जर्मन-माध्यमेन "नोर्ड् स्ट्रीम्"-बम-प्रहारस्य विषये अधिकविवरणं प्रकाशितम्, यत् "प्रायः सर्वे नागरिकाः" बम-प्रहारं कृतवन्तः इति ।
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[global times comprehensive report] "'नॉर्ड स्ट्रीम' पाइपलाइनस्य विनाशार्थं परिचालनदलः पूर्वयुक्रेनीय-एजेण्टैः नागरिकगोताखोरैः च निर्मितः अस्ति।"जर्मन-देशस्य "der spiegel" इति जालपुटेन २५ तमे दिनाङ्के समाचारः कृतः यत् प्रायः द्विवर्षीयस्य अन्वेषणस्य अनन्तरं एतत् was found that the explosion नोर्ड् स्ट्रीम् गैस पाइपलाइन् परिचालनदले युक्रेनदेशस्य गोताखोराणां संख्या अस्ति, येषु प्रायः सर्वे नागरिकाः सन्ति रोमन चेर्विन्स्की नामकः पूर्वः युक्रेनदेशस्य एजेण्टः अस्य विध्वंसस्य योजनां कृतवान् ।
२०२२ तमस्य वर्षस्य सितम्बर्-मासस्य २८ दिनाङ्के स्थानीयसमये "बेक्सी-२" प्राकृतिकवायुपाइप् लाइन् बाल्टिकसागरे लीकं जातम् । (दृश्य चीन) २.
समाचारानुसारं चेर्विन्स्की इत्यनेन एकं कार्यदलं निर्मितम् प्रथमं सोपानं गोताखोरान् अन्वेष्टुं प्रशिक्षितुं च आसीत् ये १०० मीटर् गभीरतायां कार्यं कर्तुं शक्नुवन्ति स्म, स्वास्थ्यस्य महत्त्वपूर्णं जोखिमं ग्रहीतुं इच्छन्ति स्म युक्रेनदेशस्य विशेषसेनासैनिकः अस्य कार्यस्य कृते भाडेन गृहीतायाः पालनौकायाः कमानं स्वीकृत्य युक्रेनदेशस्य नामधेयेन पञ्जीकरणं कृतवान् । रूस-युक्रेन-देशयोः द्वन्द्वस्य प्रारम्भात् पूर्वं एषा क्रिया प्रचलति स्म इति कथ्यते ।
प्रतिवेदने अपि उक्तं यत्, अस्य कार्यस्य कृते प्रायः ३,००,००० अमेरिकी-डॉलर् व्ययः अभवत्, धनं च निजीवित्तपोषितम् इति कथ्यते । तत्कालीनस्य युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिं ज़ालुज्नी इत्यस्मै एतत् अभियानं अनुमोदनार्थं प्रस्तुतम् । कथ्यते यत् ज़ालुज्नी इत्यनेन अस्य कार्यस्य हरितप्रकाशः दत्तः, परन्तु विध्वंसदलेन सैन्यदलेन वा युक्रेनदेशस्य राष्ट्रपतिं जेलेन्स्की इत्यस्मै स्थितिविषये न सूचितम्, तस्य तस्य विषये किमपि ज्ञानं नासीत्
जर्मनीदेशस्य मीडिया-समाचारस्य प्रतिक्रियारूपेण युक्रेन-राष्ट्रपतिकार्यालयस्य मुख्यसल्लाहकारः पोडोल्याक् इत्यनेन उक्तं यत् "नॉर्ड स्ट्रीम्" प्राकृतिकवायुपाइपलाइनविस्फोटेन सह युक्रेनस्य किमपि सम्बन्धः नास्ति हङ्गरीदेशस्य विदेशमन्त्री स्जिज्जार्टो इत्यनेन २५ दिनाङ्के उक्तं यत् "नॉर्ड स्ट्रीम्" इत्यस्य घटनायाः वर्षद्वयं व्यतीतम्, तत्र सम्बद्धस्य देशस्य आधिकारिक अन्वेषणेन अद्यापि सारभूतं परिणामं न प्राप्तम्, यत् "हास्यवत्" अस्ति रूसी उपग्रहसमाचारसंस्थायाः प्रतिवेदनानुसारं रूसीराज्यस्य ड्यूमा-अध्यक्षः वोलोडिन् २६ दिनाङ्के अवदत् यत् "नॉर्ड स्ट्रीम्"-घटनायाः उत्तरदायित्वं कतिपयेषु युक्रेन-समर्थक-सैनिकेषु स्थानान्तरयितुं कार्यं न करिष्यति तथा च नागरिक-गोताखोराः प्रकरणस्य पृष्ठतः सन्ति अमेरिकी-अधिकारिणः, अमेरिकी-राष्ट्रपतिः बाइडेन् च स्वयमेव । (गीत बो) ९.