैकअपयोजना नास्ति, मन्दयुद्धक्षेत्रसूचना-अद्यतनं, सटीकता-निर्देशितशस्त्राणां अभावः, अपर्याप्तसमन्वितक्रियाक्षमता च इत्यादीनां बहुविधकारकाणां सुपरपोजिशनस्य कारणम् अस्ति

यद्यपि रूसी-वायु-अन्तरिक्ष-सेना स्केल-गुणवत्ता-दृष्ट्या युक्रेन-सेनायाः उपकरणानि दूरम् अतिक्रमयति तथापि युद्धस्य आरम्भे युक्रेन-सेनायाः (मोबाइल) भू-वायु-रक्षा-व्यवस्थां प्रभावीरूपेण न नष्टवती तदतिरिक्तं नाटो-वायुरक्षा-व्यवस्थाः ( यथा "देशभक्तः", nasams, iris -t, "hawk", इत्यादयः)। in the face of the powerful ground air defense system and electronic warfare of the russian army, the ukrainian army इदं बहु लाभं न लभते। स्वस्य बलस्य रक्षणार्थं युक्रेन-सेना अपि रूसीसेना इव वायुनाकाबन्दी-रणनीतिं स्वीकृतवती । अतः भूसैनिकैः बृहत्-प्रमाणेन आक्रमणस्य अथवा प्रति-आक्रमणस्य समर्थनार्थं उभयपक्षस्य वायुसेनानां कृते प्रभावी वायु-शक्तिः निर्मातुं कठिनम् अस्ति

युक्रेन-युद्धक्षेत्रे रूसी-वायु-अन्तरिक्ष-सेनायाः दुर्बल-प्रदर्शनस्य एकं युक्तं व्याख्यानं अस्ति यत् तस्य सैन्य-सिद्धान्तः अमेरिकी-सैन्य-सिद्धान्तात् भिन्नः अस्ति १९९१ तमे वर्षे खाड़ीयुद्धे वायुशक्तेः निर्णायकप्रयोगेन युद्धे क्रान्तिः अभवत्, पूर्वानुभवः सर्वः अप्रचलितः अभवत् । अमेरिकीसैन्यस्य मतं यत् वायुनियन्त्रणं संयुक्तयुद्धसेनानां प्राथमिककार्य्येषु अन्यतमम् अस्ति लघुतः बृहत्पर्यन्तं नियन्त्रणस्य प्रमाणानुसारं वायुसन्तुलनं, वायुश्रेष्ठता, वायुप्रधानता च इति विभक्तम् अस्ति भू-अभियानं प्रथमं शत्रु-वायु-रक्षां दमनं कर्तुं, वायु-श्रेष्ठतां ग्रहीतुं, निर्वाहयितुम्, भू-सैनिकानाम् कृते सुरक्षितं युद्ध-वातावरणं स्थापयितुं च प्रयतते यदा एकः पक्षः युद्धक्षेत्रे प्रभावी वायुहस्तक्षेपं कर्तुं असमर्थः भवति तदा अन्यपक्षस्य वायुश्रेष्ठता भवति । सम्प्रति कस्यचित् देशस्य सशस्त्रसेनायाः वायुश्रेष्ठतायाः गारण्टीं विना युद्धं कर्तुं मूलतः अकुशलं मन्यते ।

युक्रेन-वायुसेनाद्वारा विमोचितानाम् युक्रेन-देशस्य एफ-१६-विमानानाम् छायाचित्रम् ।

युक्रेनदेशे एफ-१६ इञ्जिनस्य आवश्यकता वर्तते

यदा वर्षद्वयात् पूर्वं रूस-युक्रेन-सङ्घर्षः आरब्धः तदा आरभ्य नाटो-सङ्घः युक्रेन-देशाय एफ-१६-युद्धविमानानि प्रदातुं वा इति विषये अनिश्चिततायाः अवस्थायां वर्तते २०२४ तमस्य वर्षस्य अगस्तमासस्य आरम्भे डेन्मार्कदेशः षट् एफ-१६ विमानानाम् प्रथमसमूहस्य स्थानान्तरणं कृतवान्, येन नाटो-एफ-१६ विमानानाम् युक्रेन-सेनायाः युद्ध-क्रमे प्रवेशस्य द्वारं उद्घाटितम् वर्तमानयुद्धक्षेत्रस्य स्थितिः एफ-१६ इत्यस्य अद्यापि क्रीडायाः नियमं परिवर्तयितुं क्षमता नास्ति । सामरिकविचारानाम् आधारेण नाटो-युद्धविमानसैन्यसहायता तत्कालं सामरिकलाभानां अपेक्षया दीर्घकालीनहितं केन्द्रीक्रियते । एफ-१६ इत्यस्य क्रमिकं परिवर्तनेन युक्रेनदेशस्य बेडानां कृते दीर्घकालं यावत् शस्त्रपरिधिः, उत्तमक्षतिसटीकता च प्राप्तुं शक्यते, येन प्रभावीरूपेण वायुतः वायुतः, वायुतः भूपर्यन्तं युद्धस्य प्रभावशीलतायां सुधारः भविष्यति

(१) युद्धहानिक्षतिपूर्तिः

२०२२ तमस्य वर्षस्य फेब्रुवरी-मासस्य २४ दिनाङ्के रूसी-वायु-अन्तरिक्ष-सेना सम्पूर्णे युक्रेन-देशे कमाण्ड-नियन्त्रण-केन्द्रेषु, वायु-रक्षा-रडार-अड्डेषु, विमानस्थानकेषु, उच्चमूल्यकर्तृषु च २०० तः अधिकानि दीर्घदूरपर्यन्तं आक्रमणानि प्रारब्धवान् युद्धविमानाः एकदा गभीरं प्रविष्टवन्तः युक्रेनदेशस्य अन्तः ३०० किलोमीटर् अधिकं दूरे वायुप्रहाराः कृताः । युक्रेनदेशस्य वायुरक्षाव्यवस्थायाः "पलायनम् + गोपनम्" इति रणनीत्याः कारणात् (रूसीसेनायाः प्रथमचक्रस्य आक्रमणं परिहरितुं) केवलं युक्रेनदेशस्य युद्धविमानानि आगच्छन्तीभिः रूसीयुद्धविमानैः सह युद्धं कर्तुं उड्डीयन्ते स्म केवलं ५ दिवसेषु युक्रेनदेशे विविधप्रकारस्य २५ विमानानि (१३ रूसीविमानानि) नष्टानि अभवन् । यदि एषः युद्धक्षतिदरः निरन्तरं भवति तर्हि युक्रेनदेशस्य वायुसेनायाः अस्तित्वं शीघ्रमेव निवृत्तं भविष्यति । यथा यथा युक्रेनदेशस्य वायुरक्षाव्यवस्था पुनः स्वस्थतां प्राप्नोति स्म तथा तथा भूपृष्ठतः वायुपर्यन्तं क्षेपणास्त्राः वायुनिराकरणस्य भूमिकां कर्तुं आरब्धवन्तः । मार्चमासस्य आरम्भात् अगस्तमासस्य अन्ते यावत् षड्मासेषु युक्रेन-सेनायाः १० विमानानि एव नष्टानि, परन्तु रूसीसेनायाः ३३ विमानानि नष्टानि रूसी-युक्रेन-युद्धविमान-विनिमय-अनुपातः १:३ तः ३:१ पर्यन्तं भवति इति आँकडा पक्षात् प्रतिबिम्बयति यत् युक्रेन-सेना स्वस्य वायु-रक्षा-व्यवस्थायाः गतिशीलतायाः प्रसारस्य च उपयोगे उत्तमः अस्ति, उत्तमं परिणामं च प्राप्तवती अस्ति

नाटो-सैन्यसहाय्येन सह स्लोवाकिया-पोलैण्ड्-देशयोः युक्रेन-देशाय क्रमशः १३, १४ च मिग्-२९-विमानानि प्रदत्तानि, येन युक्रेन-वायुसेनायाः युद्धहानिः किञ्चित्पर्यन्तं पूरिता यद्यपि रूसी-वायु-अन्तरिक्ष-सेनाभिः वायु-श्रेष्ठतां न प्राप्ता, तथापि ते प्रायः सु-३५एस-युद्धविमानानि अग्रपङ्क्तौ ८,००० मीटर्-उच्चतायां युद्धगस्तं कर्तुं प्रेषयन्ति, ये दीर्घदूरपर्यन्तं आर-३७ वायु-वायु-क्षेपणास्त्रैः सुसज्जिताः सन्ति (अनुसारम् यूक्रेन-वायुसेनायाः स्थलगत-अभिलेखानां कृते, तस्य दीर्घतम-परिधिः १७७ किलोमीटर्, युक्रेन-युद्धविमानानां, क्रूज-बैलिस्टिक-क्षेपणास्त्राणां कृते प्रमुखं खतरान् जनयति, तस्मिन् एव काले सु-३४-युद्धविमानं ख-२९ अथवा ख--प्रक्षेपणार्थं प्रेषितम्; प्रमुखसुविधालक्ष्येषु प्रहारार्थं ५९ वायुतः भूमिपर्यन्तं मध्यमपरिधिप्रक्षेपणानां उपयोगः kh-31p तथा kh-58 विकिरणविरोधी क्षेपणास्त्रस्य प्रक्षेपणार्थं अपि कृतः, यत् युक्रेनदेशस्य रडार-निर्देशितपृष्ठतः वायुपर्यन्तं क्षेपणास्त्रं दमनं करोति तदतिरिक्तं रूसीयुद्धविमानैः अपि अग्रपङ्क्तौ ७० किलोमीटर् अन्तः fab500 ग्लाइडिंग् बम्बाः अपि बहुसंख्याकाः पातिताः यद्यपि सटीकता अधिका नासीत् तथापि युक्रेनदेशस्य भूसैनिकानाम् कृते अपि गम्भीरं खतरा आसीत्

द्वयोः पक्षयोः मध्ये प्रौद्योगिक्याः संख्यायाः च विशालं अन्तरं दृष्ट्वा युक्रेन-वायुसेनायाः समक्षं आव्हानं अस्ति यत् यदि रूसी-वायुसेना आक्रमणं करोति, विशेषतः यदि तत् बहूनां संख्यायां प्रेषितं भवति तर्हि युक्रेन-वायुसेना सहस्राणि पराजिता भविष्यति माइलदूरे गत्वा तस्य भूसैनिकानाम् महतीं हानिः भवति । अतः सङ्गतवायुसेनास्थापनं तात्कालिकम् । यदि भविष्ये युक्रेन-वायुसेना रूस-कब्जित-प्रदेशानां विरुद्धं प्रभावी-प्रति-आक्रमणं करोति तर्हि तस्य युद्ध-विमानानाम् एकस्य बेडायाः अपि आवश्यकता भविष्यति यत् रूस-वायु-रक्षा-व्यवस्थां दमनं क्षतिं च कर्तुं शक्नोति, वायु-समर्थनं च दातुं शक्नोति |.

(२) शस्त्रमञ्चं योजयतु

युक्रेन-सेना स्वस्य मूल-बेडां धारयति चेदपि, तया उपयुज्यमानं उपकरणं मुख्यतया सोवियत-सङ्घतः आगच्छति, उपकरणानां, गोलाबारूद-पुनर्पूरणस्य च नियमित-रक्षणाय वा प्रतिस्थापनाय वा आपूर्ति-शृङ्खला चिरकालात् निवृत्ता अस्ति यथा यथा विग्रहः तीव्रः भवति तथा तथा शेषयुद्धविमानानि उपर्युक्तकारणात् क्रमेण युद्धप्रभावशीलतां नष्टानि भविष्यन्ति । एषा स्थितिः दीर्घकालं यावत् क्षययुद्धे सकारात्मकं परिणामं प्राप्तुं युक्रेन-वायुसेनायाः समर्थनं करिष्यति इति असम्भाव्यम् ।

विमाननसाधनसहितं युद्धसङ्घटनानाम् अनुरक्षणं पुनर्निर्माणं च अस्मिन् क्षणे युक्रेनदेशस्य कृते महत्त्वपूर्णं कार्यम् अस्ति । युक्रेनदेशं नाटो-मानकानां अनुरूपं उपकरणं प्रदातुं युक्रेन-शस्त्र-प्रणालीं नाटो-युद्धव्यवस्थायां एकीकृत्य महत्त्वपूर्णम् अस्ति । युद्धविमानविकासस्य वास्तविकयुद्धस्य च इतिहासः सिद्धयति यत् प्रौद्योगिक्याः उन्नत्या सह जहाजात् बहिः सूचनासमर्थनं तथा च दृश्यपरिधितः परं क्षेपणानि युद्धविमानस्य विमानविजयस्य सर्वाधिकं योगदानं ददति ३० वर्षाणां विकासस्य अनन्तरं नाटो लिङ्क्१६ सामरिकदत्तांशलिङ्क् अतीव परिपक्वः अभवत् । एफ-१६ इत्यनेन डाटा लिङ्क् पोर्ट् उपकरणानि, उन्नतमध्यम-परिधि-क्षेपणास्त्राणि अन्ये च सहायक-उत्पादाः सन्ति ।

संयुक्तराज्यसंस्थायाः नाटो-सहयोगिनां च युक्रेनदेशाय प्रायः १०० अरब-डॉलर्-रूप्यकाणां शस्त्रसहायता प्रदत्ता, यत्र मुख्यतया वायुरक्षाप्रणाली, उच्चगतिशीलता-तोप-रॉकेट-प्रणाली (himars), उन्नत-निगरानी-रडार-प्रणाली, m1-मुख्य-युद्ध-टङ्काः, शतशः दशसहस्राणि गोलानि च सन्ति १५५मिमी तोपगोलानि इत्यादयः प्रत्येकस्य प्रकारस्य शस्त्रस्य गोलाबारूदस्य च स्वकीयं विशिष्टं अनुप्रयोगक्षेत्रं भवति । यदि युक्रेन-सेना f-16 इत्यनेन सुसज्जिता अस्ति तर्हि तत् वायुतले प्रक्षेपण-मञ्चं उद्घाटयितुं समकक्षं भवति यथा पूर्व-चेतावनी-विमानेन इलेक्ट्रॉनिक-युद्धेन च प्रदत्तानां जहाजात् बहिः सूचनानां साहाय्येन, तथा च दमन/विनाशः शत्रुस्य वायुरक्षास्थानानि, तत् प्रभावीरूपेण प्रतिद्वन्द्वीलक्ष्येषु आक्रमणं कर्तुं शक्नोति। तदतिरिक्तं एफ-१६ अपि अतीव सफलं बहुउद्देशीयं युद्धविमानम् अस्ति यस्य वायु-भू-क्षमता च दृढा अस्ति शत्रुरेखायाः पृष्ठतः गभीराः क्षेत्राणि धावनं आक्रमणं च महत् उपयोगी भवितुम् अर्हति ।

सत्यमेव यत् आधुनिकयुद्धेषु युद्धविमानानाम् वेगः, छतञ्च पूर्ववत् महत्त्वपूर्णं नास्ति, तथा च स्थितिजागरूकतायाः महत्त्वं च क्षितिजस्य उपरि "प्रक्षेपणं विस्मरतु च" इति महत्त्वं अधिकाधिकं स्पष्टं जातम् अस्मात् दृष्ट्या सामरिकविमानानि शस्त्रवाहनस्य, प्रक्षेपणस्य च मञ्चाः सन्ति । नाटो-संस्थायाः एफ-१६-विमानानाम् दानात् पूर्वं युक्रेन-वायुसेनायाः सुखोइ-मिग्-युद्धविमानयोः परिवर्तनं कृत्वा अधिकांश-एफ-१६-शस्त्राणां समानं पाश्चात्य-उत्पादं वहितुं कृतम् आसीत्, यत्र जेडीएएम (joint direct attack munitions), agm-88 harm (high speed ​​anti-radiation missile), इत्यादि अतः सम्भाव्यलक्ष्येषु आक्रमणं कर्तुं सोवियतनिर्मितविमानानाम् अथवा पाश्चात्ययुद्धविमानानाम् उपयोगस्य अर्थः समानः एव अन्येषु शब्देषु, यदि लघु-परिमाणस्य (५० तः न्यूनाः) एफ-१६-विमानाः सेनारूपेण निर्मिताः भवन्ति चेदपि, तत् न रूसी-वायु-अन्तरिक्ष-सेनानां युक्तिं न्यूनीकरिष्यति, न च अग्रपङ्क्तौ वर्तमान-शक्ति-सन्तुलनं परिवर्तयिष्यति

(३) वायुश्रेष्ठतायै प्रयत्नः

यतो हि पक्षद्वयं वायुतले, भूमौ क्षोभमण्डलस्य च मध्ये निम्नस्तरीयवायुक्षेत्रे (१०००~३००० मीटर्) शक्तिसन्तुलने स्तः, तस्मात् हीनसाधनयुक्तेन युक्रेनसेना अस्मिन् क्षेत्रे क्षमतां शीघ्रमेव अवगत्य प्रभावशालिनः परिणामाः प्राप्तवन्तः टीबी-२ इत्यादीनां सैन्य-ड्रोन्-इत्यस्य उपयोगेन । रूसीसेनायाः "पश्चात्तापेन" पुनः द्वयोः पक्षयोः अस्मिन् पृथिव्याः समीपस्थे अन्तरिक्षे सन्तुलितस्थितिः प्राप्ता । अस्मिन् अन्तरिक्षे व्यय-प्रभावि-सटीक-प्रहारस्य सम्भावनाम् अवलोक्य, “वायुश्रेष्ठतां प्राप्तुं न शक्नुवन्तः” एकस्य पक्षस्य वा द्वयोः पक्षयोः (ड्रोन्) सम्मुखीकरणक्षेत्रं भवितुम् अर्हति

अमेरिकीवायुसेना वायुश्रेष्ठतां "वायु-क्षेपणास्त्र-धमकीभ्यः निषेधात्मक-हस्तक्षेपं विना दत्तसमये स्थाने च कार्यं कर्तुं शक्नोति इति बलेन वायु-नियन्त्रणस्य डिग्री" इति मन्यते (अमेरिका-वायुसेना "afdp 3-01 air नियन्त्रणसञ्चालनम्" "विनियमाः)। अस्याः परिभाषायाः अनुसारं विगतवर्षद्वये रूस-युक्रेन-सङ्घर्षे ये वायुयुद्धाः अभवन्, तेषां वर्गीकरणं केवलं वायुसन्तुलनयुद्धरूपेण एव कर्तुं शक्यते, अर्थात् कोऽपि पक्षः स्वस्य प्रयोजनार्थं वायुं नियन्त्रयति, न च कोऽपि पक्षः महत्त्वपूर्णतया बाधितः भवति। अद्यत्वे युद्धे प्रत्येकं पक्षे तुल्यकालिकरूपेण प्रबलवायुरक्षाक्षमता अस्ति, अतः प्रत्येकं पक्षं परस्य वायुश्रेष्ठतां नकारयितुं शक्नोति ।

युक्रेन-वायुसेनायाः वायु-आक्रामक-क्षमतायाः अभावः एव वायु-श्रेष्ठतायाः अभावस्य मुख्यकारणम् अस्ति । शक्तिशालिनः रूसी एकीकृतवायुरक्षाव्यवस्थायाः सम्मुखीभूय विवादितक्षेत्रे वायुश्रेष्ठतां स्थापयितुं कठिनं कार्यम् अस्ति । यद्यपि एफ-१६ विमानाः स्वयमेव वायुश्रेष्ठतां दातुं न शक्नुवन्ति तथापि ते अस्य लक्ष्यस्य प्राप्तेः महत्त्वपूर्णः भागः सन्ति ।

एकदा एफ-१६ रूसीवायुरक्षास्थानानि दमन/विनाशं, वायुनिरोधं रक्षां च, वायुप्रतिक्रमणं च इति स्वस्य मूलमिशनं सम्पन्नं करोति तदा एजीएम६५ "मेवेरिक्" क्षेपणास्त्रं वा ५०० तः २००० पाउण्ड् (२२६ तः ९०७ किलोग्रामपर्यन्तं) भारीबम्बं वा... provide ground support सैनिकाः निकटवायुसमर्थनं ददति तथा च प्रतिद्वन्द्वस्य भूसैनिकानाम् उपरि प्रभावीरूपेण आक्रमणं कुर्वन्ति । १९९१ तमे वर्षे मरुभूमितूफानस्य अभियानं ४० दिवसान् यावत् वायुप्रहारं कृतवान्, यस्य परिणामेण गठबन्धनस्य भूसैनिकानाम् युद्धे प्रवेशस्य १०० घण्टाभ्यः न्यूनेन अनन्तरं इराकीसेनायाः आत्मसमर्पणं जातम् तथैव टङ्क-तोप-कवच-वाहन-इत्यादीनि भू-उपकरणाः अपि वायु-भूमौ शस्त्राणां कृते वशं कृतवन्तः । एकदा स्थानीयवायुश्रेष्ठता स्थापिता भवति तदा f-16 रूसी-युक्रेन-युद्धक्षेत्रे भू-अग्नि-शक्तेः क्षति-प्रभावं आनेतुं शक्नोति, तस्मात् युक्रेन-भू-सैनिकानाम् नाकाबन्दी-भङ्गं कर्तुं, तुल्यकालिक-स्थिर-खात-युद्धात् विच्छेदं कर्तुं, तथा च निर्णायकं चलयुद्धं प्रति संक्रमणम्।

नाटोतः स्थानान्तरितस्य एफ-१६ बेडानां प्राप्तेः परमं लक्ष्यम् : प्रथमं, स्थानीयवायुश्रेष्ठतां स्थापयितुं, द्वितीयं, स्थायिवायुश्रेष्ठतां निर्वाहयितुम्, तृतीयं च, तदनन्तरं स्थलसञ्चालनस्य समर्थनार्थं वायुशक्तिस्य उपयोगः एवं एव एफ-१६-विमानं विविधशस्त्राणि आरोहयितुं स्वस्य क्षमतां प्रयोक्तुं शक्नोति, स्वक्षेत्रे रूसी-वायु-अन्तरिक्ष-सैनिकैः सह लचीलतया सम्मुखीभवितुं च शक्नोति, तस्मात् युद्धेषु वा वार्तायां वा अधिकं लाभं प्राप्नुयात्

(4) मनोबलं वर्धयतु

१९७९ तमे वर्षे सेवां प्रारब्धात् अद्यपर्यन्तं ४५ वर्षाणाम् अनन्तरं एफ-१६ अद्यापि अमेरिकीसैन्यसहितं २० तः अधिकानां देशानाम् अथवा प्रदेशानां मुख्यसाधनम् अस्ति भिन्न-भिन्न-उपयोक्तृ-आवश्यकतानां, प्रौद्योगिकी-अद्यतनस्य च कारणात् अस्य बहुविध-उन्नयनं कृतम् अस्ति, दशाधिक-माडल-उत्पादनं च कृतम्, यस्य कुल-उत्पादनं ४,६००-तमेभ्यः अधिकेभ्यः विमानानाम् अस्ति एफ-१६ विमानन-उद्योगेन उच्च-लाभ-प्रदर्शनस्य उत्तम-प्रदर्शनस्य च तृतीय-पीढीयाः युद्धविमानस्य उत्कृष्टप्रतिनिधित्वेन स्वीकृतम् अस्ति

गतशताब्द्याः शीतयुद्धकाले एफ-१६ युद्धविमानस्य विकासः आरब्धः, तस्य मुख्यं युद्धलक्ष्यं च सोवियतसङ्घेन सुसज्जितानि युद्धविमानानि आसन् दशकैः एफ-१६-विमानाः विश्वे वायुयुद्धेषु अधिकांश-रूसी-निर्मित-युद्धविमानानाम् विरुद्धं युद्धं कुर्वन्ति (उदाहरणार्थं : इजरायल्-एफ-१६-विमानं १९८१ तमे वर्षे जुलै-मासे सीरिया-देशस्य मिग्-२१-विमानं पातितवान्, अमेरिकी-सैन्येन च सीरिया-देशस्य मिग्-२१-विमानं पातितम् in december 1992. इराकस्य mig-25 इत्यस्य निपातनं कृत्वा, तथा च पाकिस्तानस्य f-16 इत्यनेन भारतस्य su-30mki इत्यस्य पातनं कृत्वा, रूसीनिर्मितानि युद्धविमानानि f-16 इत्यस्य विरुद्धं कदापि विजयं न प्राप्तवन्तः; :1 (तुर्कीदेशस्य f-16 16 विमानं ग्रीक "mirage" 2000, 1996 द्वारा निपातितम्) शानदारः अभिलेखः। अद्यत्वे f-16 इत्येतत् उन्नतचरणीयसरणौ रडारे उन्नतं कृतम्, यत् उन्नतमध्यमपरिधिवायुतः वायुपर्यन्तं क्षेपणास्त्रैः सुसज्जितम् अस्ति, तत्सहितं शक्तिशालिनः जहाजात् बहिः सूचनासमर्थनम् अस्ति इति वक्तुं शक्यते रूसी-वायु-अन्तरिक्ष-सेनायाः कृते कठिनः प्रतिद्वन्द्वी ।

एफ-१६ दशकैः नाटो-वायुसेनायाः मुख्यः युद्धमञ्चः अस्ति will युद्धस्य व्याप्तेः जोखिमः भवितुम् अर्हति।

युद्धात् पूर्वं रूस-युक्रेन-देशौ यूरोपे वायुरक्षाव्यवस्थानां घनत्वं सर्वाधिकं युक्तौ देशौ आस्ताम् । २०२२ तमस्य वर्षस्य शरदऋतुतः आरभ्य रूसीसैन्यस्य दीर्घ-अल्प-दूर-वायु-रक्षा-प्रणालीनां स्थिति-जागरूकतायाः लक्ष्य-निरीक्षणस्य च गुणवत्तायां निरन्तरं वर्धनं कृतम् अस्ति, गोला-बारूद-अवरोधस्य सफलता-दरः च महत्त्वपूर्णतया सुधारितः अस्ति यद्यपि रूसी-वायु-अन्तरिक्ष-सेनाः सम्प्रति मूलतः युक्रेन-देशस्य अग्निशक्ति-वृत्तात् बहिः कार्यं कुर्वन्ति, प्रतिमासं सीमित-आक्रमणानि च कुर्वन्ति तथापि रूसी-सैन्यस्य दीर्घदूर-भू-आधारित-वायु-रक्षा-प्रणाल्याः, युद्ध-विमानस्य मध्य-उच्च-उच्च-उच्च-उच्च-रडार-, दीर्घ-दूर-दूर-दूर-दूर-दूर-दूरस्य च खतराणि भवन्ति air-to-air missiles, and point target defense systems संयोजनेन f-16 इत्यस्य वायुयुद्धवातावरणं अत्यन्तं घातकं भविष्यति । युक्रेनदेशस्य वायुसेना अपेक्षां करोति यत् युद्धस्य प्रारम्भिकपदे एफ-१६ इत्यस्य परिचयः टीबी-२ यूएवी इव फलप्रदः भविष्यति, यत् अवास्तविकः विचारः भवितुम् अर्हति

युक्रेनदेशः आशास्ति यत् नाटोदेशाः एआइएम-१२० उन्नतवायुतः वायुपर्यन्तं क्षेपणास्त्रादिषु उन्नतशस्त्रेषु प्रतिबन्धान् शिथिलं करिष्यन्ति।

f-16 इत्यस्य सम्मुखे समस्याः

(1) विमानचालकानाम् अनुरक्षणकर्मचारिणां च प्रशिक्षणम्

अमेरिकीवायुसेनायाः युद्धविमानचालकस्य कृते प्रायः प्रारम्भिकविमानप्रशिक्षणात् युद्ध-योग्यतां प्राप्तं विङ्गमैनप्रमाणपत्रं प्राप्तुं २ वर्षाणि यावत् समयः भवति (५४ सप्ताहाः स्नातकविमानचालकप्रशिक्षणं, ९ मासाः प्रकारविशिष्टमूलप्रशिक्षणं, युद्धसज्जताप्रशिक्षणं च ३ मासाः) consider सामरिकनिर्माणानां निष्पादनार्थं आवश्यकं सहकारिप्रशिक्षणं यावत् प्रशिक्षणसमयः दीर्घः भवितुम् अर्हति।

अस्याः वास्तविकतायाः अर्थः अस्ति यत् अनुभविनां युक्रेन-विमानचालकानाम् अपि संक्रमणार्थं समयस्य आवश्यकता वर्तते अपि च, f-16-रणनीतिः, तकनीकाः, प्रक्रियाः च (ttps) इत्येव सरलं नास्ति, तथैव काकपिट्-सञ्चालन-अन्तरफलकं, यन्त्र-विन्यासः च सर्वे भिन्नाः सन्ति from russian-made fighters. एफ-१६ इत्यस्य बहुभूमिकाक्षमतायाः पूर्णं लाभं ग्रहीतुं युक्रेनदेशस्य विमानचालकानाम् युद्धविषये भिन्नं चिन्तनं पुनः स्थापयितुं आवश्यकम् ।

तदतिरिक्तं योग्यानां एफ-१६-निर्वाहकानां संवर्धनं कुशल-एफ-१६-विमानचालकानाम् संवर्धनं इव महत्त्वपूर्णम् अस्ति । कथ्यते यत् एकस्मिन् एफ-१६-वाहने ८ तः १४ पर्यन्तं रसदसहायककर्मचारिणः आवश्यकाः भवन्ति, एफ-१६ विमानस्य प्रत्येकं घण्टायाः उड्डयनस्य कृते ७ तः २० घण्टाः यावत् परिपालनस्य आवश्यकता भवति अनुरक्षणकर्मचारिणां कृते एतेषां विमानानाम् अनुरक्षणार्थं आवश्यकं विशेषज्ञतां प्राप्तुं प्रायः ५ तः ८ वर्षाणां कार्ये अनुभवः, कठोरप्रमाणीकरणं च आवश्यकं भवति युक्रेनदेशः युद्धसज्जतां सुनिश्चित्य एफ-१६ विमानानाम् परिपालनं मरम्मतं च कर्तुं समर्थः भवितुमर्हति । संयुक्तराज्ये f-16-भूमिरक्षणकर्मचारिणः मुख्यतया ठेकेदारसेवासमूहाः सन्ति । एकदा युद्धं तीव्रं जातं चेत् एतेषां ठेकेदारानाम् निष्कासनस्य आवश्यकता भवितुम् अर्हति, तेषां प्रस्थानस्य परिणामेण कार्याणि कर्तुं समर्थानां युद्धसज्जविमानानाम् संख्यायां महती न्यूनता भविष्यति अस्य आधारेण अमेरिकादेशेन प्रस्तावः कृतः यत् नाटो-बेडाः युक्रेन-सेनायाः f-16-रसद-समर्थनस्य उत्तरदायी भवेयुः अनुरक्षणदलः दूरस्थ-अनुरक्षण-निदान-प्रणाल्याः उपयोगं कृत्वा प्रत्यक्षतया विशेषज्ञैः सह सम्पर्कं करिष्यति तथा च शीघ्रं प्रतिक्रियां करिष्यति यत् तेषां सद्-स्थितेः समर्थनं करिष्यति युद्धविमानानि । एफ-१६ इत्यस्य अवशिष्टजीवनस्य उपयोगः निरन्तरं भवति इति सुनिश्चित्य पायलट्-प्रशिक्षणं कुर्वन्, परिपालक-क्षमतां च निर्वाहयन् दीर्घकालीन-निरन्तर-प्रशिक्षण-मार्गः स्थापनीयः

कार्मिकप्रशिक्षणस्य अतिरिक्तं युक्रेन-वायुसेनायाः परिचालन-प्राथमिकता अस्ति यत् रूसी-दीर्घदूर-क्षेपणास्त्रैः नष्टं न भवतु इति एफ-१६-बेडानां विकीर्णीकरणं करणीयम् एफ-१६, वायुरक्षारडारस्थानस्य भूमाडलं वा प्रलोभनानि इत्यादीनां वञ्चनाविधिनाम् उपयोगः अपि रूसीक्षेपणानां उपभोगार्थं शक्तिशालिनः उपायाः सन्ति

(2) शस्त्राणां अनुकूलनं

युद्धमिशनस्य आधारेण एफ-१६ युद्धविमानं विविधानि शस्त्राणि, विभिन्नानि फलानि इत्यादीनि सहायकसामग्रीभिः च सुसज्जितानि भवितुम् अर्हन्ति । एफ-१६ इत्यस्य योजनेन युक्रेन-वायुसेनायाः वायु-वायु-क्षमतायां वृद्धिः भविष्यति इति निःसंदेहम् । युद्ध-सिद्धस्य सक्रियचरणीय-सरणी-रडारस्य, एआइएम-१२० मध्यम-परिधि-क्षेपणास्त्रस्य च साहाय्येन युक्रेन-वायुसेना विद्यमान-मिग्-२९, सु-२७-बेडानां तुलने अधिकतमं वायु-वायु-सङ्गति-परिधिं विस्तारयितुं शक्नोति किलोमीटर् यावत्, सङ्गतिपरिधिः महत्त्वपूर्णतया वर्धितः भवति, येन शत्रुस्य वायुरक्षाव्यवस्थानां दुर्बलीकरणं, पराजयः च सम्भवति ।

वर्धिता वायु-वायु-क्षमता युक्रेन-वायुसेनायाः कृते रूसी-वायुसेनायाः ग्लाइड्-बम्ब-प्रक्षेपणं निवारयितुं क्षमताम् अयच्छति "स्टॉर्म शैडो" अथवा फ्रांसीसीस्कल्प् क्रूज् क्षेपणास्त्राः रूसीक्षेत्रे आक्रमणं कर्तुं दीर्घदूरपर्यन्तं प्रहारं कर्तुं शक्नोति तथा च अधिककिफायतीवेगेन समयसंवेदनशीलं लक्ष्यं लक्ष्यं कर्तुं शक्नोति, येन रूसीसैन्यस्य व्यापकवायुरक्षास्तरयुक्तप्रणाल्याः प्रभावशीलतां संपीडितानि भवन्ति तदतिरिक्तं एफ-१६ किञ्चित् स्थानीयवायुरक्षां गहनप्रहारक्षमतां च प्रदातुं शक्नोति, "शाहिद"-ड्रोन्-क्रूज्-क्षेपणानि च अवरुद्ध्य साहाय्यं कर्तुं शक्नोति ।

एतत् भूमौ क्लस्टरबम्बं वा भारीबम्बं वा वहितुं, टङ्क-तोप-बखरी-वाहनेषु अपि च रूसी-खातेषु सान्द्रबम्ब-प्रहारं कर्तुं, भू-सैनिकानाम् निकट-वायु-समर्थन-कार्यं च प्रदातुं शक्नोति सम्प्रति रूसी-वायु-अन्तरिक्ष-सैनिकानाम् निकट-वायु-समर्थनं न्यून-उच्चतायां अनिर्देशित-बम्ब-प्रहारैः, अनिर्देशित-रॉकेट्-प्रहारैः च सीमितम् अस्ति, येन युक्रेन-देशस्य भू-सैनिकानाम् निर्णायकं क्षतिः न अभवत्

एफ-१६-सहायतायाः विषये नाटो-सङ्घस्य संकोचम् अवलोक्य नाटो-शस्त्रसहायतायाः तीव्रता युक्रेन-युद्धक्षेत्रस्य दिशि निर्भरं भवति युद्धस्य वर्धनं परिहरितुं, आनुषङ्गिकक्षतिं न्यूनीकर्तुं च वर्तमानकाले युक्रेनदेशाय नाटो-सहयोगिभिः प्रदत्तानां प्रायः सर्वेषु शस्त्रेषु कार्यप्रदर्शनस्य सीमाः सन्ति अमेरिकी-गुप्तचर-मूल्यांकनेन नूतनं ज्ञातं यत् यदा युक्रेन-देशे एटीएसीएमएस (army tactical missiles) इति प्राप्तिः आरब्धा तदा आरभ्य रूसीसैन्येन स्वस्य ९०% विमानं सेनायाः सामरिक-क्षेपणास्त्र-परिधितः परं सैन्य-अड्डेषु स्थानान्तरितम् अस्ति तदपि यूक्रेन-वायुसेनायाः विद्यमान-मिग्-२९, सु-२७-विमानानाम् अपेक्षया एफ-१६ युद्धविमानानाम् व्यापकयुद्धक्षमता महत्त्वपूर्णतया अधिका अस्ति यदि नाटो शस्त्रप्रतिबन्धान् शिथिलं करोति, यथा aim-120 amraam वायु-वायु-क्षेपणास्त्रं (रूसी r-77 इत्यस्य सदृशं) अथवा दीर्घदूरपर्यन्तं jassm क्रूज-क्षेपणास्त्रं प्रदाति तर्हि f-16 इत्यस्य युद्धक्षमता प्रवर्धिता भविष्यति एषः विषयः एकः प्रमुखः विषयः इति अनुमानितम् अस्ति यत् युक्रेन-वायुसेनायाः अग्रिमे पदे नाटो-सङ्घस्य सह वार्तालापस्य आवश्यकता वर्तते ।

(३) सेनानिर्माणसमस्या

सेप्टेम्बरमासस्य आरम्भे युक्रेनदेशस्य सशस्त्रसेनानां नेता उक्तवान् यत् युद्धस्य आरम्भात् आरभ्य रूसदेशेन ९,५९० क्षेपणास्त्राः १३,९९७ आक्रमणड्रोन् च प्रक्षेपिताः, येषु केवलं २५% क्षेपणास्त्राः, ४२% ड्रोन् च निपातिताः युक्रेनदेशस्य वायुरक्षायाः दबावः स्पष्टः अस्ति । वर्तमानस्थितेः आधारेण युक्रेनदेशः वायुगस्त्यकार्यं रक्षात्मकवायुरक्षामिशनं च कर्तुं, नो-फ्लाई-क्षेत्रं वा बाधां स्थापयितुं, आगच्छन्तं क्रूज-क्षेपणास्त्रं आत्मघाती-ड्रोन्-विमानं च निपातयितुं च एफ-१६-विमानानाम् उपयोगं कर्तुं अधिकतया सम्भाव्यते रूसीसैन्यस्य मध्यम-अल्प-दूर-वायु-रक्षा-जाले एस-४००-पृष्ठतः वायु-क्षेपण-आधारस्य उपस्थित्या, एफ-१६ सम्प्रति युक्रेन-भूमौ पर्याप्तं वायु-आच्छादनं प्रदातुं अग्ररेखायाः पर्याप्तं समीपे उड्डीयतुं असमर्थः अस्ति बलानि ।

युक्रेनदेशः ८० तः अधिकानि एफ-१६ युद्धविमानानि (नेदरलैण्ड्देशात् ४२, नॉर्वेदेशात् २२, डेन्मार्कदेशात् १९ च) प्राप्स्यति, येषु अधिकांशः प्रारम्भिकमाडलाः सन्ति ये एमएलयू (मध्यकालीन उन्नयन) कृतवन्तः, प्रायः सेवायां च सन्ति ४० वर्षाणि।अतिरिक्तं ते विभिन्नदेशेभ्यः आगच्छन्ति, नाटो-सहयोगिषु एफ-१६-बेडानां भावि-स्थितिः विषमः भविष्यति, येन बेडा-प्रबन्धनाय बहवः समस्याः उत्पद्यन्ते तदतिरिक्तं यदि युक्रेन-सेना स्वस्य उड्डयन-प्रबन्धन-क्षमतायाः अपेक्षया अधिकानि एफ-१६-विमानानि प्राप्नोति तर्हि एते युद्धविमानाः लाभस्य अपेक्षया भारः भविष्यन्ति

वर्तमानदृष्ट्या नाटो क्रमेण युक्रेनदेशाय एफ-१६-विमानं प्रदाति, अतः एफ-१६-बेडानां विद्यमानयुद्ध-एककैः सह समन्वित-कमाण्ड-नियन्त्रण-विषयाणि भवितुं बाध्यन्ते अगस्तमासस्य २६ दिनाङ्के युक्रेन-सेनायाः एफ-१६ विमानं दुर्घटितम् । यद्यपि कारणं अज्ञातं तथापि अधिकांशः शङ्काः स्वस्य वायुरक्षाव्यवस्थायाः निपातनं सूचयन्ति । अयं प्रकरणः दर्शयति यत् युक्रेन-सेनायाः एफ-१६ अद्यापि युक्रेन-सेनायाः युद्ध-व्यवस्थायां न एकीकृतम्, अनावश्यक-हानिः न भवेत् इति युद्ध-एककानां संगठनं समन्वयं च युद्ध-प्रक्रियाणां अनुकूलनं च निरन्तरं कर्तव्यम्

यथा नाटो-सहयोगिभ्यः एफ-१६-विमानाः क्रमेण युक्रेन-वायुसेनायाः कृते स्थानान्तरिताः भवन्ति, केचन सैन्य-भाष्यकाराः मन्यन्ते यत् युक्रेन-देशस्य महत्त्वपूर्ण-सुधारार्थं भिन्न-भिन्न-धमकीनां निवारणाय, भिन्न-भिन्न-लक्ष्येषु आक्रमणं कर्तुं च प्रायः २१६ एफ-१६-युद्धविमानानां (प्रति-स्क्वाड्रन्-मध्ये १८) आवश्यकता वर्तते वायुक्षमता . युक्रेन-वायुसेनायाः अधिक-एफ-१६-विमानानाम् स्थानान्तरणस्य अर्थः अधिकप्रशिक्षणं, अधिकानि स्पेयरपार्ट्स्, अधिकं गोलाबारूदं, अधिकानि आधारभूतसंरचनानि च, येषां सर्वेषां कृते अतिरिक्तसमयस्य आवश्यकता भवति अथवा बहुमूल्यं संसाधनं गृह्णाति अतः रूस-युक्रेन-सङ्घर्षस्य दिशि युक्रेन-वायुसेनायाः एफ-१६-बेडानां प्रभावः “वर्षेषु” माप्यते । वर्तमानं पायलट्-प्रशिक्षणं, स्थाने अनुरक्षणकर्मचारिणः, स्पेयर-पार्ट्स्-शस्त्र-आपूर्ति-शृङ्खलानां च स्थापना च सर्वाणि आधार-पदे सन्ति

यतो हि युक्रेन-सेनायाः पूर्व-चेतावनी-विमानानाम् इत्यादीनां समर्थन-विमानानाम् अभावः अस्ति, अतः f-16 इत्यस्य नाटो-युद्ध-दत्तांश-लिङ्क्-समर्थनस्य आवश्यकता वर्तते, अन्यथा तस्य युद्ध-प्रभावशीलता बहु न्यूनीभवति एते वायुकमाण्डमञ्चाः f-16 इत्यस्य वास्तविकसमयसामान्यसञ्चालनचित्रं प्रदातुं, तस्य स्थितिजागरूकतां बहुधा वर्धयित्वा, तस्य मिशनप्रोफाइलं विस्तारयित्वा च बलगुणकस्य कार्यं कर्तुं शक्नुवन्ति

निगमन

शीतयुद्धस्य समाप्तेः अनन्तरं नाटो-सङ्घः रूसदेशं सर्वदा गम्भीरचिन्तारूपेण मन्यते । रूसी-आक्रमणानां विरुद्धं रक्षणार्थं नाटो-सङ्घस्य अधिकांशः मित्रराष्ट्राः स्वस्य वायुरक्षा-व्यवस्थायाः निर्माणे पूर्व-चेतावनी-रडार-पृष्ठतः वायु-क्षेपणास्त्रेषु च केन्द्रीकृताः सन्ति युक्रेनदेशाय एफ-१६ विमानानि प्रदातुं कृतं कदमः, तथैव मिराज-युद्धविमानानि स्वीडेनदेशस्य ग्रिपेन्-युद्धविमानानि च पूर्वचेतावनीविमानानि च प्रदातुं फ्रान्सस्य प्रतिबद्धता, वस्तुतः नाटो-सङ्घस्य रूसी-वायु-अन्तरिक्ष-सेनायाः प्रतिक्रिया-रणनीत्याः निकटतया अवलोकनस्य अद्वितीयः अवसरः प्रदाति प्रभावीरूपेण युक्रेन-वायुसेनायाः वायुनियोजनस्य सामरिक-साध्यतायाः च परीक्षणं भवति, तथा च रूस-युक्रेनयोः मध्ये द्विवर्षीय-सङ्घर्षात् प्राप्तैः अनुभवैः पाठैः च मिलित्वा, नाटो-सहयोगिनां कृते स्वराष्ट्रीयरक्षारणनीतयः समायोजयितुं सर्वोत्तमः सन्दर्भः भवितुम् अर्हति