समाचारं

अमेरिकीयुद्धविरामप्रस्तावस्य अस्वीकारस्य पृष्ठतः किं कारणम् अस्ति ? विशेषज्ञ विश्लेषण

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [cctv news client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
२५ तमे स्थानीयसमये अमेरिका-फ्रांस्-सहिताः १२ देशाः, संस्थाः च संयुक्तवक्तव्यं जारीकृत्य लेबनान-इजरायल-सीमायां २१ दिवसान् यावत् तत्कालं युद्धविरामं कर्तुं आह्वयन्ति स्म कतिपयेषु घण्टेषु एव।" तथापि एतत् वचनं तत्क्षणमेव आलोचितम्। इजरायल्-देशः तत् अङ्गीकुर्वति। अमेरिकादेशेन किमर्थं युद्धविरामस्य प्रस्तावः कृतः, युद्धविरामस्य अस्वीकारे इजरायलस्य किं किं विचाराः आसन्? विशेषज्ञविश्लेषणं पश्यामः ।
अमेरिकी मध्यपूर्वस्य रणनीत्याः छंटनी इजरायल-लेबनान-सङ्घर्षं निवारयितुं न शक्नोति
विशेषज्ञाः मन्यन्ते यत् अमेरिका मध्यपूर्वे सामरिकसंकोचनस्य समग्रप्रवृत्तिं कार्यान्वितं करोति यत् अमेरिका न दलदलस्य मध्ये सम्मिलितः भवितुम् इच्छति न च क्षेत्रीयस्थितिः पूर्णतया नियन्त्रणात् बहिः भवतु इति इच्छति मध्यस्थतायाः माध्यमेन अमेरिकीराष्ट्रपतिः बाइडेन् कूटनीतिकविरासतां प्राप्स्यति। परन्तु विशेषज्ञाः वदन्ति यत् अमेरिकादेशस्य इजरायल्-देशस्य नियन्त्रणस्य क्षमता नष्टा अस्ति, इजरायल्-देशः अमेरिका-देशस्य प्रति अधिकं असैय्यः अभवत् ।
चीन-अन्तर्राष्ट्रीय-अध्ययन-संस्थायाः सहायक-शोधकः ली-जिक्सिन् : इजरायल्-देशः बहुदिनानि यावत् लेबनान-देशे बम-प्रहारं कुर्वन् अस्ति । इजरायल् यत् प्राप्तुम् इच्छति तत् हिजबुल-सङ्घस्य भृशं क्षतिं कर्तुं, अथवा लेबनान-देशस्य दक्षिण-प्रदेशे प्रासंगिकं नियन्त्रणं प्राप्तुं, तथाकथितं सैन्य-बफर-क्षेत्रं स्थापयितुं, अथवा तस्य क्षेत्रस्य विषये केचन विचाराः प्राप्तुं शक्नुवन् एतानि सर्वाणि लक्ष्याणि तदनन्तरं बृहत्तर-प्रमाणेन भू-कार्यक्रमैः प्राप्तव्यानि, अतः इजरायल-देशस्य कृते सम्पूर्णस्य युद्धस्य अन्तः अवश्यमेव न भवति । अमेरिकादेशेन २० दिवसाभ्यधिकं युद्धविरामस्य प्रस्तावः कृतः वस्तुतः इजरायलस्य वर्तमान आवश्यकताभिः सह सर्वथा असङ्गतम् अस्ति अतः इजरायल् इत्यनेन एतादृशः प्रस्तावः अङ्गीकारः करणीयः ।
मध्यपूर्वे अमेरिकीकूटनीतिः प्रश्नं कृतवती यतः "अन्ध" नीतयः क्षेत्रीयसङ्घर्षान् तीव्रं कुर्वन्ति
अमेरिकी "वालस्ट्रीट् जर्नल्" इति पत्रिकायाः ​​२३ दिनाङ्के उक्तं यत् व्हाइट हाउसस्य मध्यपूर्वनीतिः प्रायः "अन्धः" अस्ति । मित्रराष्ट्राणि प्रतिद्वन्द्वी च अमेरिकादेशस्य इच्छां अधिकाधिकं अवहेलयन्ति । किमर्थं अधिकाधिकाः अमेरिकनमाध्यमाः मध्यपूर्वे श्वेतभवनस्य कूटनीतिकलक्ष्याणि प्राप्तुं असम्भवाः इति मन्यन्ते? अमेरिकी-मध्यपूर्व-नीतेः सारः अमेरिकन-आधिपत्यम् इति विशेषज्ञाः दर्शयन्ति । अमेरिकादेशः चिरकालात् मध्यपूर्वस्य द्वन्द्वानाम् अवहेलनां कृत्वा प्यालेस्टिनी-प्रकरणं हाशियाकृतवान्, यत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य वर्धनस्य सटीकं कारणम् अस्ति
विशेषभाष्यकारः सु क्षियाओहुई : स्पष्टं यत् मध्यपूर्वे अमेरिकी-रणनीतिकविन्यासेन क्षेत्रीय-असुरक्षां वर्धितवती, क्षेत्रीयशान्तिं च क्षीणं जातम्। अमेरिकादेशः वास्तवमेव मध्यपूर्वदेशात् संकुचितुं इच्छति, परन्तु संकोचनार्थं मध्यपूर्वे स्वस्य मित्रराष्ट्रेषु भागिनेषु च अधिकं अवलम्बते । अतः सुरक्षादृष्ट्या इजरायलेन सह सम्बन्धं सुदृढं करोति, इजरायल्-देशाय सैन्यसहायतां ददाति, स्वलक्ष्यं प्राप्तुं इजरायल्-देशस्य उपयोगं करोति, इजरायल्-देशस्य अनुकूलतां च करोति, एषा एव अमेरिकी-मध्यपूर्व-नीतेः वर्तमान-विचलनस्य, संकटस्य च तर्क-रेखा .
प्रतिवेदन/प्रतिक्रिया