फिन्निश् चिडियाघरस्य योजना अस्ति यत् विशालाः पाण्डाः शीघ्रमेव प्रत्यागन्तुं, फिन्निश् विदेशमन्त्रालयः: विशुद्धरूपेण व्यावसायिकनिर्णयः
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल टाइम्स्-पत्रिकायाः संवाददाता ज़िंग् क्षियाओजिङ्ग्, शेन् शेङ्ग् च] अस्मिन् सप्ताहे पूर्वं फिन्निश्-देशस्य चिडियाघरेन उक्तं यत् अस्मिन् वर्षे चीनदेशात् ऋणं स्वीकृत्य विशालपाण्डा "हुआबाओ" "जिन्बाओबाओ" च प्रत्यागन्तुं योजना अस्ति। २५ तमे दिनाङ्के फिन्लैण्ड्-देशस्य अख्तेरी-चिडियाघरस्य निदेशकः हापाकोस्की ग्लोबल टाइम्स्-पत्रिकायाः एकस्य संवाददातुः प्रासंगिकजिज्ञासानां प्रतिक्रियाम् अददात् सः अवदत् यत् विशालाः पाण्डाः शीघ्रमेव प्रत्यागन्तुं कठिनः निर्णयः अस्ति चीन-फिन्लैण्ड्-देशयोः परामर्शानन्तरं निर्णयं कृतवान् मैत्रीपूर्णपरामर्शानन्तरं सर्वे पक्षाः सहमताः यत् विशालान् पाण्डान् चीनदेशं प्रति प्रेषयितुं सर्वोत्तमः समाधानः इति । अहतेरीनगरे एतेषां पाण्डानां परिचर्या अस्माकं गौरवम् इति सः अवदत्।
आँकडा मानचित्र: विशालकाय पाण्डा "हुआबाओ" (दृश्य चीन)
हापाकोस्की इत्यनेन उक्तं यत् २०२० तमे वर्षात् आरभ्य चिडियाघरस्य अनेकाः आव्हानाः सन्ति, येषु अधिकांशः अप्रत्याशितः आसीत् । वर्तमानस्थितेः अनेकानि कारणानि सन्ति, यथा नूतनमुकुटमहामारीयाः कारणेन पर्यटकानाम् संख्यायाः न्यूनता, रूस-युक्रेन-सङ्घर्षः, तथैव फिन्लैण्ड्-देशे महङ्गानि व्याजदरेषु च तीव्रवृद्धिः
"चीनीसहभागिनः अपूर्वं साहाय्यं समर्थनं च दत्तवन्तः, अख्तेरी-चिडियाघरेन अपि बहवः प्रयत्नाः कृताः" इति हापाकोस्की इत्यनेन उक्तं यत् चिडियाघरेन स्वस्य वर्तमानस्थितेः विचारेण पूर्वमेव विशालाः पाण्डाः प्रत्यागन्तुं निर्णयः कृतः
२०१७ तमस्य वर्षस्य एप्रिलमासे चीनदेशः फिन्लैण्ड् च १५ वर्षाणां कालपर्यन्तं विशालपाण्डासंरक्षणविषये शोधकार्यं कर्तुं सहकार्यं कर्तुं प्रासंगिकदस्तावेजेषु हस्ताक्षरं कृतवन्तौ । विशालकाय पाण्डा "गोल्डन् बाओबाओ" "हुआबाओ" च जनवरी २०१८ तमे वर्षे फिन्लैण्ड्देशे आगताः ।तस्मिन् एव वर्षे मार्चमासे चीन-फिन्लैण्ड्-देशस्य विशालपाण्डा-संरक्षण-संशोधन-सहकार्य-परियोजनायाः आधिकारिकतया आरम्भः अभवत्
समाचारानुसारं उत्तरयुरोपे स्वागतं कृतं चीनीयविशालपाण्डानां प्रथमयुगलम् अस्ति । उत्सुकतापूर्वकं प्रतीक्षमाणाः फिन्निश्-देशस्य जनाः ४,००० तः अधिकेभ्यः अभ्यर्थीनां नामभ्यः स्वस्य फिन्निश्-उपनामानि मतदानं कृतवन्तः: "हुआबाओ" इत्यस्य फिन्निश्-नाम "पिलु" इति, यस्य अर्थः "भारत-हिमः" इति तस्य मूलार्थः अपि "हिमः" अस्ति ।
"विशालपाण्डानां वर्तमानस्थितिः अतीव उत्तमः अस्ति!" "पिलु" ("हुआबाओ" इति अपि ज्ञायते) इत्यस्य स्थितिः सुस्थिता अस्ति । अस्मिन् वर्षे अक्टोबर्-मासस्य २० दिनाङ्कपर्यन्तं आगन्तुकाः अद्यापि चिडियाघरस्य पाण्डायुगलं द्रष्टुं शक्नुवन्ति इति अपि सः अवदत् । ततः पाण्डागृहं सर्वेषां कृते बन्दं भविष्यति, अहतेरी-चिडियाघरस्य एकान्तवासस्य अन्तिममासं यावत् युगलं व्यतीतवान् भविष्यति ।
साक्षात्कारे हापाकोस्की ग्लोबल टाइम्स्-पत्रिकायाः संवाददात्रे अवदत् यत्, "वयं विशाल-पाण्डानां विदाई-पार्टिम् आयोजयिष्यामः, पर्यटकाः च विशाल-पाण्डानां चीन-देशं सुचारुतया पुनरागमनस्य कामनाम् आगमिष्यन्ति इति आशास्महे" इति
२५ दिनाङ्के रायटर्स्-पत्रिकायाः प्रतिवेदनानुसारं फिन्निश्-देशस्य विदेशमन्त्रालयस्य प्रवक्ता अवदत् यत् विशाल-पाण्डानां पुनरागमनं चिडियाघरस्य व्यावसायिकनिर्णयः अस्ति, तत्र फिन्लैण्ड्-सर्वकारः न सम्मिलितः अस्ति, अतः फिन्लैण्ड्-चीनयोः सम्बन्धेषु प्रभावः न कर्तव्यः इति फिन्लैण्ड्देशे चीनदेशस्य दूतावासेन रायटर्-पत्रिकायाः समक्षं विज्ञप्तौ उक्तं यत् चीनेन चिडियाघरस्य साहाय्यार्थं प्रयत्नानाम् अभावेऽपि अन्ततः द्वयोः देशयोः संयुक्तरूपेण मैत्रीपूर्णपरामर्शानन्तरं विशालाः पाण्डाः प्रत्यागन्तुं निर्णयः कृतः।
अस्मिन् वर्षे आरम्भे फिन्लैण्ड्-देशं गच्छन्तौ विशालौ पाण्डौ चीनदेशं प्रत्यागमिष्यतः इति तथ्यस्य विषये "चीन-वन्यजीव-संरक्षण-सङ्घः" इति वीचैट्-सार्वजनिक-खातेन २४ दिनाङ्के घोषितं यत् मैत्रीपूर्ण-परामर्शानां अनन्तरं चीन-फिन्लैण्ड्-देशयोः विशालस्य स्वास्थ्यं कल्याणं च प्राथमिकताम् अददात् | पाण्डा-जनाः प्रस्थिताः, अस्मिन् वर्षे प्रारम्भे फिन्लैण्ड्-देशं गच्छन्तौ विशालौ पाण्डौ पुनः आनेतुं संयुक्तरूपेण निश्चयं कृतवन्तः । अग्रिमे चरणे उभयपक्षः संयुक्तरूपेण विशालपाण्डानां प्रजननस्य प्रबन्धनस्य च चीनदेशं प्रति प्रत्यागमनस्य च सज्जतां कर्तुं संचारं सहकार्यं च निर्वाहयिष्यति।
संघेन इदमपि उक्तं यत् चीन-फिन्लैण्ड्-देशयोः विशाल-पाण्डा-संरक्षण-संशोधनस्य सहकार्यस्य समये द्वयोः पक्षयोः न केवलं उत्तमः सहकारी-सम्बन्धः मैत्री च स्थापितः, अपितु विशाल-पाण्डा-प्रजनन-प्रबन्धनयोः, तकनीकी-आदान-प्रदानयोः, जनशिक्षा-वर्धनयोः च सकारात्मक-प्रगतिः अभवत् द्वयोः जनयोः मैत्री results.