समाचारं

अचलसम्पत् पूर्णतया परिवर्तयितुं प्रवृत्ता अस्ति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो 26 सितम्बर दिनाङ्के वर्तमान आर्थिकस्थितेः विश्लेषणं अध्ययनं च कृत्वा अग्रिमस्य आर्थिककार्यस्य योजनां कृत्वा बैठकं कृतवती। सभायाः मसौदेन न्याय्यं चेत्, अचलसम्पत्-उद्योगस्य कृते केन्द्रसर्वकारस्य स्वरस्य महत् विपर्ययः अभवत् ।

सभायां सूचितं यत् "अचलसम्पत्विपण्यस्य पतनं स्थगयितुं स्थिरतां च प्रवर्तयितुं अस्माभिः वृद्धिं सख्यं नियन्त्रयितुं, स्टॉकं अनुकूलितुं, वाणिज्यिकगृहनिर्माणस्य गुणवत्तायां सुधारः करणीयः, "श्वेतसूची" परियोजनानां कृते ऋणस्य तीव्रता वर्धनीया, तथा च विद्यमानस्य निष्क्रियभूमिस्य पुनरुत्थानस्य समर्थनं जनसमूहस्य चिन्तानां प्रतिक्रियां दातुं, आवासक्रयणप्रतिबन्धनीतिं समायोजयितुं, विद्यमानबन्धकव्याजदराणि न्यूनीकर्तुं, भूमिकरस्य, वित्तीयादिनीतिषु सुधारं त्वरयितुं, क अचलसम्पत्विकासस्य नूतनं प्रतिरूपम्।"

वार्ता बहिः आगता एव स्थावरजङ्गमस्य भण्डारः उच्छ्रितः अभवत् । २६ सितम्बरस्य अपराह्णे ए-शेयर-अचल-सम्पत्-क्षेत्रं सीधा-उत्थानं जातम्, अनेके रियल-एस्टेट्-समूहाः स्वस्य दैनिक-सीमाम् आहतवन्तः, हाङ्गकाङ्ग-अचल-सम्पत्-समूहः अपि २३% अधिकं वर्धितः १९% अधिकं, तथा च sunac china and china resources land १७% तः अधिकं वृद्धिः अभवत् ।

अधुना मिंग्युआन् महोदयः मुख्यविन्दून् प्रकाशयिष्यति।

प्रथमं वक्तव्यं यत् “पतनं त्यक्त्वा स्थिरतां प्राप्तुं स्थावरजङ्गमस्य प्रचारः” इति ।

अस्मिन् वर्षे केन्द्रीयसमितेः राजनैतिकब्यूरो क्रमशः एप्रिल-जुलाई-मासेषु सभाम् अकुर्वत्, परन्तु एतत् प्रथमवारं यत् स्पष्टं कृतवान् यत् सा "अचलसम्पत्-विपण्यं पतनं त्यक्त्वा स्थिरं कर्तुं प्रवर्तयितुम् इच्छति" इति

पूर्वं "अचलसम्पत्विपण्यस्य स्वस्थविकासस्य प्रवर्धनार्थं" आसीत् अचलसम्पत् उद्योगस्य विकासः सर्वथा परिवर्तितः अस्ति।

“जनसमूहस्य चिन्तानां प्रतिक्रियायै .

आवासक्रयणप्रतिबन्धनीतिं समायोजयन्तु” इति ।

सम्प्रति प्रथमस्तरीयचत्वारि नगराणि, तियानजिन्, हैनान्, झुहाई च विहाय, येषु क्रयप्रतिबन्धाः अवशिष्टाः सन्ति, अन्येषु नगरेषु तान् पूर्णतया उदारीकरणं कृतम् अस्ति

इदानीं यदा केन्द्रसर्वकारेण स्वस्य रुखः प्रकटितः तदा अपेक्षा अस्ति यत् ग्वाङ्गझौ-नगरं शेन्झेन्-नगरं च क्रय-प्रतिबन्धेषु अधिकं शिथिलीकरणं करिष्यति |.

परन्तु बीजिंग-शङ्घाई-नगरयोः विशेषाः सन्ति, पूर्ण-उदारीकरणस्य सम्भावना च तुल्यकालिकरूपेण अल्पा अस्ति । विशेषतः बीजिंग-नगरस्य मूलनगरीयक्षेत्रेषु क्रयणप्रतिबन्धाः हृताः भविष्यन्ति इति असम्भाव्यम् । परन्तु बीजिंग-नगरस्य अन्येषु क्षेत्रेषु क्रयणप्रतिबन्धानां शिथिलीकरणं न निराकरोति ।

प्रथमस्तरीयनगरेषु क्रयप्रतिबन्धानां शिथिलतायाः सम्पत्तिविपण्ये सकारात्मकः प्रभावः भविष्यति। यतो हि प्रथमस्तरीयनगरेषु सर्वाधिकं प्रबलं क्रयशक्तिः, प्रबलतमः अग्रणीप्रभावः च भवति, यदि ते स्थिरतां प्राप्तुं अग्रणीः भवितुम् अर्हन्ति तर्हि अन्यनगरेषु तस्य प्रबलः चालनप्रभावः भविष्यति

क्रयप्रतिबन्धानां अतिरिक्तं प्रथमस्तरीयनगरेषु ऋणप्रतिबन्धः, विक्रयप्रतिबन्धः, मूल्यप्रतिबन्धः इत्यादीनां नीतीनां अनुकूलनं समायोजनं च अपेक्षितम् अस्ति

यथा, बीजिंग-नगरेण अद्यैव घोषितं यत्, साधारणनिवासस्थानानां असामान्यनिवासस्थानानां च भेदं यथाकालं रद्दं करिष्यति।

कतिपयदिनानि पूर्वं केन्द्रीयबैङ्केन उक्तं यत् "राष्ट्रीयस्तरस्य द्वितीयगृहऋणानां न्यूनतमं पूर्वभुक्ति-अनुपातं २५% तः १५% यावत् न्यूनीकरिष्यति, प्रथमद्वितीयगृहऋणानां न्यूनतम-पूर्व-भुगतान-अनुपातं च एकीकृतं करिष्यति" इति

प्रथमस्तरीयनगरेषु गृहक्रेतृणां कृते एतत् अत्यन्तं विनाशकारी भवति, यतः प्रथमस्तरीयनगरेषु गृहस्य मूल्यं सहजतया कतिपयानि कोटिरूप्यकाणि भवितुम् अर्हति यदि पूर्वदेयता अनुपातः १०% न्यूनीकरोति तर्हि पूर्वभुक्तिः लक्षशः न्यूनः भवति इति अर्थः

“वृद्धिं कठोररूपेण नियन्त्रयन्तु, सूचीं च अनुकूलतां कुर्वन्तु,

गुणवत्तां सुदृढं कुर्वन्तु"।

"व्यावसायिकगृहनिर्माणस्य वृद्धिं सख्यं नियन्त्रयन्तु, स्टॉकस्य अनुकूलनं कुर्वन्तु, गुणवत्तां च सुधारयन्तु" इति अपि प्रथमवारं प्रस्तावितं, यस्य अर्थः अस्ति यत् स्थानीयतानां कृते भूमिस्य नूतना आपूर्तिः, नूतनगृहाणां आपूर्तिः च सख्यं नियन्त्रयितुं आवश्यकं भविष्यति इन्वेण्ट्री दबावं न्यूनीकर्तुं मार्केट्।

सम्प्रति प्रमुखनगरेषु महत् इन्वेण्ट्री-दबावः अस्ति । अपि च, पूर्ववर्षद्वयस्य बहवः सूचीः पुरातनाः उत्पादाः सन्ति, ये केवलं विपण्यां प्रतिस्पर्धां न कुर्वन्ति । विशेषतः विगतवर्षद्वये योजनायां शिथिलतायाः अनन्तरं अनेकेषां नूतनानां गृहानाम् आवासप्राप्तेः दरः शतप्रतिशतम् प्राप्तुं शक्नोति

अतः वृद्धिं सख्तीपूर्वकं नियन्त्रयितुं अतिरिक्तं अस्माभिः स्टॉकस्य अनुकूलनं गुणवत्तायां च सुधारः करणीयः "नियमनस्य" माध्यमेन आपूर्तिं अनुकूलितुं गृहाणां गुणवत्तां च सुधारयितुम् एषः उपायः अस्ति।‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍

कतिपयदिनानि पूर्वं मिंग्युआन् जुन् एकस्याः बेन्चमार्क-अचल-सम्पत्-कम्पन्योः उत्पाद-प्रबन्धकेन सह संवादं कृतवान् यत् सः सम्प्रति विद्यमान-परियोजनासु "नियामक-समायोजनाय" स्थानीय-सरकारेभ्यः आवेदनं करोति, यथा आवास-अधिग्रहण-दरं वर्धयितुं, उत्पाद-प्रतिस्पर्धां वर्धयितुं च।

विद्यमानस्य निष्क्रियभूमिस्य विषये प्राकृतिकसंसाधनमन्त्रालयेन, राष्ट्रियविकाससुधारआयोगेन च अद्यैव दस्तावेजाः जारीकृताः, येन विद्यमानस्य निष्क्रियभूमिसम्बद्धानां निवारणाय १८ उपायानां प्रारम्भस्य आधिकारिकरूपेण घोषणा कृता अस्ति अधुना एव ग्वाङ्गझौ-नगरस्य एकया रियल एस्टेट्-कम्पनी भूमिं सफलतया समर्प्य १२ अरब-युआन्-रूप्यकाणां पुनर्प्राप्तिम् अकरोत्, वुहान-नगरस्य एकया रियल एस्टेट्-कम्पनी १० तः अधिकानि भूमि-समायोजनाय आवेदनं कृतवती इति

"शक्तिशाली व्याजदरे कटौतीं कार्यान्वितम्"।

बंधकव्याजदरेषु निरन्तरं न्यूनता भविष्यति

पोलिट्ब्यूरो-समित्या "निक्षेप-आरक्षित-अनुपातं न्यूनीकर्तुं, शक्तिशालिनः व्याज-दर-कटाहः कार्यान्वितुं च" आह्वानं कृतम् ।

सम्प्रति अस्माकं एलपीआर अद्यापि ३.८५% इति व्याजदरेण स्थापिता अस्ति ।

कतिपयदिनानि पूर्वं केन्द्रीयबैङ्केन अधुना एव घोषितं यत् सः ऋणविपण्यकोटेशनदरं निक्षेपव्याजदरं च एकत्रैव न्यूनीकर्तुं मार्गदर्शनं करिष्यति इति अपेक्षा अस्ति यत् २०-अक्टोबर्-दिनाङ्के एव एलपीआर-कोटेशनं २०-२५बीपी-पर्यन्तं न्यूनीकर्तुं शक्यते, यत्... बन्धकव्याजदरेषु अधिकं न्यूनीकरणं भविष्यति।